समाचारं
समाचारं
Home> Industry News> "चीनदेशे होण्डा-कम्पन्योः उत्पादनपङ्क्तयः एयर एक्स्प्रेस्-इत्येतयोः बन्दीकरणयोः गुप्तः सम्बन्धः"
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सर्वप्रथमं उत्पादनदृष्ट्या होण्डा-संस्थायाः उत्पादनपङ्क्तयः निरुद्धाः विपण्यमागधायां परिवर्तनं प्रतिबिम्बयति । उपभोक्तृमागधानां परिवर्तनेन, द्रुतगत्या प्रौद्योगिकी-अद्यतनेन च पारम्परिक-वाहन-उत्पादनं समायोजनस्य अनुकूलनस्य च दबावस्य सामनां कुर्वन् अस्ति । एतत् वायुद्रुत-उद्योगस्य विकासस्य सदृशम् अस्ति । वायु-द्रुत-वितरणस्य क्षेत्रे ई-वाणिज्यस्य प्रफुल्लित-विकासेन सह द्रुत-वितरणस्य उपभोक्तृ-मागधा अत्यन्तं वर्धिता अस्ति । एक्स्प्रेस् डिलिवरी कम्पनीभिः ग्राहकानाम् वर्धमानानाम् अपेक्षाणां पूर्तये परिवहनजालस्य अनुकूलनं निरन्तरं करणीयम्, वितरणदक्षता च सुधारः करणीयः।
द्वितीयं, आपूर्तिशृङ्खलायाः दृष्ट्या होण्डा-कम्पन्योः उत्पादन-रेखाः निरुद्धाः तस्य भाग-आपूर्ति-व्यवस्थां प्रभावितं कर्तुं शक्नुवन्ति । आपूर्तिकर्तानां नूतनान् भागिनान् अन्वेष्टुं वा उत्पादनपरिमाणं समायोजयितुं वा आवश्यकता भवितुम् अर्हति, येन आपूर्तिशृङ्खलायां श्रृङ्खलाप्रतिक्रिया प्रवर्तते । एयरएक्स्प्रेस् उद्योगे कुशलं आपूर्तिशृङ्खलाप्रबन्धनम् अपि महत्त्वपूर्णम् अस्ति । सटीकसूचीपूर्वसूचना, समये मालपरिनियोजनं, आपूर्तिकर्ताभिः सह निकटसहकार्यं च सर्वे प्रमुखकारकाः सन्ति येन एतत् सुनिश्चितं भवति यत् एक्स्प्रेस्-शिपमेण्ट् शीघ्रं सटीकतया च स्वगन्तव्यस्थानं प्राप्तुं शक्नोति।
अपि च, व्ययनियन्त्रणस्य दृष्ट्या होण्डा उत्पादनव्ययस्य न्यूनीकरणाय, परिचालनदक्षतायाः उन्नयनार्थं च उत्पादनरेखां बन्दं कर्तुं शक्नोति । एयरएक्स्प्रेस् उद्योगे उद्यमानाम् प्रतिस्पर्धायाः निर्धारणे मूल्यनियन्त्रणमपि महत्त्वपूर्णं कारकं भवति । ईंधनस्य मूल्येषु उतार-चढावः, वर्धमानः श्रमव्ययः, आधारभूतसंरचनानिर्माणे निवेशः च द्रुतवितरणकम्पनीभ्यः निरन्तरं व्ययस्य न्यूनीकरणस्य उपायान् अन्वेष्टुं बाध्यः अभवत्, यथा मार्गनियोजनस्य अनुकूलनं, अधिकऊर्जा-कुशलविमानानाम् उपयोगः च
अपि च, उभयक्षेत्रेषु प्रौद्योगिकी-नवीनीकरणस्य प्रमुखा भूमिका अस्ति । अधिकप्रतिस्पर्धात्मकानि उत्पादनानि प्रक्षेपणार्थं होण्डा-संस्थायाः वाहननिर्माणे अनुसन्धानविकासयोः निरन्तरं निवेशस्य आवश्यकता वर्तते । तथैव एयरएक्स्प्रेस् उद्योगः परिवहनसुरक्षासुधारं कर्तुं, मालस्य वास्तविकसमयस्थानं निरीक्षितुं, ग्राहकसेवानुभवं वर्धयितुं च प्रौद्योगिकी-नवीनीकरणे अवलम्बते
संक्षेपेण, होण्डा चीनस्य द्वयोः उत्पादनरेखायोः बन्दीकरणस्य एयरएक्स्प्रेस् उद्योगेन सह किमपि सम्बन्धः नास्ति इति भासते, परन्तु गहनविश्लेषणानन्तरं ज्ञातुं शक्यते यत् तेषां विपण्यपरिवर्तनस्य, आपूर्तिशृङ्खलाप्रबन्धनस्य, मूल्यस्य च प्रतिक्रियारूपेण महत्त्वपूर्णाः अन्तराः सन्ति नियन्त्रणं, तथा च प्रौद्योगिकी नवीनता अत्र बहवः समानताः सन्ति। एतानि समानतानि अस्मान् नूतनदृष्टिकोणं प्रदास्यन्ति तथा च आर्थिकविकासे विभिन्नानां उद्योगानां परस्परप्रभावस्य परस्परशिक्षणस्य च गहनतया अवगमनं कर्तुं शक्नुवन्ति।