समाचारं
समाचारं
Home> Industry News> अन्तर्राष्ट्रीयव्यापारस्य उतार-चढावस्य अन्तर्गतं रसदव्यवस्थायां परिवहने च नवीनपरिवर्तनानि
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनदेशस्य विरुद्धं अमेरिकीशुल्कस्य स्थगनं उदाहरणरूपेण गृह्यताम् एतत् कदमः केवलं विशिष्टवस्तूनाम् व्यापारेण सह सम्बद्धः इति भासते, परन्तु वस्तुतः सम्पूर्णे रसद-परिवहन-उद्योगे अस्य श्रृङ्खला-प्रतिक्रिया अस्ति |. यथा तरङ्गाः प्रसृताः सन्ति, येन विमानयानसहिताः विविधाः परिवहनाः प्रभाविताः भवन्ति ।
विमानयानस्य कुशलं द्रुतं च परिवहनसाधनं अन्तर्राष्ट्रीयव्यापारे महत्त्वपूर्णां भूमिकां निर्वहति । परन्तु व्यापारनीतौ परिवर्तनेन प्रत्यक्षतया परोक्षतया वा तस्य संचालनं विकासं च प्रभावितं भविष्यति । शुल्केषु समायोजनेन मालस्य आयातनिर्यातयोः प्रवाहे परिमाणे च परिवर्तनं भवितुम् अर्हति, येन वायुमालमार्गस्य योजना, क्षमताविनियोगः, मालवाहनदरस्य उतार-चढावः च प्रभाविताः भवितुम् अर्हन्ति
यथा, यदा कतिपयेषु वस्तूषु शुल्कं वर्धते तदा कम्पनयः आयातं न्यूनीकर्तुं शक्नुवन्ति अथवा वैकल्पिकमूलं अन्वेष्टुं शक्नुवन्ति, येन सम्बन्धितवस्तूनाम् विमानयानस्य माङ्गं न्यूनीकरिष्यते प्रत्युत यदि शुल्कं न्यूनीकरोति वा स्थगितं वा भवति तर्हि व्यापारवृद्धिं उत्तेजितुं विमानमालवाहनस्य परिमाणं च वर्धयितुं शक्नोति ।
तस्मिन् एव काले अन्तर्राष्ट्रीयव्यापारे अनिश्चिततायाः कारणात् कम्पनीः अपि स्वस्य आपूर्तिशृङ्खलारणनीतयः पुनः मूल्याङ्कनं कर्तुं प्रेरिताः सन्ति । जोखिमं न्यूनीकर्तुं लचीलतां वर्धयितुं च व्यवसायाः केवलं विमानयानस्य उपरि अवलम्बनं न कृत्वा परिवहनविधानानां संयोजनं चयनं कर्तुं प्रलोभिताः भवेयुः । अस्य अर्थः अस्ति यत् विमानयान-उद्योगस्य अधिक-मालवाहन-व्यापारं आकर्षयितुं सेवानां निरन्तरं अनुकूलनं प्रतिस्पर्धायां च सुधारः करणीयः ।
तदतिरिक्तं प्रौद्योगिक्याः उन्नतिः विमानयानस्य भविष्यस्य स्वरूपं निरन्तरं निर्माति । नवीनविमानस्य डिजाइनं निर्माणप्रौद्योगिकी च ईंधनदक्षतां वर्धयितुं, मालवाहनक्षमतां वर्धयितुं, परिचालनव्ययस्य न्यूनीकरणं च कर्तुं शक्नोति । डिजिटल तथा बुद्धिमान् रसदप्रबन्धनप्रणाली परिवहनस्य पारदर्शितायाः पूर्वानुमानस्य च सुधारं कर्तुं शक्नोति तथा च ग्राहकसन्तुष्टौ अधिकं सुधारं कर्तुं शक्नोति।
अद्यतनस्य वैश्विक-आर्थिक-एकीकरणस्य युगे विमानयानस्य, अन्तर्राष्ट्रीय-व्यापारस्य च निकटतया सम्बन्धः अस्ति । अन्तर्राष्ट्रीयव्यापारनीतौ प्रत्येकं परिवर्तनं तूफानवत् भवति, यत् विमानपरिवहन-उद्योगस्य लचीलतां अनुकूलतां च परीक्षते । परिवर्तनस्य निरन्तरं अनुकूलतां कृत्वा नवीनतां विकासं च कृत्वा एव नित्यं परिवर्तमानस्य अन्तर्राष्ट्रीयविपण्ये विमानयानस्य उड्डयनं कर्तुं शक्यते।