सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचार> आड़ू-उत्पादनस्य विस्तारस्य वैश्विक-उद्योगानाम् अन्तरङ्गस्य च पृष्ठतः आर्थिकसमर्थनम्

आड़ू-उत्पादनस्य विस्तारस्य, वैश्विक-उद्योगानाम् अन्तरङ्गस्य च पृष्ठतः आर्थिक-समर्थनम्


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सर्वप्रथमं आड़ू-उत्पादनस्य, आयस्य च विस्तारेण वित्तीयसंस्थानां ऋणसमर्थनस्य लाभः अभवत् । एतेन आड़ूकृषकाः रोपणपरिमाणस्य विस्तारं कर्तुं रोपणप्रौद्योगिक्यां च सुधारं कर्तुं शक्नुवन्ति, येन आड़ूस्य उपजः गुणवत्ता च वर्धते । एतादृशेन आर्थिकसमर्थनेन आड़ू-उद्योगे प्रबलं गतिः प्रविष्टा, उद्योगस्य समृद्धिः, विकासः च प्रवर्धितः ।

परन्तु वैश्विक-आर्थिक-एकीकरणस्य सन्दर्भे आड़ू-उद्योगस्य विकासः एकान्ते नास्ति । अन्तर्राष्ट्रीयव्यापारः अधिकाधिकं प्रचलति, विभिन्नदेशेभ्यः विशेषकृषिपदार्थाः विश्वे प्रचलन्ति । यद्यपि आड़ूः प्रमुखः अन्तर्राष्ट्रीयः एक्स्प्रेस्-वस्तु न भवेत् तथापि तस्य प्रतिनिधित्वं कृतं कृषि-उत्पाद-व्यापार-प्रतिरूपं अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणेन सह अविच्छिन्नरूपेण सम्बद्धम् अस्ति

अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-उद्योगस्य कुशल-सञ्चालनेन विविध-वस्तूनाम् सीमापार-सञ्चारार्थं सुविधाजनकाः मार्गाः प्राप्यन्ते । अस्मिन् क्रमे रसदप्रौद्योगिक्याः निरन्तरं नवीनीकरणं अनुकूलनं च मालस्य शीघ्रं सटीकतया च गन्तव्यस्थानं प्रति वितरितुं समर्थं करोति विशेषतया एतत् महत्त्वपूर्णं उत्पादानाम् कृते यस्य ताजगीं गुणवत्तां च निर्वाहयितुम् आवश्यकम् अस्ति । नाशवन्तः कृषिजन्यपदार्थत्वेन आड़ूस्य परिवहनसमये परिस्थितौ च महती आवश्यकता भवति । कुशलाः अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-सेवाः सुनिश्चितं कर्तुं शक्नुवन्ति यत् आड़ू-वृक्षाः उपभोक्तृभ्यः अल्पतम-समये एव प्राप्यन्ते, येन हानिः न्यूनीभवति, गुणवत्ता च सुनिश्चिता भवति ।

अन्यदृष्ट्या आड़ू-उद्योगस्य विकासः अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगाय अपि नूतनाः माङ्गल्याः, आव्हानानि च जनयति । यथा यथा उपभोक्तृणां ताजानां, उच्चगुणवत्तायुक्तानां कृषिपदार्थानाम् अनुसरणं निरन्तरं वर्धते, अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-कम्पनीभ्यः शीतशृङ्खला-रसद-प्रौद्योगिक्याः निरन्तरं सुधारं कर्तुं, बाजार-माङ्गं पूर्तयितुं परिवहन-समाधानं अनुकूलितुं च आवश्यकम् अस्ति एतेन न केवलं अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगे प्रौद्योगिकी-प्रगतिः, सेवा-उन्नयनं च प्रवर्धितं भवति, अपितु वैश्विकरूपेण स्वस्य व्यापार-जालस्य विस्तारं कर्तुं परिवहन-दक्षतायां सुधारं कर्तुं च प्रेरितम् अस्ति

तदतिरिक्तं आड़ू-उद्योगस्य विकासेन सम्बन्धित-उद्योगानाम् समन्वित-विकासः अपि प्रेरितः अस्ति । यथा, परिवहनकाले आड़ूस्य अखण्डतायाः रक्षणार्थं पैकेजिंग-उद्योगः नूतनानां पैकेजिंग-सामग्रीणां प्रौद्योगिकीनां च विकासं निरन्तरं कुर्वन् अस्ति; अन्तर्राष्ट्रीय द्रुतवितरणकम्पनीनां कृते निकटसहकार्यं रसदस्य वितरणस्य च अनुकूलनं नवीनतां च अधिकं प्रवर्धयति।

संक्षेपेण, आड़ूकृषकाणां कृते झेजियांग चौझौ वाणिज्यिकबैङ्केन प्रदत्तेन आर्थिकसमर्थनेन आड़ू-उद्योगस्य विकासः प्रवर्धितः, आड़ू-उद्योगस्य समृद्ध्या च अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगेन सह परस्परं प्रचारः, प्रभावः च अभवत् वैश्वीकरणस्य तरङ्गे विभिन्नानां उद्योगानां मध्ये सम्पर्काः अधिकाधिकं समीपस्थाः भवन्ति, केवलं निरन्तरं नवीनतायाः, समन्वितविकासस्य च माध्यमेन एव वयं साधारणसमृद्धिं प्राप्तुं शक्नुमः।