समाचारं
समाचारं
Home> उद्योग समाचार> वायुमालवाहने वर्तमान आर्थिक स्थिति तथा नवीन प्रवृत्तियाँ
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अस्मिन् वर्षे आरम्भात् एव राष्ट्रिय-अर्थव्यवस्थायाः पुनरुत्थानम् अभवत्, परन्तु केषुचित् सूचकेषु अल्पकालीन-उतार-चढावः अभवत् । एतेन वायुमालवाहने प्रभावः अभवत् । अर्थव्यवस्थायाः स्थिरपुनरुत्थानेन वायुमालस्य ठोसः आधारः प्रदत्तः अस्ति । यदा आर्थिकस्थितिः सुधरति तदा व्यापारक्रियाकलापाः बहुधा भवन्ति तथा च विमानमालस्य माङ्गल्यं वर्धते, येन तस्य व्यवसायस्य विस्तारः भवति ।
परन्तु आर्थिकस्थितौ उतार-चढावः वायुमालस्य विषये अपि अनिश्चिततां जनयति । आर्थिकमन्दतायाः समये कम्पनयः व्ययस्य कटौतीं कर्तुं शक्नुवन्ति, उच्चलाभस्य विमानमालवाहनस्य परिवहनस्य न्यूनीकरणं च कर्तुं शक्नुवन्ति, तस्मात् वायुमालस्य विपण्यभागः प्रभावितः भवति । तस्मिन् एव काले स्थूल-आर्थिक-स्थित्या विमान-मालवाहन-दराः, मार्ग-विन्यासः च प्रभाविताः भविष्यन्ति ।
वैश्विक आर्थिकदृष्ट्या अन्तर्राष्ट्रीयव्यापारस्य विकासप्रवृत्तिः वायुमालवाहनस्य कृते महत्त्वपूर्णा अस्ति । वैश्वीकरणस्य गहनतायाः कारणेन देशानाम् मध्ये व्यापारस्य आदानप्रदानं अधिकवारं भवति, विशेषतः उच्चस्तरीय-उत्पादानाम्, ताजानां उत्पादानाम् च क्षेत्रेषु, येषु उच्च-परिवहन-समयानुकूलतायाः आवश्यकता भवति, वायु-मालस्य अपूरणीय-लाभाः सन्ति
यथा यथा प्रौद्योगिक्याः उन्नतिः भवति तथा तथा वायुमालवाहनं परिवहनदक्षतां सेवागुणवत्तां च सुधारयितुम् नूतनानां प्रौद्योगिकीसाधनानाम् अपि सक्रियरूपेण प्रवर्तनं कुर्वन् अस्ति । यथा, बुद्धिमान् रसदप्रबन्धनव्यवस्था वास्तविकसमये मालस्य परिवहनस्य स्थितिं निरीक्षितुं, परिवहनमार्गान् अनुकूलितुं, मालस्य समयनिष्ठायां सुधारं कर्तुं च शक्नोति
तस्मिन् एव काले वायुमालस्य क्षेत्रे हरितपर्यावरणसंरक्षणस्य अवधारणा क्रमेण उद्भवति । यथा यथा पर्यावरणसंरक्षणस्य आवश्यकताः वर्धन्ते तथा तथा विमानसेवाः अधिकानि ऊर्जा-बचनां पर्यावरण-अनुकूल-विमानानाम् विकासाय प्रतिबद्धाः सन्ति तथा च कार्बन-उत्सर्जनस्य न्यूनीकरणाय परिचालन-प्रतिमानानाम् अनुकूलनं कर्तुं प्रतिबद्धाः सन्ति
भविष्यं दृष्ट्वा आर्थिकविकासस्य तरङ्गे वायुमालस्य महत्त्वपूर्णा भूमिका निरन्तरं भविष्यति इति अपेक्षा अस्ति । उदयमानविपण्यस्य उदयेन उपभोगस्य उन्नयनेन च द्रुततरस्य कुशलस्य च परिवहनस्य माङ्गल्यं निरन्तरं वर्धते, येन वायुमालस्य व्यापकविकासस्थानं प्राप्यते
परन्तु विमानमालस्य अपि अनेकानि आव्हानानि सन्ति । भयंकरबाजारप्रतिस्पर्धा, वर्धमानसञ्चालनव्ययः, सख्तनियामकआवश्यकता च उद्योगस्य भविष्यस्य विकासस्य आवश्यकतानां अनुकूलतायै निरन्तरं नवीनतां अनुकूलनं च कर्तुं आवश्यकम् अस्ति
संक्षेपेण वायुमालस्य विकासः, स्थूल-आर्थिक-स्थितिः च परस्परं निर्भराः सन्ति, परस्परं प्रभावयन्ति च । भविष्यस्य विकासस्य मार्गे वायुमालवाहक-उद्योगेन आर्थिक-प्रवृत्तिषु निकटतया ध्यानं दातुं, आव्हानानां सक्रियरूपेण प्रतिक्रियां दातुं, अवसरान् गृहीतुं, स्थायि-विकासं प्राप्तुं च आवश्यकता वर्तते |.