सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योग समाचार> "वित्तीय गतिशीलता तथा रसद परिवर्तनस्य अन्तर्गुंथनम्"

"वित्तीयगतिविज्ञानस्य रसदपरिवर्तनस्य च अन्तरगुननम्"।


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रथमं प्रथमस्य ए-शेयरसूचीकृतस्य बैंकस्य अर्धवार्षिकप्रतिवेदनं पश्यामः यत् बैंकस्य नानजिंगस्य लाभः वर्धितः, तस्य प्रमुखाः भागधारकाः च समये लाभांशं प्रस्तावितवन्तः एतेन बैंकस्य परिचालनस्य उत्तमस्थितिः दर्शिता अस्ति तथा च वित्तीयबाजारस्य जीवनशक्तिः अपि प्रतिबिम्बिता अस्ति .

यद्यपि अस्मिन् प्रसङ्गे अन्तर्राष्ट्रीयः द्रुतवितरण-उद्योगः प्रत्यक्षतया न प्रादुर्भूतः तथापि तस्य विकासः वित्त-सम्बद्धः अविच्छिन्नः अस्ति । अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-कम्पनीनां संचालनाय परिवहन-उपकरणानाम् क्रयणं, गोदाम-सुविधानां निर्माणं, कार्मिक-प्रशिक्षणं च समाविष्टं बृहत्-मात्रायां पूंजी-निवेशस्य आवश्यकता भवति बैंक् आफ् नानजिङ्ग् इत्यादीनां वित्तीयसंस्थानां स्थिरलाभप्रदता वित्तीयसमर्थनं च अन्तर्राष्ट्रीयएक्सप्रेस्वितरणकम्पनीनां वित्तपोषणार्थं अधिकं अनुकूलं वातावरणं प्रदाति तस्मिन् एव काले वित्तीयबाजारस्य स्थिरता समृद्धिः च अर्थव्यवस्थायां उपभोक्तृणां व्यापारिणां च विश्वासं वर्धयितुं शक्नोति, अतः अन्तर्राष्ट्रीयव्यापारस्य विकासं प्रवर्धयितुं अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-व्यापारस्य विस्तारं च अधिकं प्रवर्धयितुं शक्नोति

अपरपक्षे अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगे प्रतिस्पर्धात्मक-परिदृश्यस्य, प्रौद्योगिकी-नवीनीकरणस्य च वित्तीय-विपण्ये अपि प्रभावः भवति यथा यथा विपण्यप्रतिस्पर्धा तीव्रताम् अवाप्नोति तथा तथा अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-कम्पनयः सेवा-गुणवत्ता-दक्षता-सुधारार्थं प्रौद्योगिकी-अनुसन्धान-विकासयोः निवेशं निरन्तरं वर्धयन्ति एतेषां नवीनपरिकल्पनानां कृते बृहत् परिमाणेन वित्तीयसमर्थनस्य आवश्यकता भवति तथा च स्टॉक्, बाण्ड् इत्यादीनां निर्गमनद्वारा वित्तपोषणं कर्तुं शक्यते, अतः वित्तीयबाजारे निधिप्रवाहः निवेशदिशा च प्रभाविता भवति

संक्षेपेण वित्तीयक्षेत्रे विकासाः अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगस्य विकासेन सह निकटतया सम्बद्धाः सन्ति, ते च मिलित्वा अर्थव्यवस्थायाः भविष्यं स्वरूपयन्ति