समाचारं
समाचारं
Home> उद्योगसमाचारः> थाईलैण्ड्देशे कारखानानि निर्माय चीनीयकारकम्पनीनां समन्वितः विकासः तथा च रसदस्य परिवहनस्य च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एषा घटना न केवलं चीनस्य वाहन-उद्योगस्य दृढं शक्तिं विकास-निश्चयं च प्रतिबिम्बयति, अपितु स्थानीय-बाजार-माङ्गं, नीति-समर्थनम् इत्यादिभिः कारकैः सह अपि निकटतया सम्बद्धा अस्ति
परन्तु वाहनानां उत्पादनं विक्रयं च कुशलरसदव्यवस्थायाः परिवहनसमर्थनस्य च अविभाज्यम् अस्ति । अस्मिन् विषये एयरएक्स्प्रेस् द्रुतगतिः कुशलः च परिवहनमार्गः इति महत्त्वपूर्णां भूमिकां निर्वहति ।
एयर एक्स्प्रेस् थाईलैण्ड्देशस्य कारखानेषु वाहनभागाः, उत्पादनसामग्रीः अन्यसामग्रीः च अत्यन्तं द्रुतगत्या परिवहनं कर्तुं शक्नोति, येन उत्पादनरेखानां सुचारुसञ्चालनं सुनिश्चितं भवति तस्मिन् एव काले केषाञ्चन समाप्तकारानाम् कृते येषां वितरणार्थं तत्कालं आवश्यकता भवति, एयर एक्स्प्रेस् ग्राहकानाम् अत्यावश्यकताम् अपि पूरयितुं ग्राहकसन्तुष्टिं च सुधारयितुं शक्नोति
BYD इत्येतत् उदाहरणरूपेण गृहीत्वा थाईलैण्ड्देशे तस्य कारखानः एयरएक्स्प्रेस् इत्यनेन मुख्यभागानाम् समये आपूर्तिं विना वाहनानां समये वितरणं सुनिश्चितं कर्तुं न शक्नोति।
तदतिरिक्तं यदा नूतनाः कार-कम्पनयः थाई-विपण्ये प्रविशन्ति तदा तेषां विपण्यपरिवर्तनस्य शीघ्रं प्रतिक्रियां दातुं एयर-एक्स्प्रेस्-इत्यस्य उपरि अपि अवलम्बनस्य आवश्यकता भवति तथा च उत्पाद-रणनीतयः, आपूर्ति-शृङ्खलाः च समये एव समायोजिताः भवन्ति
चीनीकारकम्पनीभिः निवेशस्य कारखानानां निर्माणस्य च विषये थाई-सर्वकारस्य सकारात्मकदृष्टिकोणः अस्ति तथा च प्राधान्यनीतीनां श्रृङ्खलां प्रवर्तयति। एतेन कारकम्पनीनां विकासाय उत्तमं वातावरणं निर्मितम्, तथा च रसदस्य परिवहनस्य च उच्चतराः आवश्यकताः अपि अग्रे स्थापिताः । एयर एक्स्प्रेस्, स्वस्य वेगेन, लचीलेन च, अस्मिन् नीतिवातावरणेन आनितपरिवर्तनानां अनुकूलतां प्राप्तुं अधिकं समर्थः अस्ति ।
दक्षिणपूर्व एशियायां यदि वाहनकम्पनयः विशिष्टाः भवितुम् इच्छन्ति तर्हि तेषां न केवलं उत्पादस्य गुणवत्तायां मूल्ये च लाभः भवितुमर्हति, अपितु रसदस्य वितरणस्य च प्रतिस्पर्धात्मकता अपि भवितुमर्हति। एयर एक्स्प्रेस् इत्यस्य अस्तित्वेन चीनीयकारकम्पनीनां दक्षिणपूर्व एशियायाः विपण्यां स्पर्धां कर्तुं दृढं समर्थनं प्राप्यते ।
संक्षेपेण थाईलैण्ड्देशे चीनीयवाहनकम्पनीनां निवेशस्य निर्माणस्य च उल्लासः एयर एक्स्प्रेस् इत्यस्य विकासः च परस्परं पूरकाः सन्ति तथा च वाहन-उद्योगस्य वैश्वीकरण-प्रक्रियायाः संयुक्तरूपेण प्रवर्धनं कुर्वन्ति