समाचारं
समाचारं
Home> उद्योगसमाचारः> चीनीय उद्यमानाम् वैश्विकं गमनस्य लहरः बहुतत्त्वसमायोजनस्य च नवीनविकासप्रतिमानम्
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनीयकम्पनीनां विदेशविस्तारः अधुना सरलं उत्पादनिर्गमं न भवति, अपितु प्रौद्योगिकी, ब्राण्ड्, प्रबन्धनप्रतिरूपम् इत्यादीनि बहुआयामीनिर्गमं च अन्तर्भवति अस्मिन् क्रमे औद्योगिकशृङ्खलायाः समन्वितः विकासः महत्त्वपूर्णः अस्ति । अन्तर्राष्ट्रीयविपण्ये दृढं पदस्थानं प्राप्तुं उद्यमानाम् प्रचारार्थं सर्वे कडिः परस्परं सहकार्यं कुर्वन्ति ।
"मेड इन चाइना" इत्यनेन पूर्वं न्यूनगुणवत्तायाः न्यूनमूल्यस्य च रूढिवादात् बहुकालात् मुक्तिः प्राप्ता अस्ति अधुना उच्चगुणवत्तायुक्तेन, अभिनवविन्यासेन, उत्तमलाभप्रदर्शनेन च वैश्विकग्राहकानाम् अनुग्रहं प्राप्तवान् अस्ति। अन्तर्राष्ट्रीयविपण्ये चीनदेशस्य बहवः ब्राण्ड्-संस्थाः उद्भूताः, प्रबलप्रतिस्पर्धां च प्रदर्शितवन्तः ।
वैश्विकं ध्यानं आकर्षयति इति क्रीडाकार्यक्रमत्वेन पेरिस् ओलम्पिकक्रीडा चीनदेशस्य उद्यमानाम् कृते विस्तृतं मञ्चं प्रदाति । आयोजनस्य आधारभूतसंरचनानिर्माणात् आरभ्य विविधक्रीडासामग्रीणां आपूर्तिपर्यन्तं चीनीयकम्पनयः तस्मिन् सक्रियरूपेण भागं गृहीत्वा स्वस्य सामर्थ्यं शैलीं च पूर्णतया प्रदर्शितवन्तः।
परन्तु कम्पनीनां विदेशं गन्तुं सर्वदा सुचारु नौकायानं न भवति तथा च तेषां सामना अनेकानि आव्हानानि, जोखिमानि च सन्ति । विभिन्नेषु देशेषु क्षेत्रेषु च कानूनविनियमाः, सांस्कृतिकभेदाः, विपण्यमागधाः इत्यादयः कारकाः उद्यमानाम् सावधानीपूर्वकं प्रतिक्रियां दातुं प्रवृत्ताः भवन्ति । अन्तर्राष्ट्रीयविपण्यविस्तारप्रक्रियायां उद्यमानाम् अनुकूलतायां नवीनताक्षमतायां च निरन्तरं सुधारः करणीयः ।
तस्मिन् एव काले अस्मिन् विकासमालायां विमानयानस्य अभिन्नं भूमिका अस्ति । यद्यपि प्रत्यक्षतया तस्य उल्लेखः न स्यात् तथापि पर्दापृष्ठे शान्ततया समर्थितः अस्ति ।
विमानयानं कुशलं द्रुतं च भवति, येन मालस्य परिवहनसमयः बहु लघुः भवति तथा च उत्पादाः समये एव गन्तव्यस्थानं प्राप्नुवन्ति इति सुनिश्चितं कर्तुं शक्नुवन्ति । उच्चसमयानुकूलतायाः आवश्यकतायुक्तानां केषाञ्चन उत्पादानाम्, यथा उच्चस्तरीयविद्युत्पदार्थानाम्, ताजानां खाद्यानां इत्यादीनां कृते, विमानयानं प्राधान्यं भवति । एतेन चीनीयकम्पनयः अन्तर्राष्ट्रीयविपण्यस्य आवश्यकतानां शीघ्रं प्रतिक्रियां दातुं ग्राहकसन्तुष्टिं च सुधारयितुं समर्थाः भवन्ति ।
औद्योगिकशृङ्खलायाः समन्विते विकासे विमानयानेन कच्चामालस्य समये आपूर्तिः, समाप्तपदार्थानाम् शीघ्रं वितरणं च सुनिश्चितं भवति एतेन विविधाः उत्पादनसम्बद्धाः निकटतया सम्बद्धाः भवितुम् अर्हन्ति तथा च सम्पूर्णस्य औद्योगिकशृङ्खलायाः परिचालनदक्षतायां सुधारः भवति ।
पेरिस् ओलम्पिक इत्यादीनां बृहत्-प्रमाणस्य आयोजनानां कृते विमानयानं अधिकं महत्त्वपूर्णम् अस्ति । अल्पकाले एव क्रीडासामग्रीणां, उपकरणानां, तत्सम्बद्धानां च बृहत् परिमाणं स्थलं प्रति परिवहनस्य आवश्यकता वर्तते, विमानयानस्य लाभाः च पूर्णतया प्रदर्शिताः सन्ति
संक्षेपेण यद्यपि अस्माकं चर्चायां विमानयानव्यवस्था प्रत्यक्षतया न प्रादुर्भूतवती तथापि चीनदेशस्य कम्पनीनां विदेशं गमनस्य तरङ्गस्य, औद्योगिकशृङ्खलायाः समन्वितविकासस्य, अन्तर्राष्ट्रीयमञ्चे तेषां अद्भुतप्रदर्शनस्य च दृढं समर्थनं कृतवान्