समाचारं
समाचारं
Home> Industry News> "चीन चेङ्गटोङ्गस्य तथा अन्येषां केन्द्रीयसंस्थानां कार्मिकनियुक्तिः निष्कासनं च आर्थिकवैश्वीकरणे रसदपरिवर्तनम्"
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
तत्सह, एतत् ज्ञातव्यं यत् आर्थिकवैश्वीकरणेन नित्यं व्यापारः, रसद-उद्योगे परिवर्तनं च अभवत् । आर्थिकसञ्चालने रसदः महत्त्वपूर्णः कडिः अस्ति, तस्य विकासप्रवृत्तिः च अन्तर्राष्ट्रीयव्यापारस्य कार्यक्षमतां व्ययञ्च प्रत्यक्षतया प्रभावितं करोति । रसदक्षेत्रस्य महत्त्वपूर्णभागत्वेन अन्तर्राष्ट्रीयदक्षप्रसवः अपि अस्य परिवर्तनस्य निरन्तरं अनुकूलतां प्रवर्धयति च ।
वैश्विकव्यापारे मालस्य द्रुतगतिः वर्धमानः अस्ति । अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-कम्पनयः ग्राहकानाम् गति-विश्वसनीयता-आवश्यकतानां पूर्तये स्वसेवा-जालस्य परिवहन-पद्धतीनां च अनुकूलनं निरन्तरं कुर्वन्ति । ते मालस्य वास्तविकसमये अनुसरणं प्रबन्धनं च साकारयितुं उन्नतसूचनाप्रौद्योगिक्याः उपयोगं कुर्वन्ति, येन रसदस्य पारदर्शितायां नियन्त्रणक्षमतायां च सुधारः भवति
परन्तु अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगे अपि अनेकानि आव्हानानि सन्ति । यथा, विभिन्नेषु देशेषु क्षेत्रेषु च नियमानाम् नीतीनां च भेदः, सीमापारं ई-वाणिज्ये करविषयेषु, पर्यावरणीयदबावेषु च भेदाः सन्ति एतेषां कारकानाम् अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणस्य संचालने विकासे च केचन प्रतिबन्धाः प्रयुक्ताः सन्ति ।
एतेषां आव्हानानां सामना कर्तुं अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-कम्पनीभिः सर्वैः पक्षैः सह सहकार्यं सुदृढं कृतम् अस्ति । ई-वाणिज्य-मञ्चैः सह सहकार्यं संसाधनानाम् एकीकरणं उत्तमरीत्या कर्तुं शक्नोति तथा च सर्वकारीयविभागैः सह संचारः सहकार्यं च नीतिविनियमयोः बाधानां समाधानं कर्तुं अधिकं अनुकूलं विकासवातावरणं निर्मातुं च सहायकं भवितुम् अर्हति
तदतिरिक्तं अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-उद्योगे कठिनतां भङ्गयितुं प्रौद्योगिकी-नवीनता अपि कुञ्जी अस्ति । स्वचालित-क्रमण-उपकरणानाम्, ड्रोन्-वितरणस्य च इत्यादीनां नूतनानां प्रौद्योगिकीनां प्रयोगेन न केवलं कार्यदक्षतायां सुधारः भवति, अपितु श्रमव्ययस्य न्यूनता अपि भवति तत्सह हरित-पर्यावरण-अनुकूल-प्रौद्योगिकीनां अनुसन्धानं विकासं च प्रचारं च वर्तमान-स्थायि-विकासस्य अवधारणायाः अनुरूपं भवति
चीन चेङ्गटोङ्ग इत्यादीनां केन्द्रीय-उद्यमानां नेतारणाम् नियुक्ति-निष्कासनयोः विषये पुनः आगत्य एतत् कदमः निःसंदेहं रसदक्षेत्रे केन्द्रीय-उद्यमानां विकासाय नूतनान् विचारान् दिशां च आनयिष्यति |. केन्द्रीय उद्यमाः राष्ट्रिय आर्थिकव्यवस्थायां महत्त्वपूर्णां अग्रणीभूमिकां निर्वहन्ति, तेषां निर्णयानां विन्यासस्य च सम्पूर्णस्य उद्योगस्य विकासे गहनः प्रभावः भवति
भविष्ये यथा यथा वैश्विक-अर्थव्यवस्थायाः विकासः परिवर्तनं च भवति तथा तथा अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगः नूतनानां अवसरानां, आव्हानानां च सामनां करिष्यति |. केवलं विपण्यमागधानां अनुकूलतां कृत्वा नवीनतां सहकार्यं च सुदृढं कृत्वा एव वयं तीव्रप्रतिस्पर्धायां अजेयाः तिष्ठितुं शक्नुमः। केन्द्रीय उद्यमानाम् सक्रियभागीदारी नेतृत्वं च उद्योगस्य स्वस्थविकासाय अपि दृढं समर्थनं प्रदास्यति।