समाचारं
समाचारं
Home> Industry News> विनिर्माणसमृद्धेः परिवहनोद्योगस्य च गुप्तसम्बन्धः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विनिर्माण-उद्योगस्य उत्पादन-विक्रय-स्थितिः मालस्य परिवहन-माङ्गं प्रत्यक्षतया प्रभावितं करोति । यदा विनिर्माण-उद्योगस्य समृद्धिः न्यूनीभवति, आपूर्तिः च माङ्गं अतिक्रमति तदा उद्यमानाम् उत्पादन-परिमाणं प्रायः संकुचति । अस्य अर्थः अस्ति यत् कच्चामालस्य समाप्तपदार्थानां च परिवहनस्य आवश्यकता न्यूना भवति, तस्मात् वायुपरिवहनमालस्य परिमाणं प्रभावितं भवति । क्रयमात्रासूचकाङ्कः उल्लास-बस्ट-रेखायाः अधः पतितः, कम्पनयः क्रयणं न्यूनीकृतवन्तः, तदनुसारं कच्चामालस्य परिवहनस्य माङ्गलिका अपि न्यूनीभूता । कच्चामालसूचकाङ्कस्य न्यूनता अपि प्रतिबिम्बयति यत् कम्पनयः कच्चामालस्य भण्डारे अधिकं सावधानाः अभवन्, येन परिवहनक्रियाकलापाः अधिकं न्यूनीकृताः
अपरपक्षे विनिर्माण-उद्योगे मन्दतायाः कारणात् कम्पनीः व्ययस्य न्यूनीकरणाय अधिक-कुशल-रसद-पद्धतीनां अन्वेषणं कर्तुं प्रेरयितुं शक्नुवन्ति । यद्यपि विमानयानस्य द्रुतत्वस्य लाभः अस्ति तथापि तस्य व्ययः तुल्यकालिकरूपेण अधिकः भवति । दुर्बल-आर्थिक-स्थितौ कम्पनयः समुद्र-रेल-यान-यानम् इत्यादीनां न्यून-लाभ-यान-मार्गाणां चयनं कर्तुं अधिकं प्रवृत्ताः भवेयुः, येन विमान-माल-वाहनस्य विपण्य-भागाय आव्हानं भवति
तथापि संकटस्य अन्तः अवसराः अपि सन्ति । विनिर्माण-उद्योगस्य समायोजनं परिवर्तनं च नूतनान् उद्योगान् उत्पादान् च जनयितुं शक्नोति एतेषु उदयमानक्षेत्रेषु परिवहनस्य समयसापेक्षतायाः गुणवत्तायाश्च अधिकानि आवश्यकतानि सन्ति, तथा च विमानपरिवहनस्य मालवाहनस्य च नूतनव्यापारवृद्धिबिन्दवः आनेतुं शक्नुवन्ति यथा, उच्चप्रौद्योगिकीयुक्तानि इलेक्ट्रॉनिकोत्पादाः जैवचिकित्सा इत्यादिषु उद्योगेषु परिवहनकाले तापमानं, आर्द्रता इत्यादीनां परिस्थितीनां विषये सख्ताः आवश्यकताः सन्ति ।
तदतिरिक्तं विनिर्माणउद्योगस्य अन्तर्राष्ट्रीयविकासप्रवृत्तिः विमानपरिवहनमालस्य अवसरान् अपि प्रदाति । यद्यपि घरेलुनिर्माण-उद्योगः सम्प्रति कतिपयानां कष्टानां सामनां कुर्वन् अस्ति तथापि वैश्वीकरण-व्यापार-प्रकारः निरन्तरं प्रगतिशीलः अस्ति । चीनदेशे निर्मिताः उत्पादाः अद्यापि अन्तर्राष्ट्रीयविपण्ये प्रतिस्पर्धां कुर्वन्ति, निर्यातमागधा च अद्यापि वर्तते । हवाईमालवाहनानि अल्पकाले एव स्वगन्तव्यस्थानेषु मालम् वितरितुं शक्नुवन्ति, येन कम्पनीभिः अन्तर्राष्ट्रीयविपण्ये व्यापारस्य अवसरान् ग्रहीतुं साहाय्यं भवति, तेषां प्रतिस्पर्धां वर्धयितुं च शक्यते
विनिर्माण-उद्योगे परिवर्तनस्य अनुकूलतायै विमान-परिवहन-मालवाहन-कम्पनीनां निरन्तरं सेवानां अनुकूलनं, परिवहन-दक्षतायां सुधारः, व्ययस्य न्यूनीकरणं च आवश्यकम् परस्परं लाभं प्राप्तुं विजय-विजय-परिणामं च प्राप्तुं रसद-समाधानं संयुक्तरूपेण विकसितुं विनिर्माण-कम्पनीभिः सह सहकार्यं सुदृढं कुर्वन्तु। तस्मिन् एव काले वयं विनिर्माण-उद्योगे नवीनता-प्रवृत्तिषु ध्यानं दद्मः, पूर्वं योजनां कुर्मः, विपण्य-अवकाशान् च गृह्णामः |
संक्षेपेण वक्तुं शक्यते यत् विनिर्माणसमृद्धौ परिवर्तनस्य विमानपरिवहन-मालवाहन-उद्योगे बहुपक्षीयः प्रभावः भवति । विमानपरिवहन-मालवाहककम्पनीभिः निर्माणप्रवृत्तिषु निकटतया ध्यानं दत्तव्यं, स्थायिविकासं प्राप्तुं लचीलतया प्रतिक्रिया च दातव्या।