समाचारं
समाचारं
Home> Industry News> "ट्रम्पस्य ट्राली टिप्पणीनां वायुपरिवहनमालवाहनस्य च सम्भाव्यः चौराहः"
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अतः एतयोः असम्बद्धप्रतीतयोः जनानां मध्ये कः सम्भाव्यः सम्बन्धः ? आधुनिकरसदव्यवस्थायाः महत्त्वपूर्णः भागः इति नाम्ना विमानयानमालवाहनं बहुभिः कारकैः प्रभावितं भवति । विद्युत्वाहनानां विषये ट्रम्पस्य टिप्पणीः किञ्चित्पर्यन्तं ऊर्जानीतेः पर्यावरणसंरक्षणसंकल्पनानां च दिशां प्रतिबिम्बयन्ति, ये क्रमेण वायुयानस्य मालवाहक-उद्योगस्य च भविष्यस्य विकासेन सह निकटतया सम्बद्धाः सन्ति
प्रथमं ऊर्जाविषयाणि द्वयोः मध्ये एकः प्रमुखः संयोजकबिन्दुः अस्ति । विद्युत्वाहनानां प्रचारः ऊर्जासंरचनायाः समायोजनेन सह निकटतया सम्बद्धः अस्ति । स्वच्छ ऊर्जायाः वैश्विक-अनुसन्धानेन पारम्परिक-इन्धनानां उपयोगः अनेकक्षेत्रेषु आव्हानानां परिवर्तनानां च सामनां कुर्वन् अस्ति । वायुमालपरिवहनं मुख्यऊर्जास्रोतरूपेण ईंधनस्य उपरि निर्भरं भवति, ईंधनमूल्ये उतार-चढावः भविष्ये आपूर्तिस्थिरता च वायुमालस्य मूल्यं परिचालनदक्षतां च प्रत्यक्षतया प्रभावितं करोति सर्वेषां कृते विद्युत्कारानाम् विरोधः ट्रम्पस्य पारम्परिक ऊर्जास्रोतानां प्रति किञ्चित् प्रतिबद्धतां सूचयति । एषा मनोवृत्तिः समाजस्य स्वच्छ ऊर्जायाः संक्रमणं मन्दं कर्तुं शक्नोति, विमानयानमालस्य पारम्परिकइन्धनानाम् आश्रयं दीर्घकालं यावत् निर्वाहयितुं शक्नोति । परन्तु दीर्घकालं यावत् वैश्विक ऊर्जा परिदृश्ये परिवर्तनं अनिवारणीयं भवति हवाई परिवहनं मालवाहन-उद्योगं च पूर्वमेव प्रतिक्रियां दातुं शक्नोति तथा च पारम्परिक-इन्धनस्य उपरि निर्भरतां न्यूनीकर्तुं ऊर्जा-दक्षतायां सुधारं कर्तुं नूतन-ऊर्जा-अनुसन्धान-विकास-प्रयोगयोः निवेशं वर्धयितुं शक्नोति
द्वितीयं, पर्यावरणसंरक्षणनीतिः अपि महत्त्वपूर्णः प्रभावकः कारकः अस्ति । विद्युत्वाहनविक्रयजनादेशस्य ट्रम्पस्य आलोचना केषाञ्चन कठोरपर्यावरणनीतीनां प्रतिरोधं प्रतिबिम्बयति। परन्तु वैश्विकजलवायुपरिवर्तनस्य सन्दर्भे अधिकाधिकं कठोरपर्यावरणसंरक्षणस्य आवश्यकताः सामान्यप्रवृत्तिः अस्ति । उच्चकार्बन उत्सर्जनयुक्तः उद्योगः इति नाम्ना वायुयानयानं मालवाहनं च उत्सर्जनस्य न्यूनीकरणाय महतीं दबावं प्राप्नोति । अन्तर्राष्ट्रीयसमुदायः विमानन-उद्योगाय कार्बन-उत्सर्जन-विनियमानाम् एकां श्रृङ्खलां निर्मातुम् आरब्धवान्, भविष्ये च अधिक-कठोर-उपायाः प्रवर्तयितुं शक्यन्ते यदि ते सक्रियरूपेण प्रतिक्रियां न ददति तर्हि विमानयानस्य मालवाहककम्पनीनां च उच्चदण्डस्य, विपण्यभागस्य हानिः च भवितुम् अर्हति । अतः यदि ट्रम्पस्य वर्तमानटिप्पण्याः पर्यावरणसंरक्षणनीतीनां सशक्तप्रवर्धनार्थं अनुकूलाः न दृश्यन्ते चेदपि विमानपरिवहनं मालवाहक-उद्योगः च अवसरं ग्रहीतुं न शक्नोति, परन्तु कार्बन-उत्सर्जनस्य न्यूनीकरणाय, स्थायि-विकासस्य प्रवर्धनार्थं च सक्रिय-उपायान् स्वीकुर्यात् |.
तदतिरिक्तं प्रौद्योगिकी-नवीनीकरणस्य प्रभावस्य अवहेलना कर्तुं न शक्यते । विद्युत्वाहन-उद्योगस्य विकासेन बैटरी-प्रौद्योगिक्याः, चार्जिंग-सुविधानां च निरन्तरं उन्नतिः अभवत् । एतानि प्रौद्योगिकीनि भविष्ये विमाननक्षेत्रे विद्युत्विमानानाम् विकासाय समर्थनार्थं प्रयुक्तानि भवेयुः । यद्यपि विद्युत्विमानानाम् व्यावसायिकीकरणे सम्प्रति बहवः तान्त्रिककठिनताः सन्ति तथापि प्रौद्योगिक्याः निरन्तरं सफलताभिः सह विमानयानस्य, मालवाहनस्य च विद्युत्वाहनेषु परिणतुं शक्यते, अतः उद्योगस्य मुखं पूर्णतया परिवर्तते यद्यपि ट्रम्पस्य टिप्पण्याः विद्युत्वाहनप्रौद्योगिक्याः विकासे अस्मिन् क्षणे निश्चितः प्रभावः भवितुम् अर्हति तथापि दीर्घकालं यावत् प्रौद्योगिकीप्रगतेः प्रवृत्तिः अनिवारणीया अस्ति। विमानपरिवहन-मालवाहन-उद्योगेन प्रासंगिक-प्रौद्योगिकीनां विकासे निकटतया ध्यानं दातव्यं, पूर्वमेव व्यवस्थां करणीयम्, प्रौद्योगिकी-नवीनीकरणेन आनयितानां अवसरानां ग्रहणं च करणीयम् |.
सारांशेन वक्तुं शक्यते यत् ट्रम्पस्य विद्युत्वाहनस्य टिप्पणीः वायुमालवाहनपरिवहनात् दूरं प्रतीयन्ते, परन्तु वस्तुतः ऊर्जा, पर्यावरणसंरक्षणं, प्रौद्योगिक्याः च माध्यमेन वायुयानस्य, मालवाहक-उद्योगस्य च भविष्यस्य विकासे तेषां सम्भाव्यः दूरगामी च प्रभावः भवति |. विमानपरिवहन-मालवाहक-उद्योगस्य तीक्ष्ण-अन्तर्दृष्टिः, विविध-परिवर्तनानां सक्रियरूपेण प्रतिक्रिया च स्थायि-विकासः प्राप्तुं आवश्यकता वर्तते ।