समाचारं
समाचारं
Home> Industry News> चीनदेशे होण्डा-कम्पन्योः उत्पादनरेखायाः बन्दीकरणम् : तस्य पृष्ठतः गुप्तशक्तिं अन्वेष्टुं
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वैश्वीकरणस्य आर्थिकपरिदृश्ये विपण्यमागधायां परिवर्तनं निगमस्य उत्पादननिर्णयान् प्रभावितं कुर्वन्तः महत्त्वपूर्णकारकेषु अन्यतमम् अस्ति । यथा यथा उपभोक्तृणां माङ्गल्यं परिवर्तते तथा तथा वाहनविपण्ये स्पर्धा अधिकाधिकं तीव्रा भवति । होण्डा चीनस्य विपण्यां नूतनानां प्रवृत्तीनां अनुकूलतायै स्वस्य उत्पादपङ्क्तयः पुनः समायोजयितुं आवश्यकता भवेत्।
आपूर्तिशृङ्खलायाः स्थिरतायाः उत्पादनस्य अपि महत्त्वपूर्णः प्रभावः भवति । यदि भागानां आपूर्तिः समस्या अस्ति तर्हि उत्पादनपङ्क्तिः सामान्यतया कार्यं कर्तुं न शक्नोति, येन कम्पनी निरुद्धस्य निर्णयं कर्तुं बाध्यते
परन्तु चीनदेशे होण्डा-संस्थायाः उत्पादनपङ्क्तयः निरुद्धस्य चर्चां कुर्वन्तः अन्तर्राष्ट्रीय-आर्थिक-वातावरणे परिवर्तनस्य अवहेलनां कर्तुं न शक्नुमः । अन्तर्राष्ट्रीयव्यापारस्थितेः अनिश्चिततायाः कारणात् कच्चामालस्य आयातनिर्यातयोः प्रतिबन्धः भवितुं शक्नोति, उत्पादनव्ययस्य वृद्धिः च भवितुम् अर्हति ।
अन्तर्राष्ट्रीय आर्थिकदृष्ट्या विनिमयदरस्य उतार-चढावः अपि कम्पनीषु दबावं जनयिष्यति । यदि स्थानीयमुद्रायाः मूल्यं वर्धते तर्हि निर्यातोत्पादानाम् प्रतिस्पर्धा न्यूनीभवति तर्हि आयातानां व्ययः वर्धते; अन्तर्राष्ट्रीयविपण्ये अवलम्बितायाः होण्डा चीनस्य कृते एतत् निःसंदेहं एकं आव्हानं यस्य सावधानीपूर्वकं निवारणं करणीयम्।
तस्मिन् एव काले अन्तर्राष्ट्रीयप्रौद्योगिकीनवीनतायाः तरङ्गः अपि वाहन-उद्योगे परिवर्तनं चालयति । नवीन ऊर्जावाहनानां, स्वायत्तवाहनप्रौद्योगिक्याः च तीव्रविकासेन पारम्परिकईंधनवाहनानां विपण्यभागः निपीडितः अस्ति । होण्डा चीनस्य उद्योगस्य गतिं पालयितुम् नूतनप्रौद्योगिकीसंशोधनविकासयोः निवेशं वर्धयितुं आवश्यकता भवितुम् अर्हति।
अन्तर्राष्ट्रीयरसदं दृष्ट्वा तस्य कार्यक्षमता, व्ययः च उत्पादनरेखायाः संचालनेन सह निकटतया सम्बद्धः अस्ति । कुशलः अन्तर्राष्ट्रीयरसदः भागानां समये आपूर्तिं सुनिश्चितं कर्तुं शक्नोति तथा च सूचीव्ययस्य न्यूनीकरणं कर्तुं शक्नोति अन्यथा, उत्पादनस्य प्रगतिः उत्पादवितरणं च प्रभावितं कर्तुं शक्नोति;
अन्तर्राष्ट्रीयरसदव्यवस्थायां परिवहनविधेः चयनम् अपि अतीव महत्त्वपूर्णम् अस्ति । समुद्रमालवाहनं सस्तां किन्तु अधिकं समयं लभते; होण्डा चीनस्य मूल्यस्य दक्षतायाश्च सन्तुलनार्थं उत्पादमागधायाः उत्पादनयोजनायाः च आधारेण परिवहनपद्धतीनां तर्कसंगतरूपेण चयनस्य आवश्यकता वर्तते।
अन्तर्राष्ट्रीयरसदशास्त्रे गोदामप्रबन्धनम् अपि महत्त्वपूर्णः भागः अस्ति । उचितगोदामविन्यासः, सूचीनियन्त्रणं च अपव्ययस्य न्यूनीकरणं कर्तुं पूंजीप्रयोगे च सुधारं कर्तुं शक्नोति । यदि गोदामप्रबन्धनं उत्तमं नास्ति तर्हि तस्य कारणेन सूचीपश्चात्तापः अथवा अभावः भवितुम् अर्हति, येन उत्पादनपङ्क्तौ सामान्यसञ्चालनं प्रभावितं भवति ।
सारांशतः, होण्डा चीनस्य द्वयोः उत्पादनपङ्क्तयोः निरोधः कारकसंयोजनस्य परिणामः अस्ति । एतेषां कारकानाम् गहनविश्लेषणं जटिल-अन्तर्राष्ट्रीय-आर्थिक-वातावरणे उद्यमानाम् अस्तित्व-विकास-रणनीतयः अधिकतया अवगन्तुं अस्मान् साहाय्यं करिष्यति |.