समाचारं
समाचारं
Home> उद्योगसमाचारः> विमानयानस्य भोजनपर्यटनस्य च गुप्तः कडिः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनशृङ्खलाभण्डारः, मताधिकारसङ्घः च प्रकाशितेन प्रतिवेदनेन ज्ञायते यत् "अत्यन्तं व्ययप्रदर्शनं" विदेशं गमनञ्च खानपान-उद्योगे प्रवृत्तिः अभवत् ब्राण्ड् उपग्रहभण्डारस्य उदयः, यूनिट् मूल्ये केन्द्रीकरणं च मार्केट् स्पर्धायां खानपान-उद्योगस्य सामरिकसमायोजनं प्रतिबिम्बयति । पर्यटन-उद्योगः अपि उपभोक्तृणां व्यय-प्रभावशीलतायाः अनुसरणं पूरयितुं निरन्तरं नूतनानां विकास-प्रतिमानानाम् अन्वेषणं कुर्वन् अस्ति ।
अस्मिन् विमानयानस्य महती भूमिका अस्ति । न केवलं भोजनकच्चामालस्य परिवहनार्थं कुशलं मार्गं प्रदाति, अपितु पर्यटनस्थलानां मध्ये जनानां प्रवाहं प्रवर्धयति । यथा - नूतनानि सामग्रीनि शीघ्रं वायुमार्गेण भोजनालयेषु वितरितुं शक्यन्ते, येन व्यञ्जनानां गुणवत्ता, स्वादः च सुनिश्चितः भवति । तस्मिन् एव काले सुविधाजनकविमानयात्रा अधिकान् पर्यटकानाम् विभिन्नपर्यटनस्थलानां भ्रमणं कर्तुं अपि शक्नोति, येन स्थानीयभोजनस्य उपभोगः चालितः भवति ।
अपरपक्षे भोजन-पर्यटन-उद्योगानाम् विकासेन विमानयानस्य अधिकानि आवश्यकतानि अपि अग्रे स्थापितानि सन्ति । यथा यथा उपभोक्तृणां यात्रानुभवानाम् अपेक्षाः वर्धन्ते तथा तथा ते अधिकसुलभतया आरामेन च स्वगन्तव्यस्थानं प्राप्तुं आशां कुर्वन्ति । एतेन विमानसेवाः स्वमार्गजालस्य निरन्तरं अनुकूलनं कर्तुं, विपण्यमागधां पूरयितुं सेवागुणवत्तां च सुधारयितुम् बाध्यन्ते ।
वैश्विक-आर्थिक-एकीकरणस्य सन्दर्भे बहुराष्ट्रीय-भोजन-उद्यमानां पर्यटन-कम्पनीनां च कृते विमानयानस्य कार्यक्षमता, समयसापेक्षता च महत्त्वपूर्णा अस्ति यथा, यदि अन्तर्राष्ट्रीयशृङ्खलाभोजनागारब्राण्ड् विभिन्नेषु देशेषु शाखाः उद्घाटयितुम् इच्छति तर्हि विमानयानव्यवस्था सामग्रीनां उपकरणानां च समये आपूर्तिं सुनिश्चितं कर्तुं शक्नोति। यात्राकम्पनीनां कृते सीमापारयात्रासमूहानां आयोजने विमानयानव्यवस्था यात्रासमयं बहु लघुं कर्तुं शक्नोति, यात्रामार्गस्य विविधतां आकर्षणं च वर्धयितुं शक्नोति
परन्तु विमानयानस्य व्ययः अधिकः अस्ति, यत् "अन्तिमव्ययप्रदर्शनस्य" अनुसरणं कुर्वतां भोजनव्यवस्थानां पर्यटनकम्पनीनां कृते एकं आव्हानं भवितुम् अर्हति । सेवागुणवत्तां सुनिश्चित्य परिवहनव्ययस्य न्यूनीकरणं कथं करणीयम् इति प्रश्नः अभवत् यस्य विषये कम्पनीभिः चिन्तनीयः। तत्सह, विमानयानं मौसमेन, नीतयः इत्यादिभिः कारकैः अपि प्रभावितं भवति, येन विमानविलम्बः वा रद्दीकरणं वा भवितुम् अर्हति, येन भोजन-पर्यटन-उद्योगेषु कतिपयानि अनिश्चिततानि आनयन्ति
एतासां चुनौतीनां सामना कर्तुं विमानपरिवहनकम्पनीनां, भोजनकम्पनीनां, पर्यटनकम्पनीनां च सहकार्यं सुदृढं कर्तुं, संयुक्तरूपेण नवीनसमाधानस्य अन्वेषणस्य च आवश्यकता वर्तते। यथा दीर्घकालीनस्थिरसहकारसम्बन्धस्थापनेन संसाधनसाझेदारी, इष्टतमविनियोगः च प्राप्तुं शक्यते । अथवा विपण्यमाङ्गस्य पूर्वानुमानं कर्तुं तथा च पूर्वमेव परिवहनस्य सेवायाश्च व्यवस्थां कर्तुं बृहत् आँकडानां कृत्रिमबुद्धिप्रौद्योगिक्याः च उपयोगं कुर्वन्तु।
संक्षेपेण विमानयानव्यवस्था, भोजनपर्यटनं च परस्परनिर्भरं परस्परं सुदृढीकरणं च भवति । तेषां मध्ये सम्बन्धं पूर्णतया स्वीकृत्य सहकार्यं नवीनतां च सुदृढं कृत्वा एव वयं साधारणविकासं प्राप्तुं उपभोक्तृभ्यः उत्तमं अनुभवं मूल्यं च आनेतुं शक्नुमः।