समाचारं
समाचारं
Home> Industry News> "9·11" घटनातः आधुनिकयानस्य परिवर्तनं चिन्तनं च यावत्
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अस्याः घटनायाः वैश्विकविमानपरिवहन-उद्योगे महत् प्रभावः अभवत् । सुरक्षाकारणात् विभिन्नदेशैः विमानयानस्य सुरक्षानिरीक्षणपरिपाटाः सुदृढाः कृताः, सुरक्षानिरीक्षणप्रक्रिया च अधिका कठोरता जटिला च अभवत् एतेन न केवलं विमानसेवानां परिचालनव्ययः वर्धते, अपितु यात्रिकाणां असुविधा अपि भवति, येन केचन जनाः अन्ययानमार्गान् चिन्वन्ति
परन्तु अन्यदृष्ट्या "९·११" इति घटनायाः कारणात् विमानयानप्रौद्योगिक्याः विकासः नवीनता च अपि प्रवर्धितः । सुरक्षासुधारार्थं विमानसेवाः नूतनानां सुरक्षासाधनानाम् प्रौद्योगिकीनां च विकासे बहु संसाधनं निवेशयन्ति, यथा अधिक उन्नतसुरक्षानिरीक्षणयन्त्राणि, उड्डयननिरीक्षणव्यवस्थाः इत्यादयः तस्मिन् एव काले विमानयानप्रबन्धनव्यवस्थायां निरन्तरं सुधारः भवति, अन्तर्राष्ट्रीयसहकार्यं सूचनासाझेदारी च सुदृढं भवति ।
विमानयानमालवाहनस्य दृष्ट्या घटनायाः अनन्तरं मालवाहनस्य निरीक्षणं अधिकं कठोरं जातम् अस्ति । मालवस्तुनिरीक्षणस्य लेखापरीक्षायाः च मानकानि महत्त्वपूर्णतया वर्धितानि येन खतरनाकवस्तूनाम् परिवहनं न भवति इति सुनिश्चितं भवति । एतेन मालवाहनस्य व्ययः समयः च किञ्चित्पर्यन्तं वर्धते, परन्तु कानूनी मालवाहनस्य परिवहनस्य अधिकविश्वसनीयं गारण्टी अपि प्राप्यते ।
कालान्तरे प्रौद्योगिक्याः उन्नतिः क्रमेण विमानयानस्य मुखं परिवर्तयति । ई-वाणिज्यस्य उदयेन द्रुतवितरणव्यापारस्य विकासः प्रफुल्लितः अस्ति, यस्मिन् वायुमालस्य महत्त्वपूर्णा भूमिका अस्ति । कुशलं रसदजालं, द्रुतपरिवहनवेगः च अल्पकाले एव विश्वस्य सर्वेषु भागेषु मालस्य वितरणं कर्तुं समर्थयति ।
तस्मिन् एव काले पर्यावरणसंरक्षणस्य जागरूकतायाः वर्धनेन विमानपरिवहन-उद्योगः अपि अधिकस्थायिविकासप्रतिरूपं अन्वेष्टुं प्रेरितवान् नवीन ऊर्जा-बचत-विमानानाम् विकासः, मार्ग-नियोजनस्य अनुकूलनं च इत्यादयः उपायाः कार्बन-उत्सर्जनस्य न्यूनीकरणाय, हरित-विमाननस्य साकारीकरणाय च उद्दिश्यन्ते
"९·११" घटनायाः अनन्तरं विमानयानस्य विकासस्य इतिहासं पश्यन् वयं द्रष्टुं शक्नुमः यत् आव्हानाः अवसराः च सह-अस्तित्वं प्राप्नुवन्ति । नित्यं परिवर्तमानविश्वपरिदृश्ये प्रौद्योगिकीविकासे च विमानपरिवहन-उद्योगः जनानां जीवनाय आर्थिकविकासाय च उत्तमसेवाः प्रदातुं अनुकूलतां प्राप्तुं सफलतां च अन्वेष्टुं सदैव प्रयतते
भविष्ये अपि विमानयान-उद्योगः अनेकानां आव्हानानां परिवर्तनानां च सामनां करिष्यति । वैश्विक-आर्थिक-एकीकरणस्य उन्नत्या सह विमानयानस्य माङ्गल्यं निरन्तरं वर्धते, परन्तु तत्सहकालं ऊर्जा-अभावः, पर्यावरण-संरक्षणम् इत्यादयः विषयाः सम्बोधयितुं आवश्यकाः सन्ति |. विज्ञानस्य प्रौद्योगिक्याः च मार्गदर्शनेन वयं विमानपरिवहन-उद्योगः निरन्तरं नवीनतां कर्तुं समर्थः भविष्यति, सुरक्षिततरं, अधिककुशलं, पर्यावरण-अनुकूलं च विकास-लक्ष्यं प्राप्तुं च समर्थः भवेत् इति प्रतीक्षामहे |.