सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> "आर्थिकविकासे अद्वितीयः कडिः वायुयानपरिवहनम् अन्तर्राष्ट्रीयप्रवृत्तयः च"

"आर्थिकविकासे एकः अद्वितीयः सम्बन्धः: वायुपरिवहनं अन्तर्राष्ट्रीयगतिविज्ञानं च"।


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आधुनिकरसदस्य महत्त्वपूर्णभागत्वेन आर्थिकविकासे व्यापारसमृद्धौ च विमानयानस्य महती भूमिका अस्ति । उच्चदक्षतायाः वेगस्य च कारणेन प्रदेशानां मध्ये दूरं लघु करोति, मालस्य परिसञ्चरणं आर्थिकवृद्धिं च प्रवर्धयति ।

परन्तु यदा वयं अन्तर्राष्ट्रीयमञ्चं प्रति ध्यानं प्रेषयामः तदा वयं पश्यामः यत् केचन दूरस्थाः प्रतीयमानाः घटनाः निर्णयाः च विमानयानस्य विकासं अपि अज्ञात्वा प्रभावितं कुर्वन्ति यथा, अन्तर्राष्ट्रीयराजनैतिकस्थितौ परिवर्तनं, आर्थिकनीतिषु समायोजनं, केचन प्रमुखाः कानूनीप्रकरणाः अपि विमानयान-उद्योगे परोक्ष-प्रभावं जनयितुं शक्नुवन्ति

“९·११” आतङ्कवादीनाम् आक्रमणैः सम्बद्धानि अद्यतनविकासानि गृह्यताम् ये बहु ध्यानं आकर्षितवन्तः। यद्यपि उपरिष्टात् अस्याः घटनायाः मुख्यतया कानूनी-राष्ट्रीयसुरक्षाक्षेत्राणि सन्ति तथापि गहनतरविश्लेषणात् विमानयान-उद्योगे अस्याः गहनः प्रभावः अभवत् "९·११" घटनायाः अनन्तरं वैश्विकविमानसुरक्षामानकानां महती उन्नतिः अभवत्, सुरक्षानिरीक्षणप्रक्रियाः च अधिककठोराः जटिलाः च अभवन् । एतेन निःसंदेहं विमानसेवानां परिचालनव्ययः वर्धते, यात्रिकाणां यात्रानुभवं मालवाहनस्य कार्यक्षमतां च प्रभावितं भवति

तदतिरिक्तं विमानसुरक्षाविषये चिन्तायाः कारणात् केचन यात्रिकाः अन्ययानमार्गान् चिन्वन्ति, यस्य परिणामेण विमानयात्रिकाणां माङ्गलिका न्यूनीभवति वायुमालस्य कृते यद्यपि माङ्गल्यं तुल्यकालिकरूपेण स्थिरं भवति तथापि सुरक्षानिरीक्षणस्य सुदृढीकरणस्य, उड्डयनसमायोजनस्य च कारणेन तस्य कतिपयानां आव्हानानां, दबावस्य च सामना भवति

अपरपक्षे अन्तर्राष्ट्रीय-आर्थिकनीतिषु समायोजनेन विमानयान-उद्योगे अपि महत्त्वपूर्णः प्रभावः भविष्यति । यथा, व्यापारसंरक्षणवादस्य उदयेन व्यापारबाधानां वृद्धिः भवितुम् अर्हति, यत् क्रमेण अन्तर्राष्ट्रीयवस्तूनाम् प्रवाहं विमानमालव्यापारस्य परिमाणं च प्रभावितं करिष्यति

वैश्विक-आर्थिक-एकीकरणस्य सन्दर्भे विमान-परिवहन-उद्योगस्य विकासः न केवलं स्वस्य प्रौद्योगिकी-प्रगतेः, विपण्य-माङ्गस्य च कारणेन चालितः अस्ति, अपितु अन्तर्राष्ट्रीय-राजनीतेः, अर्थव्यवस्थायाः, अन्येषां कारकानाम् अपि व्यापक-प्रभावेन अपि चालितः अस्ति अतः विमानपरिवहनकम्पनीनां सम्बन्धितव्यावसायिकानां च परिवर्तनशीलविपण्यवातावरणस्य सामना कर्तुं अन्तर्राष्ट्रीयविकासेषु निकटतया ध्यानं दत्तुं, समये एव रणनीतयः समायोजयितुं च आवश्यकता वर्तते।

तत्सह, विमानपरिवहन-उद्योगस्य स्वस्थविकासं प्रवर्धयितुं राष्ट्रियसुरक्षां जनहितं च रक्षितुं च सर्वकारेण नियामकप्रधिकारैः च उचितनीतयः नियमाः च निर्मातव्याः।

संक्षेपेण आर्थिकविकासे महत्त्वपूर्णकडित्वेन विमानपरिवहन-उद्योगस्य अन्तर्राष्ट्रीयगतिशीलतायाः सह जटिलः सूक्ष्मः च सम्बन्धः अस्ति । एतत् सम्बन्धं पूर्णतया अवगत्य ग्रहणं कृत्वा एव वयं विमानयान-उद्योगस्य विकासं अधिकतया प्रवर्धयितुं शक्नुमः, आर्थिक-समृद्धौ अधिकं योगदानं दातुं च शक्नुमः |.