सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योग समाचार> "चीनी उद्यमाः "वैश्विकं गच्छन्ति" तथा बहुतत्त्वानां समन्वितविकासः"

"चीनी उद्यमानाम् "गोइंग ग्लोबल" तथा विविधतत्त्वानां समन्वितविकासः"।


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनीयकम्पनयः व्यापकविपण्यं संसाधनं च अन्वेष्टुं “विदेशं गच्छन्ति” । यथा यथा घरेलुविपण्ये स्पर्धा तीव्रताम् अवाप्नोति तथा तथा विदेशविपण्यविस्तारः अनेकानां कम्पनीनां कृते निरन्तरवृद्धिं प्राप्तुं महत्त्वपूर्णः उपायः अभवत् “विदेशं गमनस्य” तरङ्गेन उद्यमानाम् प्रौद्योगिकी-नवीनीकरणस्य, प्रबन्धन-स्तरस्य च सुधारः कृतः । अन्तर्राष्ट्रीयविपण्ये पदस्थापनार्थं कम्पनीभिः स्वस्य मूलप्रतिस्पर्धायाः उन्नयनार्थं नूतनानां प्रौद्योगिकीनां उत्पादानाञ्च निरन्तरं विकासः करणीयः ।

औद्योगिकशृङ्खलायाः अनुकूलनं चीनीयकम्पनीनां कृते “विदेशं गन्तुं” अपि प्रमुखकारकेषु अन्यतमम् अस्ति । एकः कुशलः समन्विता च औद्योगिकशृङ्खला व्ययस्य न्यूनीकरणं, उत्पादनदक्षतां सुधारयितुम्, उद्यमानाम् विपण्यप्रतिस्पर्धां वर्धयितुं च शक्नोति । अपस्ट्रीम तथा डाउनस्ट्रीम संसाधनानाम् एकीकरणेन कम्पनयः बृहत्-परिमाणेन उत्पादनं प्राप्तुं शक्नुवन्ति तथा च उत्पादस्य गुणवत्तां मूल्यं च वर्धयितुं शक्नुवन्ति ।

“मेड इन चाइना” इति ब्राण्ड् इत्यस्य निर्माणं कम्पनीनां कृते “वैश्विकं गन्तुं” महत्त्वपूर्णम् अस्ति । पूर्वं "मेड इन चाइना" इत्यनेन जनानां कृते न्यूनमूल्यं न्यूनगुणवत्तायाः च आभासः प्राप्तः स्यात् । परन्तु अधुना अधिकाधिकाः चीनदेशस्य कम्पनयः प्रौद्योगिकी-नवीनीकरणेन गुणवत्तासुधारेन च एतां स्थितिं परिवर्तयन्ति । उत्तमं ब्राण्ड्-प्रतिबिम्बं स्थापयित्वा चीनीय-उत्पादानाम् अन्तर्राष्ट्रीय-बाजारे अधिक-मान्यतां, विपण्य-भागं च प्राप्तुं साहाय्यं कर्तुं शक्यते ।

आगामिः पेरिस् ओलम्पिकः चीनीयकम्पनीनां कृते अपि स्वस्य सामर्थ्यं ब्राण्ड्-प्रतिबिम्बं च प्रदर्शयितुं उत्तमं मञ्चं प्रदाति । अनेकाः चीनीयकम्पनयः प्रायोजकत्वेन, उत्पादानाम् सेवानां च प्रावधानेन इत्यादिना अस्मिन् वैश्विकक्रीडाकार्यक्रमे भागं ग्रहीतुं शक्नुवन्ति, स्वब्राण्ड्-समूहानां अन्तर्राष्ट्रीयप्रतिष्ठां च वर्धयितुं शक्नुवन्ति

एषा विकासश्रृङ्खला वस्तुतः एयरएक्स्प्रेस्-उद्योगेन सह अविच्छिन्नरूपेण सम्बद्धा अस्ति । यद्यपि एतेषु व्यञ्जनेषु एयरएक्स्प्रेस् प्रत्यक्षतया न दृश्यते तथापि पर्दापृष्ठे शान्ततया महत्त्वपूर्णां भूमिकां निर्वहति ।

एयरएक्स्प्रेस् उद्योगस्य कुशलसञ्चालनेन "विदेशं गमनस्य" प्रक्रियायां चीनीय उद्यमानाम् सामग्रीनां उत्पादानाञ्च द्रुतपरिवहनं सुनिश्चितं भवति वैश्वीकरणव्यापारवातावरणे समयः धनं भवति, तथा च कम्पनीनां कृते विपण्यअवकाशान् ग्रहीतुं द्रुतरसदप्रतिक्रियाक्षमता महत्त्वपूर्णा भवति । एयर एक्स्प्रेस् अल्पकाले एव गन्तव्यस्थानं प्रति मालम् वितरितुं शक्नोति, येन उद्यमानाम् कृते सुचारु आपूर्तिशृङ्खला सुनिश्चिता भवति ।

औद्योगिकशृङ्खलायाः अनुकूलनार्थं एयर एक्स्प्रेस् अपि अनिवार्यं योगदानं ददाति । औद्योगिकशृङ्खलायां विविधलिङ्कानां मध्ये सूचनानां सामग्रीनां च आदानप्रदानं द्रुततरं समीचीनं च करोति । अपस्ट्रीम-डाउनस्ट्रीम-उद्यमानां मध्ये भागाः, कच्चामालाः इत्यादयः समये एव वितरितुं शक्यन्ते, येन उत्पादनप्रक्रियायां विलम्बः, इन्वेण्ट्री-पश्चात्ता च न्यूनीभवति

"मेड इन चाइना" उत्पादाः एयर एक्स्प्रेस् इत्यस्य साहाय्यं विना शीघ्रमेव अन्तर्राष्ट्रीयविपण्ये प्रवेशं कर्तुं शक्नुवन्ति। उच्चप्रौद्योगिकीयुक्ताः उत्पादाः वा फैशनयुक्ताः उपभोक्तृवस्तूनि वा, एयर एक्स्प्रेस् इत्यनेन सुनिश्चितं कर्तुं शक्यते यत् ते यथाशीघ्रं उपभोक्तृभ्यः प्राप्य विपण्यमागधां पूरयन्ति।

पेरिस्-ओलम्पिक-क्रीडायाः समये बृहत्-मात्रायां सामग्रीनां, उपकरणानां च शीघ्रं परिनियोजनं, परिवहनं च आवश्यकम् आसीत्, एयर-एक्स्प्रेस्-इत्यस्य भूमिका अपि अधिका आसीत् एतत् आयोजनस्य सुचारु प्रगतिम् सुनिश्चितं करोति तथा च चीनीयकम्पनीनां ब्राण्ड्-प्रचाराय अपि दृढं समर्थनं प्रदाति ।

संक्षेपेण यद्यपि एयर एक्स्प्रेस् पर्दापृष्ठे एव दृश्यते तथापि चीनीयकम्पनीनां "गोइंग ग्लोबल" इत्यस्य प्रचारार्थं, तत्सम्बद्धक्षेत्राणां विकासे च महत्त्वपूर्णां भूमिकां निर्वहति