सम्पर्कसङ्ख्याः १.0755-27206851

गृह> उद्योगसमाचारः> रियो टिन्टो चीनस्य प्रशिक्षणपरिवर्तनं तथा सिमाण्डौ परियोजना: उद्योगपरिवर्तने नवीनाः अवसराः

रियो टिन्टो चीनस्य प्रशिक्षणपरिवर्तनं तथा सिमाण्डौ परियोजना: उद्योगपरिवर्तने नवीनाः अवसराः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यतनवैश्वीकरणीय-आर्थिक-परिदृश्ये संसाधन-उद्योगस्य गतिशीलतायाः विषये बहु ध्यानं आकर्षितम् अस्ति । विश्वप्रसिद्धः खननविशालकायः इति नाम्ना चीनदेशे रियो टिन्टो इत्यस्य कार्मिकपरिवर्तनेन स्वाभाविकतया व्यापकचर्चा आरब्धा अस्ति । जू फेङ्गस्य सम्मिलितेन न केवलं नूतनाः विचाराः रणनीतयः च आगताः, अपितु सिमाण्डौ परियोजनायां उत्तमं नेतृत्वकौशलं अपि प्रदर्शितम् ।

रियो टिन्टो इत्यस्य महत्त्वपूर्णेषु सामरिकविन्यासेषु अन्यतमः इति नाम्ना सिमाण्डौ परियोजनायाः वैश्विकलौहधातुविपण्ये गहनः प्रभावः अस्ति । अस्याः परियोजनायाः उन्नतिः कुशलपरिवहनव्यवस्थायाः अविभाज्यः अस्ति, यस्मिन् विमानयानस्य मालवाहनस्य च प्रमुखा भूमिका भवति ।

वायुमालवाहनपरिवहनेन द्रुतगतिना कुशललक्षणैः सह सिमाण्डौ परियोजनायाः सामग्रीप्रदायस्य, कार्मिकनियोजनाय च दृढसमर्थनं कृतम् अस्ति पारम्परिकपरिवहनपद्धतीनां तुलने वायुमालवाहनेन परिवहनसमयः बहु न्यूनीकर्तुं शक्यते तथा च परियोजनायाः सुचारुप्रगतिः सुनिश्चिता भवति ।

तस्मिन् एव काले रियो टिन्टो चीनदेशे कार्मिकपरिवर्तनं विपण्यपरिवर्तनस्य अनुकूलतायै प्रतिस्पर्धात्मकचुनौत्यस्य प्रतिक्रियां दातुं च कम्पनीयाः सकारात्मकपरिपाटनानि अपि प्रतिबिम्बयति। नित्यं परिवर्तमानस्य वैश्विक-आर्थिक-स्थितेः सन्दर्भे संसाधन-विनियोगस्य अनुकूलनं कथं करणीयम्, परिचालन-दक्षतायां सुधारः च इति उद्यमानाम् अस्तित्वस्य विकासस्य च कुञ्जी अभवत्

जू फेङ्ग् इत्यनेन रियो टिन्टो चीनदेशस्य कार्यभारं स्वीकृत्य सः अनेकेषां दबावानां, आव्हानानां च सामनां कृतवान् । मूलव्यापारस्य स्थिरविकासं निर्वाहयितुम् आधारेण अधिकानि सफलतानि प्राप्तुं तस्य सिमाण्डौ परियोजनायाः प्रचारस्य आवश्यकता वर्तते। विमानयानस्य लाभाः तस्मै अधिकानि सम्भावनानि, लचीलतां च प्राप्नुवन्ति ।

यथा, परियोजनानां कृते आपत्कालीनसामग्रीणां परिनियोजने वायुमालः शीघ्रं प्रतिक्रियां दातुं शक्नोति यत् आवश्यकाः आपूर्तिः अल्पतमसमये एव स्थले आगच्छति इति सुनिश्चितं भवति एतेन न केवलं परियोजनानिष्पादनदक्षतायां सुधारः भवति अपितु सामग्री-अभावेन विलम्बस्य जोखिमः अपि न्यूनीकरोति ।

तदतिरिक्तं विमानपरिवहनमालवस्तु रियो टिन्टो-अन्तर्राष्ट्रीयसाझेदारयोः मध्ये संचारं सहकार्यं च सुलभं करोति । द्रुतगत्या कार्मिकविनिमयद्वारा सर्वे पक्षाः समये एव मतानाम् आदानप्रदानं कर्तुं शक्नुवन्ति तथा च परियोजनायां सम्मुखीभूतानां समस्यानां संयुक्तरूपेण समाधानं कर्तुं शक्नुवन्ति।

परन्तु वायुमार्गेण मालवाहनं न दोषरहितं भवति । अस्य उच्चव्ययः महत्त्वपूर्णः कारकः अस्ति यस्य विषये कम्पनीभिः चयनकाले विचारः करणीयः । रियो टिन्टो इत्यादीनां बृहत् उद्यमानाम् कृते परियोजनायाः आवश्यकतां सुनिश्चित्य परिवहनव्ययस्य यथोचितरूपेण नियन्त्रणं कथं करणीयम्, लाभं च अधिकतमं करणीयम् इति विषयः अस्ति यस्य गहन अध्ययनस्य आवश्यकता वर्तते।

संक्षेपेण रियो टिन्टो चीनदेशे नेतृत्वपरिवर्तनं सिमाण्डौ परियोजनायाः उन्नतिः च विमानयानस्य मालवाहनस्य च अविच्छिन्नरूपेण सम्बद्धा अस्ति भविष्ये विकासे उद्यमानाम् विमानयानस्य मालवाहनस्य च लाभस्य पूर्णतया उपयोगः करणीयः, तथैव स्थायिविकासं प्राप्तुं तस्य आव्हानानि अपि अतितर्तव्यानि।