सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योग समाचार> केन्द्रीय उद्यमों के नेताओं के नियुक्ति निष्कासन तथा रसद तथा परिवहन उद्योग के समन्वित परिवर्तन

केन्द्रीय उद्यमानाम् नेतारणाम् नियुक्तिः निष्कासनं च रसद-परिवहन-उद्योगस्य समन्वितं परिवर्तनं च


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

राष्ट्रिय-अर्थव्यवस्थायाः महत्त्वपूर्णः भागः इति नाम्ना रसद-परिवहन-उद्योगस्य विकासः अनेकैः कारकैः प्रभावितः भवति । केन्द्रीय उद्यमाः प्रायः रसदक्षेत्रे अग्रणीं प्रदर्शनात्मकां च भूमिकां निर्वहन्ति । नेतृत्वकर्मचारिणां प्रतिस्थापनस्य अर्थः कम्पनीयाः सामरिकविन्यासे, संसाधनसमायोजने, विपण्यविकासे इत्यादिषु सामरिकसमायोजनं भवितुम् अर्हति ।

रसदपरिवहनस्य पद्धतिं उदाहरणरूपेण गृह्यताम् पारम्परिकं भूपरिवहनं सर्वदा एव प्रबलस्थानं धारयति, परन्तु प्रौद्योगिक्याः उन्नतिः, विपण्यमागधायां परिवर्तनं च क्रमेण विमानयानस्य उद्भवः अभवत् विमानयानस्य द्रुतगतिः उच्चदक्षतायाः च लाभाः सन्ति, विशेषतः द्रुतवितरणक्षेत्रे, यत् ग्राहकानाम् समयसापेक्षतायाः कठोरआवश्यकतानां पूर्तिं कर्तुं शक्नोति

केन्द्रीय उद्यमानाम् नेतारणाम् नियुक्तिनिवृत्तिनिर्णयः विमानयानक्षेत्रे उद्यमानाम् निवेशं विन्यासं च प्रभावितं कर्तुं शक्नुवन्ति। नवीनं नेतृत्वदलं प्रौद्योगिकी-नवीनीकरणे अधिकं ध्यानं दातुं शक्नोति, विमानयानसुविधानां निर्माणं उन्नयनं च वर्धयितुं शक्नोति, परिवहनदक्षतायां सेवागुणवत्तायां च सुधारं कर्तुं शक्नोति। तत्सह ते सम्बन्धितैः आन्तरिकविदेशीयैः उद्यमैः सह सहकार्यं सुदृढं कर्तुं, विमानयानजालस्य विस्तारं कर्तुं, अन्तर्राष्ट्रीयविपण्ये उद्यमानाम् प्रतिस्पर्धां वर्धयितुं च शक्नुवन्ति

अपरपक्षे नेतारः नियुक्तिः, निष्कासनं च कम्पनीयाः प्रतिभाप्रशिक्षणं परिचयरणनीतिं च प्रभावितं कर्तुं शक्नोति । उत्तमप्रतिभाः उद्यमविकासस्य मूलचालकशक्तिः सन्ति, विशेषतः विमानयानम् इत्यादिषु प्रौद्योगिकी-गहनक्षेत्रे । नवीनं नेतृत्वदलं उत्कृष्टविमानपरिवहनव्यावसायिकान् आकर्षयितुं धारयितुं च अधिकं सम्पूर्णं प्रतिभाप्रोत्साहनतन्त्रं विकसितुं शक्नोति तथा च कम्पनीयाः विकासाय सशक्तप्रतिभासमर्थनं प्रदातुं शक्नोति।

अद्यतनस्य अधिकाधिकं तीव्रं विपण्यप्रतिस्पर्धायां रसद-परिवहन-कम्पनीनां निरन्तरं सेवानां अनुकूलनं, व्ययस्य न्यूनीकरणं, ग्राहकसन्तुष्टिः च सुधारयितुम् आवश्यकम् अस्ति केन्द्रीय उद्यमानाम् नेतारणाम् नियुक्तिः निष्कासनं च उद्यमानाम् परिचालनप्रबन्धने नवीनतां सुधारं च कर्तुं प्रेरितुं शक्नोति। यथा, उन्नतसूचनाप्रबन्धनप्रणालीनां आरम्भद्वारा रसदपरिवहनस्य पूर्णप्रक्रियानिरीक्षणं सटीकनिर्धारणं च प्राप्तुं शक्यते, येन परिचालनदक्षतायां सुधारः भवति, परिचालनव्ययस्य न्यूनता च भवति

संक्षेपेण यद्यपि चीनचेङ्गटोङ्गसहितानाम् सप्तकेन्द्रीय-उद्यमानां नेतारणाम् नियुक्तिः, निष्कासनं च उद्यमस्य अन्तः कार्मिकपरिवर्तनं प्रतीयते तथापि वस्तुतः तस्य रसद-परिवहन-उद्योगस्य विकासेन सह निकटतया सम्बन्धः अस्ति एषः परिवर्तनः नूतनान् विकासावकाशान् अपि च नूतनान् आव्हानान् आनेतुं शक्नोति। स्थायिविकासं प्राप्तुं प्रासंगिककम्पनीनां उद्योगानां च निकटतया ध्यानं दातुं सक्रियरूपेण प्रतिक्रियां दातुं च आवश्यकता वर्तते।