समाचारं
समाचारं
Home> उद्योग समाचार> चीनी आधुनिकीकरणस्य सन्दर्भे रसदसुधारः नवीनता च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
आर्थिकसञ्चालने रसदः महत्त्वपूर्णः कडिः अस्ति, तस्य विकासः च आर्थिकवृद्धौ प्रमुखा भूमिकां निर्वहति । चीनीशैल्या आधुनिकीकरणे प्रौद्योगिकी नवीनतायां हरितविकासे च बलं दत्तं भवति, यत् रसद-उद्योगाय नूतनान् अवसरान्, चुनौतीं च आनयति ।
परिवहनपद्धतिं उदाहरणरूपेण गृहीत्वा पारम्परिकं स्थलपरिवहनं क्रमेण विमानयानेन सह संयोजितं भवति । उच्चवेगेन उच्चदक्षतायाः च कारणेन आधुनिकरसदव्यवस्थायां विमानयानस्य महती भूमिका वर्धते । एतत् शीघ्रमेव आन्तरिकविदेशीयविपण्यं संयोजयितुं, मालवाहनसमयं न्यूनीकर्तुं, रसददक्षतां च सुधारयितुं शक्नोति ।
तत्सह सूचनाप्रौद्योगिक्याः प्रयोगेन रसदस्य बुद्धिमान् विकासः अपि प्रवर्धितः अस्ति । बृहत् आँकडा तथा कृत्रिमबुद्धिः इत्यादीनि प्रौद्योगिकयः रसदकम्पनयः अधिकसटीकरूपेण माङ्गस्य पूर्वानुमानं कर्तुं मार्गनियोजनं च अनुकूलितुं समर्थयन्ति, येन सेवायाः गुणवत्तायां सुधारः भवति, व्ययस्य न्यूनीकरणं च भवति
चीनदेशस्य आधुनिकीकरणस्य सन्दर्भे रसदकम्पनीनां हरितपर्यावरणसंरक्षणस्य विषये अपि ध्यानं दातव्यम् । पर्यावरणस्य उपरि रसदक्रियाकलापानाम् प्रभावं न्यूनीकर्तुं नूतनानां ऊर्जापरिवहनसाधनानाम् अङ्गीकारः, पैकेजिंगसामग्रीणां अनुकूलनं अन्येषां च उपायानां प्रयोगः।
तदतिरिक्तं नीतिसमर्थनं रसद-उद्योगस्य विकासाय अपि दृढं गारण्टीं ददाति । रसद-नवीनीकरणं विकासं च प्रोत्साहयितुं, रसद-अन्तर्गत-संरचनानां निर्माणं सुधारं च प्रवर्धयितुं सर्वकारेण नीतीनां श्रृङ्खला जारीकृता अस्ति
संक्षेपेण चीनीयशैल्या आधुनिकीकरणेन रसद-उद्योगे सर्वतोमुखी परिवर्तनं जातम् अस्ति