समाचारं
समाचारं
गृह> उद्योगसमाचारः> अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरणं तथा च "9·11"-घटना: समयस्य स्थानस्य च पारं चेतावनी
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्य २० वर्षाणाम् अधिककालानन्तरं मास्टरमाइण्ड् स्वीकृतवान्, परन्तु नष्टं जीवनं पुनः प्राप्तुं न शक्यते । एषा घटना न केवलं अमेरिकादेशस्य राष्ट्रियसुरक्षारणनीतिं परिवर्तयति स्म, अपितु वैश्विकपरिदृश्ये अपि गहनं प्रभावं कृतवती ।
अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगः अपि, अस्याः पृष्ठभूमितः, परिवर्तनं कुर्वन् अस्ति । "९·११" इत्यस्य अनन्तरं विश्वे सुरक्षापरिपाटाः बहु सुदृढाः अभवन् । अन्तर्राष्ट्रीय द्रुतवितरणस्य सुरक्षानिरीक्षणप्रक्रिया अधिका कठोरः जटिला च अभवत्, प्रत्येकं संकुलं आतङ्कवादीनां क्रियाकलापानाम् साधनं न भविष्यति इति सुनिश्चित्य बहुस्तरस्य निरीक्षणस्य माध्यमेन गन्तुं आवश्यकम् अस्ति
यद्यपि एतादृशाः कठोरसुरक्षानिरीक्षणपरिपाटाः सुरक्षां सुनिश्चितं कुर्वन्ति तथापि अन्तर्राष्ट्रीयएक्स्प्रेस्वितरणउद्योगे अपि महत् व्ययदबावम् आनयति । एक्स्प्रेस् कम्पनीभ्यः सुरक्षानिरीक्षणस्य आवश्यकतां पूर्तयितुं अधिकजनशक्तिः, भौतिकसम्पदां, प्रौद्योगिकी च निवेशयितुं आवश्यकम् अस्ति । एतेन न केवलं परिचालनव्ययः वर्धते, अपितु द्रुतवितरणस्य कार्यक्षमतां किञ्चित्पर्यन्तं प्रभावितं भवति ।
परन्तु अन्यदृष्टिकोणात् कठोरसुरक्षानिरीक्षणेन अन्तर्राष्ट्रीयद्रुतवितरण-उद्योगः अपि स्वस्य तकनीकीस्तरस्य प्रबन्धनक्षमतायां च सुधारं कर्तुं प्रेरितवान् अस्ति अनेकाः द्रुतवितरणकम्पनयः प्रौद्योगिकीसंशोधनविकासयोः निवेशं वर्धितवन्तः, अधिक उन्नतसुरक्षानिरीक्षणसाधनं प्रणाली च विकसितवन्तः, सुरक्षानिरीक्षणस्य सटीकतायां कार्यक्षमतायां च सुधारं कृतवन्तः
तस्मिन् एव काले "९·११" इति घटनायाः कारणात् अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगः अपि जोखिम-प्रबन्धने अधिकं ध्यानं दातुं प्रेरितवान् । एक्स्प्रेस् डिलिवरी कम्पनयः विविधसंभाव्यजोखिमानां पुनर्मूल्यांकनं कर्तुं आरब्धाः सन्ति तथा च अधिकपूर्णाः आपत्कालीनयोजनाः जोखिमनिवारणपरिहाराः च निर्मातुं आरब्धाः सन्ति। आपत्कालस्य सम्मुखे वयं द्रुतवितरणसेवानां निरन्तरताम् स्थिरतां च सुनिश्चित्य अधिकशीघ्रं प्रभावीरूपेण च प्रतिक्रियां दातुं शक्नुमः।
अद्यत्वे यथा यथा वैश्वीकरणं गभीरं भवति तथा तथा अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणं आर्थिकविकासस्य अन्तर्राष्ट्रीयव्यापारस्य च महत्त्वपूर्णं समर्थनं जातम् । "९·११" इति घटना अस्मान् गभीरं अवगन्तुं कृतवती यत् अस्माभिः सुरक्षायाः कार्यक्षमतायाः च मध्ये सन्तुलनं अन्वेष्टव्यम् इति । केवलं सुरक्षां सुनिश्चित्य द्रुतवितरणदक्षतायां सुधारं कृत्वा एव वयं अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगस्य विकासं उत्तमरीत्या प्रवर्धयितुं शक्नुमः, वैश्विक-अर्थव्यवस्थायाः समृद्धौ अधिकं योगदानं दातुं च शक्नुमः |.
संक्षेपेण यद्यपि "९·११" इति घटना अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगाय आव्हानानि आनयत् तथापि तया उद्योगस्य प्रगतिः विकासः च प्रवर्धितः । भविष्ये अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-उद्योगः नूतनानां परिस्थितीनां अनुकूलतां निरन्तरं करिष्यति, वैश्विक-अर्थव्यवस्थायाः समाजस्य च विकासस्य उत्तमसेवायै नवीनतां निरन्तरं करिष्यति |.