सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचार> महाविद्यालयेषु विश्वविद्यालयेषु च प्रमुखसमायोजनस्य उदयमानसेवाउद्योगेषु च अन्तरक्रिया

महाविद्यालयेषु विश्वविद्यालयेषु च प्रमुखसमायोजनस्य उदयमानसेवाउद्योगेषु च अन्तरक्रिया


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

महाविद्यालयेषु विश्वविद्यालयेषु च प्रमुखानां समायोजनं एकान्तघटना नास्ति। यथा विपण्यां सेवा-उद्योगस्य विकासः, तथैव तस्य निरन्तरं आवश्यकतानां अनुकूलतायाः आवश्यकता वर्तते । केन्द्रीयसङ्गीतसंरक्षणालयेन सङ्गीतक्षेत्रे प्रतिभायाः आवश्यकतानां विकासप्रवृत्तीनां च गहनसंशोधनस्य आधारेण केषुचित् दिक्षु स्नातकप्रवेशः स्थगितः अस्ति अस्य निर्णयस्य पृष्ठतः शैक्षिकसंसाधनानाम् इष्टतमविनियोगस्य विचारः अस्ति, यस्य उद्देश्यं व्यावसायिकप्रतिभानां संवर्धनं भवति, ये कालस्य आवश्यकताभिः सह अधिकं सङ्गताः सन्ति

सिचुआन् विश्वविद्यालयस्य ३१ स्नातकस्य प्रमुखविषयाणां रद्दीकरणं विद्यालयस्य अनुशासनविन्यासस्य व्यावसायिकसंरचनायाः च पुनः परीक्षणम् अपि अस्ति । प्रौद्योगिक्याः उन्नतिः सामाजिकविकासश्च केषाञ्चन प्रमुखानां रोजगारसंभावनाः सामाजिका आवश्यकताः च परिवर्तिताः सन्ति । प्रतिभाप्रशिक्षणस्य गुणवत्तायां विद्यालयस्य समग्रप्रतिस्पर्धायां च उन्नयनार्थं विद्यालयस्य समये एव स्वस्य व्यावसायिकपरिवेशानां समायोजनस्य आवश्यकता वर्तते।

एतेषां विश्वविद्यालयानाम् व्यावसायिकसमायोजनं उदयमानसेवाउद्योगानाम् उदयेन सह निकटतया सम्बद्धम् अस्ति । अन्तर्राष्ट्रीय द्रुतवितरणं उदाहरणरूपेण गृहीत्वा ई-वाणिज्य-उद्योगस्य प्रबलविकासेन सह अन्तर्राष्ट्रीय-द्रुत-वितरण-सेवानां माङ्गलिका वर्धिता अस्ति एतेन एक्सप्रेस्-वितरण-कम्पनयः उपभोक्तृणां वर्धमानानाम् आवश्यकतानां पूर्तये सेवा-प्रतिरूपेषु निरन्तरं नवीनतां कर्तुं वितरण-दक्षतायां सुधारं कर्तुं च प्रेरिताः सन्ति तत्सह प्रासंगिकव्यावसायिकप्रतिभानां कृते अपि उच्चतराः आवश्यकताः अग्रे स्थापिताः भवन्ति ।

अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-उद्योगे रसद-प्रबन्धनम्, सूचना-प्रौद्योगिकी, विपणनम् इत्यादीनां व्यावसायिक-प्रतिभानां महत्त्वं अधिकाधिकं प्रमुखं जातम् महाविद्यालयेषु विश्वविद्यालयेषु च प्रमुखसमायोजनेषु एतेषां उद्योगानां विकासप्रवृत्तिषु ध्यानं दातव्यं तथा च अन्तरविषयज्ञानं व्यावहारिकक्षमता च व्यापकप्रतिभानां संवर्धनं करणीयम्। उदाहरणार्थं, रसदप्रबन्धने मुख्यशिक्षणं प्राप्यमाणानां छात्राणां जटिल-अन्तर्राष्ट्रीय-एक्सप्रेस्-व्यापार-प्रक्रियाणां सामना कर्तुं उन्नत-रसद-प्रौद्योगिक्याः प्रबन्धन-विधिषु च निपुणतां प्राप्तुं आवश्यकता वर्तते विपण्यविपणनप्रमुखानाम् अन्तर्राष्ट्रीयबाजारमागधाः अवगन्तुं, प्रभावीप्रचाररणनीतयः निर्मातुं, एक्स्प्रेस्वितरणकम्पनीनां ब्राण्डप्रभावं च वर्धयितुं आवश्यकता वर्तते।

तदतिरिक्तं अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-उद्योगस्य तीव्र-विकासः प्रतिभानां नवीनतायाः अनुकूलतायाः च कृते अपि आव्हानानि जनयति । व्यावसायिकशिक्षणे महाविद्यालयाः विश्वविद्यालयाः च छात्राणां नवीनचिन्तनस्य, व्यावहारिकसमस्यानां समाधानस्य क्षमतायाः च संवर्धनं प्रति ध्यानं दातव्यम्। व्यावहारिकशिक्षणस्य, प्रकरणविश्लेषणस्य इत्यादीनां माध्यमेन छात्राः वास्तविकव्यापारपरिदृश्येषु व्यायामं कर्तुं शक्नुवन्ति तथा च उद्योगपरिवर्तनस्य प्रतिक्रियां दातुं स्वस्य क्षमतायां सुधारं कर्तुं शक्नुवन्ति।

तत्सह विश्वविद्यालयानाम् उद्यमानाञ्च सहकार्यं विशेषतया महत्त्वपूर्णं जातम् । अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-कम्पनयः महाविद्यालयानाम् विश्वविद्यालयानाञ्च कृते इण्टर्न्शिप्-आधारं व्यावहारिक-परियोजनानि च प्रदातुं शक्नुवन्ति, येन छात्राः शिक्षण-प्रक्रियायाः कालखण्डे उद्योगे अत्याधुनिक-प्रौद्योगिकीनां अवधारणानां च सम्पर्कं कर्तुं शक्नुवन्ति महाविद्यालयाः विश्वविद्यालयाः च प्रतिभाप्रशिक्षणस्य उद्योगस्य आवश्यकतानां च मध्ये निर्विघ्नसम्बन्धं प्राप्तुं उद्यमानाम् आवश्यकतानुसारं पाठ्यक्रमं शिक्षणसामग्री च समायोजितुं शक्नुवन्ति।

संक्षेपेण विश्वविद्यालयस्य प्रमुखानां समायोजनं उदयमानसेवाउद्योगानाम् विकासः च परस्परं प्रभावशालिनः परस्परं सुदृढीकरणं च कुर्वन्तः सम्बन्धे सन्ति। केवलं विपण्यपरिवर्तनस्य निरन्तरं अनुकूलनं कृत्वा, व्यावसायिकपरिवेशानां अनुकूलनं कृत्वा, विद्यालय-उद्यम-सहकार्यं सुदृढं कृत्वा एव वयं अधिकानि उच्चगुणवत्तायुक्तानि प्रतिभानि संवर्धयितुं शक्नुमः ये सामाजिकानि आवश्यकतानि पूरयन्ति, स्थायि-आर्थिक-सामाजिक-विकासं च प्रवर्धयन्ति |.