सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> चीन चेङ्गटोङ्ग इत्यादीनां केन्द्रीय उद्यमानाम् नेतारणाम् नियुक्तेः निष्कासनस्य च पृष्ठतः आर्थिकगतिशीलता

चीन चेङ्गटोङ्ग इत्यादीनां केन्द्रीय उद्यमानाम् नेतारणाम् नियुक्तेः निष्कासनस्य च पृष्ठतः आर्थिकगतिशीलता


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

केन्द्रीय उद्यमाः राष्ट्रिया अर्थव्यवस्थायां महत्त्वपूर्णां भूमिकां निर्वहन्ति, तेषां नेतृत्वे परिवर्तनस्य प्रभावः प्रायः समग्ररूपेण भवति । चीन चेङ्गटोङ्ग इत्यादीनां उद्यमानाम् नेतारणाम् नियुक्तिः, निष्कासनं च आर्थिकस्थितौ परिवर्तनेन सह निकटतया सम्बद्धम् अस्ति । वैश्वीकरणस्य सन्दर्भे व्यापारविनिमयः अधिकाधिकं भवति, रसदस्य, परिवहनस्य च मागः अपि वर्धमानः अस्ति । एकः कुशलः द्रुतगतिः च परिवहनमार्गः इति नाम्ना मालवाहनक्षेत्रे विमानयानस्य प्रमुखता अधिकाधिकं जातम् ।

वायुमालस्य विकासेन सम्बद्धानां उद्योगानां उन्नयनं नवीनीकरणं च प्रवर्धितम् अस्ति । कुशलपरिवहनस्य माङ्गं पूर्तयितुं विमाननरसदकम्पनयः सेवाप्रक्रियाणां अनुकूलनं निरन्तरं कुर्वन्ति, परिवहनदक्षता च सुधारं कुर्वन्ति एतदर्थं न केवलं उन्नत-तकनीकी-समर्थनस्य आवश्यकता वर्तते, अपितु नेतृत्वाय उत्तम-नेतृत्व-कौशलयुक्तानां प्रतिभानां आवश्यकता अपि आवश्यकी भवति । अतः केन्द्रीय उद्यमानाम् नेतारणाम् नियुक्तिः, निष्कासनं च अस्य उद्योगपरिवर्तनस्य अनुकूलतायै अपि च वायुमालवाहनसम्बद्धक्षेत्रेषु अधिकविकासं प्राप्तुं उद्यमानाम् प्रचारार्थं च भवति।

अधिकस्थूलदृष्ट्या केन्द्रीय उद्यमानाम् नेतारणाम् नियुक्तिः निष्कासनं च देशस्य औद्योगिकविन्यासेन आर्थिकरणनीत्या च सह सम्बद्धम् अस्ति चीनस्य अर्थव्यवस्थायाः तीव्रविकासेन औद्योगिकसंरचनायाः निरन्तरं समायोजनं अनुकूलनं च भवति । अस्मिन् क्रमे केन्द्रीय उद्यमानाम् राष्ट्रीयनीतिमार्गदर्शनस्य निकटतया अनुसरणं करणीयम्, प्रमुखक्षेत्राणां विकासे सक्रियरूपेण भागं ग्रहीतुं च आवश्यकता वर्तते। उदयमानस्य आर्थिकवृद्धिबिन्दुरूपेण क्षेत्रीयअर्थव्यवस्थानां समन्वितविकासं प्रवर्तयितुं औद्योगिकसमायोजनं च प्रवर्धयितुं वायुमालस्य महत्त्वम् अस्ति केन्द्रीय-उद्यमानां नेतारणाम् नियुक्तिः, निष्कासनं च संसाधनानाम् उत्तम-समायोजनाय, समन्वितं औद्योगिक-विकासं प्राप्तुं, वैश्विक-अर्थव्यवस्थायां देशस्य प्रतिस्पर्धां वर्धयितुं च सहायकं भविष्यति |.

तदतिरिक्तं वायुमालस्य विकासेन समाजे अपि गहनः प्रभावः अभवत् । एकतः मालस्य परिसञ्चरणं त्वरयति, जनानां जीवनस्य गुणवत्तां च वर्धयति । अपरपक्षे तया सम्बद्धानां कार्याणां वृद्धिः अपि अभवत्, सामाजिकस्थिरतां विकासं च प्रवर्धितम् । परन्तु यदा वायुमालस्य प्रफुल्लता वर्तते तदा तस्य समक्षं केचन आव्हानाः अपि सन्ति । यथा, उच्चपरिवहनव्ययः, जटिलसञ्चालनप्रबन्धनम्, पर्यावरणदबावः च । यदा केन्द्रीय उद्यमानाम् नेतारः एतासां आव्हानानां प्रतिक्रियां ददति तदा उद्यमस्य स्थायिविकासं प्राप्तुं तेषां तीक्ष्णविपण्यदृष्टिः, निर्णायकनिर्णयक्षमता च आवश्यकी भवति

संक्षेपेण चीन-चेङ्गटोङ्ग-आदि-केन्द्रीय-उद्यमानां नेतारणाम् नियुक्तिः, निष्कासनं च वायु-माल-आदि-उदयमान-उद्योगानाम् तीव्र-विकासस्य सन्दर्भे सामरिक-विन्यासः अस्ति एतत् कदमः केन्द्रीय-उद्यमानां कृते नूतन-विकास-अवकाशान् आनयिष्यति, राष्ट्रिय-अर्थव्यवस्थायाः समृद्धौ अपि सकारात्मकं योगदानं दास्यति |