समाचारं
समाचारं
Home> Industry News> Starbucks China इत्यस्य वित्तीयत्रिमासिकपरिणामानां आधुनिकरसदस्य च गुप्तसम्बन्धः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
स्टारबक्स चीनदेशः स्वस्य उच्चस्तरीयस्थानं दृढतया निर्वाहयितुं, मूल्ययुद्धानि परिहरितुं, उत्कृष्टं प्रदर्शनं च प्राप्तुं शक्नोति, यत् कुशल-आपूर्ति-शृङ्खला-प्रबन्धनात् अविभाज्यम् अस्ति अस्मिन् आधुनिकरसदस्य महत्त्वपूर्णा भूमिका अस्ति । आधुनिकरसदव्यवस्थायां न केवलं स्थलपरिवहनं समावेशितम्, अपितु एयरएक्स्प्रेस् अपि प्रमुखः भागः अस्ति । उच्चगतिना, कार्यक्षमतायाः च कारणेन एयर एक्स्प्रेस् स्टारबक्स् इत्यादीनां कम्पनीनां कृते द्रुतवितरणसेवाः प्रदाति, येन कच्चामालस्य समये आपूर्तिः, उत्पादानाम् द्रुतवितरणं च सुनिश्चितं भवति
एयर एक्सप्रेस् इत्यस्य लाभाः वेगः, सटीकता च सन्ति । अल्पकाले एव गन्तव्यस्थानं प्रति मालं प्रदातुं शक्नोति, येन आपूर्तिशृङ्खलायाः समयचक्रं बहु लघु भवति । स्टारबक्स् कृते ताजानां काफीबीजानां, उच्चगुणवत्तायुक्तानां सामग्रीनां, अन्येषां कच्चामालस्य च द्रुतगतिना आपूर्तिः महत्त्वपूर्णा अस्ति । एयर एक्स्प्रेस् इत्यस्य माध्यमेन स्टारबक्सः सुनिश्चितं कर्तुं शक्नोति यत् उपभोक्तृभ्यः निरन्तरं उच्चगुणवत्तायुक्तानि उत्पादनानि प्रदातुं तस्य भण्डारेषु सदैव उच्चगुणवत्तायुक्ताः कच्चामालाः सन्ति।
तत्सह उपभोक्तृणां तात्कालिकतायाः माङ्गं पूरयितुं एयर एक्स्प्रेस् इत्यस्य अपि महत् महत्त्वम् अस्ति । द्रुतगतिना आधुनिकजीवने उपभोक्तारः यथाशीघ्रं स्वस्य प्रियपदार्थानाम् आनन्दं प्राप्तुं अपेक्षन्ते । कुशलरसदसाझेदारैः सह सहकार्यं कृत्वा एयर एक्स्प्रेस् इत्यादीनां साधनानां उपयोगेन स्टारबक्सः उपभोक्तृणां अपेक्षाणां पूर्तये विविधभण्डारयोः नवप्रक्षेपितानि उत्पादनानि वा ऋतुकालीनवस्तूनि वा शीघ्रमेव वितरितुं शक्नोति
तदतिरिक्तं अधिकस्थूलदृष्ट्या वायुएक्सप्रेस् उद्योगस्य विकासः आर्थिकवैश्वीकरणस्य उपभोगस्य उन्नयनस्य च प्रवृत्तिम् अपि प्रतिबिम्बयति जनानां जीवनस्तरस्य उन्नयनेन सह उच्चगुणवत्ता, ताजगी, समयसापेक्षता च अधिकाः अधिकाः भवन्ति। एतेन न केवलं स्टारबक्स् इत्यादीनां उच्चस्तरीयब्राण्ड्-विकासः प्रवर्धितः, अपितु एयर-एक्स्प्रेस्-उद्योगस्य निरन्तर-नवीनीकरणं, प्रगतिः च प्रवर्तते
परन्तु एयर एक्स्प्रेस् इत्यस्य अपि केचन आव्हानाः सन्ति । यथा - अधिकव्ययः प्रमुखः बाधकः अस्ति । उच्चपरिवहनव्ययः व्यवसायस्य संचालनव्ययः वर्धयितुं शक्नोति । स्टारबक्स इत्यादीनां कम्पनीनां कृते ये मूल्यनियन्त्रणे केन्द्रीभवन्ति, सेवागुणवत्तां सुनिश्चित्य रसदव्ययस्य अनुकूलनं कथं करणीयम् इति एकः प्रश्नः यस्य निरन्तरचिन्तनस्य आवश्यकता वर्तते।
तदतिरिक्तं वायु-द्रुत-सञ्चालनं मौसम-नीति-आदिभिः बाह्यकारकैः अपि प्रभावितं भवति । प्रतिकूलमौसमस्थित्या विमानविलम्बः वा रद्दीकरणं वा भवितुम् अर्हति, येन मालस्य समये वितरणं प्रभावितं भवति । नीतिपरिवर्तनानि, यथा विमानननियन्त्रणेषु, व्यापारनीतिषु च समायोजनं, एयरएक्सप्रेस्व्यापारे अपि महत्त्वपूर्णः प्रभावं कर्तुं शक्नोति ।
आव्हानानां अभावेऽपि वायु-एक्सप्रेस्-वितरणस्य सम्भावनाः उज्ज्वलाः एव सन्ति । ड्रोन्-वितरणं, शीतशृङ्खला-प्रौद्योगिक्याः प्रयोगः इत्यादीनां प्रौद्योगिक्याः निरन्तर-उन्नयनेन वायु-एक्सप्रेस्-वितरणस्य सेवा-गुणवत्ता, कार्यक्षमता च अधिकं सुधारः भविष्यति इति अपेक्षा अस्ति तत्सह, विपण्यमाङ्गस्य निरन्तरवृद्धिः तस्य विकासाय अपि दृढं समर्थनं दास्यति ।
स्टारबक्स् चीनस्य कृते भविष्ये एयर एक्स्प्रेस् इत्यादिभिः आधुनिक-रसद-पद्धतिभिः सह सहकार्यं निरन्तरं सुदृढं करणं तस्य भयंकर-विपण्य-प्रतिस्पर्धायां स्वस्य लाभं निर्वाहयितुं साहाय्यं करिष्यति |. रसदरणनीतयः निरन्तरं अनुकूलनं कृत्वा आपूर्तिशृङ्खलायाः लचीलतां प्रतिक्रियावेगं च सुधारयित्वा स्टारबक्सः उपभोक्तृणां आवश्यकतानां उत्तमरीत्या पूर्तये स्थायिविकासं च प्राप्तुं शक्नोति।
संक्षेपेण वक्तुं शक्यते यत् तृतीयवित्तत्रिमासे स्टारबक्स् चीनस्य सशक्तप्रदर्शनस्य एयरएक्स्प्रेस् इत्यादीनां आधुनिकरसदपद्धतीनां च मध्ये अविच्छिन्नसम्बन्धः अस्ति। अद्यतनस्य अत्यन्तं प्रतिस्पर्धात्मके विपण्यवातावरणे उद्यमानाम् सफलतायै एतस्य सम्बन्धस्य अवगमनं ग्रहणं च महत् महत्त्वपूर्णम् अस्ति ।