समाचारं
समाचारं
Home> Industry News> जापानस्य चावलस्य सूचीसंकटस्य वैश्विकरसदस्य च सम्भाव्यसम्बन्धः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वैश्विक अर्थव्यवस्था अधिकाधिकं परस्परं सम्बद्धा भवति, अस्मिन् च रसदस्य प्रमुखा भूमिका अस्ति । अन्तर्राष्ट्रीय द्रुतवितरणं रसदस्य महत्त्वपूर्णः भागः अस्ति, तस्य कुशलं संचालनं च विभिन्नदेशानां व्यापाराय भौतिकसञ्चाराय च महत्त्वपूर्णम् अस्ति ।
जापानस्य तण्डुलसूचीसमस्यां उदाहरणरूपेण गृह्यताम् यद्यपि एतत् घरेलु उपभोगस्य पर्यटनस्य च कारकस्य कारणेन भवति इति भासते तथापि अधिकस्थूलदृष्ट्या अन्तर्राष्ट्रीयरसदस्य परिवर्तनस्य अप्रत्यक्षः प्रभावः अपि भवितुम् अर्हति यथा अन्तर्राष्ट्रीयरसदव्ययस्य उतार-चढावः तण्डुलस्य आयातनिर्यातयोः प्रभावं कर्तुं शक्नोति । यदि रसदव्ययः वर्धते तर्हि आयातिततण्डुलानां व्ययः वर्धते, येन घरेलुतण्डुलानां आपूर्तिः समायोजनं भवितुम् अर्हति ।
तस्मिन् एव काले अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणस्य परिवहनस्य समयसापेक्षता, विश्वसनीयता च कृषिव्यापारे जापान-देशस्य अन्यदेशानां च सहकार्यं अपि प्रभावितं करिष्यति |. द्रुतगतिः सटीकवितरणसेवाः व्यापारस्य सुचारुप्रवाहं प्रवर्धयितुं शक्नुवन्ति, परन्तु अन्यथा आपूर्तिशृङ्खलायां व्यत्ययं वा विलम्बं वा जनयितुं शक्नुवन्ति, येन तण्डुलस्य सूचीनां स्थिरता प्रभाविता भवति
उपभोगदृष्ट्या पर्यटनस्य विकासः अपि अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणेन सह निकटतया सम्बद्धः अस्ति । “क्षुधार्तपर्यटकानां” उद्भवः पर्यटन-उपभोग-प्रकारेषु परिवर्तनं प्रतिबिम्बयितुं शक्नोति, अस्य पृष्ठतः पर्यटन-सम्बद्धानां उत्पादानाम् आपूर्तिविषये अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणस्य समर्थनं प्रभावश्च अस्ति
तदतिरिक्तं वैश्विकजलवायुपरिवर्तनं आपत्कालश्च, यथा प्राकृतिकविपदाः अथवा जनस्वास्थ्यसंकटाः, न केवलं अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगे प्रभावं करिष्यन्ति, अपितु जापानी-तण्डुलस्य उत्पादनं, आपूर्तिं च प्रभावितं करिष्यन्ति |. यथा, अत्यन्तं मौसमेन सस्यानां क्षतिः भवति तथा च तण्डुलस्य उत्पादनं न्यूनीकर्तुं शक्यते यदा महामारीयाः समये नाकाबन्दीः प्रतिबन्धात्मकाः उपायाः च अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणस्य सामान्यसञ्चालने बाधां जनयितुं शक्नुवन्ति, येन तण्डुलस्य आयात-निर्यात-सूची-प्रबन्धनं अधिकं प्रभावितं भवति
संक्षेपेण, यद्यपि जापानस्य तण्डुलसूचीसमस्या घरेलुपर्यन्तं सीमितं दृश्यते तथापि वैश्वीकरणस्य सन्दर्भे अन्तर्राष्ट्रीयत्वरितवितरणादिभिः रसदसम्बद्धैः सह अविच्छिन्नरूपेण सम्बद्धा अस्ति एतेषु सम्बन्धेषु ध्यानं दत्त्वा अस्मान् समानानि आर्थिकसामाजिकघटनानि अधिकव्यापकरूपेण अवगन्तुं प्रतिक्रियां च दातुं साहाय्यं कर्तुं शक्यते।