सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> ""9·11" संदिग्धस्य याचिकासम्झौतेः पृष्ठतः अन्तर्राष्ट्रीयदृष्टिकोणेषु परिवर्तनम्"

""९·११" संदिग्धानां याचिकासम्झौतेः पृष्ठतः अन्तर्राष्ट्रीयदृष्टिकोणेषु परिवर्तनम्"।


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तर्राष्ट्रीय द्रुतवितरणं वैश्वीकरणप्रक्रियायाः महत्त्वपूर्णः भागः अस्ति, तस्य तीव्रविकासेन सूचनानां सामग्रीनां च संचरणं अधिकं सुलभं कार्यकुशलं च अभवत् एतेन सुविधायाः कारणात् देशान्तरेषु आर्थिकविनिमयः, सांस्कृतिकविनिमयः च किञ्चित्पर्यन्तं प्रवर्धितः अस्ति ।

अन्तर्राष्ट्रीयव्यापारं उदाहरणरूपेण गृह्यताम् अन्तर्राष्ट्रीय द्रुतवितरणेन कम्पनीः उत्पादानाम् अधिकशीघ्रं वैश्विकविपण्यं प्रति धकेलितुं शक्नुवन्ति। पूर्वं सीमापारव्यापारे रसदप्रतिबन्धानां कारणेन अनेकानि कष्टानि भवन्ति स्म, परन्तु अधुना अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणद्वारा मालाः राष्ट्रियसीमाः अतिक्रम्य अल्पकाले एव उपभोक्तृभ्यः प्राप्तुं शक्नुवन्ति एतेन व्यापारचक्रं बहु लघु भवति, व्ययः न्यूनीकरोति, उद्यमानाम् प्रतिस्पर्धायां च सुधारः भवति ।

तत्सह अन्तर्राष्ट्रीय-द्रुत-वितरणं संस्कृति-प्रसारं, एकीकरणं च प्रवर्धयति । पुस्तकानि, संगीतं, चलचित्रम् इत्यादीनि विविधानि सांस्कृतिकानि उत्पादनानि अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणद्वारा विश्वे प्रसारयितुं शक्यन्ते । जनाः विभिन्नदेशानां संस्कृतिषु अधिकसुलभतया प्रवेशं कर्तुं शक्नुवन्ति, परस्परं अवगमनं सम्मानं च वर्धयितुं शक्नुवन्ति, वैश्विकसंस्कृतीनां विविधतां समृद्धयितुं च शक्नुवन्ति ।

परन्तु अन्तर्राष्ट्रीय-द्रुत-वितरणस्य विकासः सुचारु-नौकायानं न भवति । अस्य सामना आव्हानानां समस्यानां च श्रृङ्खला अस्ति ।

प्रथमं अभयम् । एक्स्प्रेस्-पुटस्य संख्यायां तीव्रगत्या वर्धनेन सह कथं सुनिश्चितं कर्तव्यं यत् पुटेषु खतरनाकवस्तूनि वा निषिद्धवस्तूनि वा न सन्ति इति गम्भीरं आव्हानं जातम् एकदा सुरक्षाभङ्गः जातः तदा राष्ट्रियसुरक्षायाः सामाजिकस्थिरतायाः च कृते खतरा भवितुम् अर्हति ।

द्वितीयं पर्यावरणसंरक्षणस्य विषयः अस्ति । अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-उद्योगे परिवहन-क्रियाकलापस्य बृहत् परिमाणेन कार्बन-उत्सर्जनस्य बृहत् परिमाणं उत्पद्यते, पर्यावरणस्य उपरि प्रतिकूलः प्रभावः च भविष्यति व्यापारस्य विकासं कुर्वन् पर्यावरणक्षतिं न्यूनीकर्तुं कथं स्थायिविकासं च प्राप्तुं शक्यते इति महत्त्वपूर्णः विषयः अस्ति यस्य विषये अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगस्य चिन्तनस्य आवश्यकता वर्तते |.

अपि च अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगे स्पर्धा अधिकाधिकं तीव्रा भवति । विपण्यभागस्य स्पर्धां कर्तुं भिन्नाः द्रुतवितरणकम्पनयः न्यूनमूल्यप्रतिस्पर्धा इत्यादीनि साधनानि स्वीकुर्वन्ति, येन सेवागुणवत्तां प्रभावितं कर्तुं उपभोक्तृभ्यः असुविधां जनयितुं च शक्यते

"९·११" संदिग्धस्य स्वीकारसम्झौते पुनः आगत्य अन्तर्राष्ट्रीय आतङ्कवादविरोधीस्थितेः जटिलतां कठिनतां च प्रतिबिम्बयति । आतङ्कवादविरोधी कार्ये अन्तर्राष्ट्रीयदक्षप्रसवः अपि कतिपयानि दायित्वं वहति । एक्स्प्रेस् डिलिवरी कम्पनीभिः संकुलानाम् सुरक्षानिरीक्षणं सुदृढं कर्तुं, आतङ्कवादीनां क्रियाकलापानाम् निवारणाय प्रासंगिकविभागैः सह सहकार्यं कर्तुं, अन्तर्राष्ट्रीयसमुदायस्य सुरक्षां स्थिरतां च सुनिश्चितं कर्तुं च आवश्यकता वर्तते।

संक्षेपेण वक्तुं शक्यते यत् अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणं वैश्विक-आर्थिक-विकासं सांस्कृतिक-आदान-प्रदानं च प्रवर्धयति चेदपि अनेकानि आव्हानानि अपि अस्य सम्मुखीभवन्ति । अस्माभिः तस्य लाभाय पूर्णं क्रीडां दातुं तस्य विद्यमानसमस्यानां सक्रियरूपेण प्रतिक्रियां दातुं च आवश्यकं येन मानवसमाजस्य विकासस्य उत्तमं सेवां कर्तुं शक्नोति।