सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> इराकदेशे अमेरिकीसैन्यकार्यक्रमस्य वैश्विकरसदप्रतिमानस्य सम्भाव्यप्रभावः

इराक्-देशे अमेरिकी-सैन्य-कार्यक्रमस्य वैश्विक-रसद-प्रतिरूपेण सम्भाव्यः प्रभावः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सैन्यकार्यक्रमस्य प्रभावः क्षेत्रीयस्थिरतायां अर्थव्यवस्थायां च भविष्यति। एतेन न केवलं स्थानीयमूलसंरचना प्रभाविता भवति, अपितु सामान्यव्यापार-रसद-मार्गाः अपि बाधिताः भवन्ति ।

वैश्विकरसदपरिदृश्यस्य कृते परिस्थितौ एतादृशाः परिवर्तनाः श्रृङ्खलाप्रतिक्रियाणां श्रृङ्खलां आनेतुं शक्नुवन्ति । यथा, केचन परिवहनमार्गाः ये मूलतः क्षेत्रेण गच्छन्ति स्म, तेषां मार्गं पुनः स्थापयितुं आवश्यकता भवेत् ।

रसद-उद्योगे परिवहनमार्गस्य चयनं महत्त्वपूर्णम् अस्ति । स्थिरं सुरक्षितं च वातावरणं सुचारु रसदस्य सुनिश्चित्यै आधारः भवति । अमेरिकीसैन्यस्य सैन्यकार्यक्रमेण केषुचित् क्षेत्रेषु सुरक्षा न्यूनीकृता, परिवहनस्य जोखिमाः च वर्धिताः ।

अतः रसदकम्पनयः सम्भाव्यजोखिमक्षेत्राणां परिहाराय स्वपरिवहनरणनीतयः समायोजयितुं शक्नुवन्ति । एतेन शिपिङ्गव्ययस्य वृद्धिः, वितरणसमये विलम्बः च भवितुम् अर्हति ।

अस्मिन् सन्दर्भे विमानमालवाहनयानस्य अपि आव्हानानां अवसरानां च सामना भवति । एकतः भूपरिवहनस्य विषये वर्धितायाः अनिश्चिततायाः कारणेन विमानयानस्य माङ्गल्यं वर्धयितुं शक्यते ।

परन्तु विमानयानं समस्यारहितं नास्ति । यथा - विमानयानस्य व्ययः तुल्यकालिकरूपेण अधिकः भवति, केषुचित् विशेषेषु परिस्थितिषु, यथा दुर्गतिः वा विमानयाननियन्त्रणं वा, विलम्बः भवितुम् अर्हति

तदतिरिक्तं विमानयानक्षमतायाः अपि केचन सीमाः सन्ति । यदा बहुमात्रायां मालवाहनस्य माङ्गल्याः सम्मुखीभवति तदा तस्य पूर्णतया पूर्तिः न भवेत् ।

एतासां परिस्थितीनां सामना कर्तुं रसदकम्पनीनां, प्रासंगिकविभागानाञ्च सहकार्यं सुदृढं कर्तुं, संयुक्तरूपेण अधिकानि उचितानि लचीलानि च परिवहनयोजनानि विकसितुं आवश्यकाः सन्ति

तत्सह विमानयानस्य मालवाहनस्य च विकासाय प्रौद्योगिकीनवीनता अपि कुञ्जी अस्ति । यथा - उड्डयननियोजनस्य अनुकूलनं, मालभारस्य दक्षतायाः उन्नयनम् इत्यादयः ।

संक्षेपेण यद्यपि इराक्-देशे अमेरिकीसैन्यस्य सैन्यकार्यक्रमाः विमानयानस्य मालवाहनस्य च प्रत्यक्षतया सम्बद्धाः न दृश्यन्ते तथापि वस्तुतः तेषां वैश्विकरसदव्यवस्थायां परोक्षरूपेण गहनः प्रभावः भवति