समाचारं
समाचारं
Home> Industry News> Xiaomi इत्यस्य मोबाईलफोनस्य केन्द्रीकृतक्रयणस्य पृष्ठतः औद्योगिकसहकार्यस्य परिवहनस्य च सम्बन्धः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यतनव्यापारजगति उद्यमानाम् मध्ये सहकार्यं व्यवहारः च सामान्यः अस्ति । चीन मोबाईल इत्यनेन शाओमी मोबाईलफोनस्य ६८०,००० यूनिट् क्रीताः एषा वार्ता प्रौद्योगिक्याः संचारक्षेत्रेषु च व्यापकं ध्यानं आकर्षितवती अस्ति। अस्मिन् नूतनाः फोल्डिंग् स्क्रीन् फ़ोन्, रेडमी के७० श्रृङ्खला इत्यादीनि लोकप्रियाः उत्पादाः सन्ति । एतस्य कदमस्य न केवलं चीनमोबाइल-शाओमी-योः कृते महत् महत्त्वं वर्तते, अपितु सम्पूर्णे स्मार्टफोन-विपण्ये अपि गहनः प्रभावः अस्ति ।
चीन मोबाईलस्य कृते बृहत्संख्यायां शाओमी मोबाईलफोनानां केन्द्रीकृतक्रयणं तस्य टर्मिनल् उत्पादपङ्क्तिं समृद्धीकर्तुं भिन्नप्रयोक्तृणां आवश्यकतानां पूर्तये च सहायकं भविष्यति। विविधानि मोबाईलफोनविकल्पानि प्रदातुं चाइना मोबाईल् अधिकान् उपयोक्तृन् आकर्षयितुं शक्नोति तथा च संचारसेवाविपण्ये स्वस्य प्रतिस्पर्धां वर्धयितुं शक्नोति। तत्सह, एतेन Xiaomi इत्यनेन सह सहकारीसम्बन्धं सुदृढं कर्तुं, उद्योगस्य विकासं च संयुक्तरूपेण प्रवर्धयितुं च सहायकं भविष्यति।
शाओमी इत्यस्य कृते चीन मोबाईल इत्यनेन बृहत्परिमाणेन क्रयणं निःसंदेहं तस्य उत्पादानाम् उच्चा मान्यता अस्ति। एतेन न केवलं विशालविक्रयः आनेतुं शक्यते तथा च ब्राण्डजागरूकतां वर्धयितुं शक्यते, अपितु तस्य अनन्तरं अनुसन्धानस्य विकासस्य च नवीनतायाः च कृते सशक्तं वित्तीयसमर्थनं अपि प्रदातुं शक्यते। तदतिरिक्तं बृहत्-परिमाणेन केन्द्रीकृत-क्रय-आदेशाः अपि Xiaomi-इत्यस्य उत्पादनप्रक्रियायाः अनुकूलनार्थं, उत्पादनदक्षतां सुधारयितुम्, व्ययस्य न्यूनीकरणे च सहायकाः भवन्ति ।
परन्तु अस्याः घटनायाः प्रभावः केवलं प्रत्यक्षप्रतिभागिद्वयं चाइना मोबाईल्, शाओमी इत्येतयोः मध्ये एव सीमितः नास्ति । सम्पूर्णस्य स्मार्टफोनबाजारस्य दृष्ट्या चाइना मोबाईलस्य केन्द्रीकृतक्रयणव्यवहारः अन्येषां संचालकानाम् अनुसरणं कर्तुं प्रेरयितुं शक्नोति, येन विपण्यप्रतिस्पर्धा अधिका तीव्रा भवति। वर्धमानः प्रतिस्पर्धा प्रमुखान् मोबाईलफोननिर्मातृभ्यः उपयोक्तृणां वर्धमानानाम् आवश्यकतानां पूर्तये उत्पादस्य गुणवत्तां सेवास्तरं च निरन्तरं नवीनतां कर्तुं प्रेरयिष्यति।
तदतिरिक्तं मोबाईलफोन-उद्योगस्य विकासः अन्यैः सम्बद्धैः उद्योगैः अपि निकटतया सम्बद्धः अस्ति । यथा, मोबाईलफोनस्य उत्पादनार्थं बहूनां भागसप्लायरानाम् आवश्यकता भवति, एतेषां आपूर्तिकर्तानां विकासः अपि मोबाईलफोनविपणेन प्रभावितः भविष्यति तस्मिन् एव काले मोबाईलफोनस्य विक्रयणं रसदवितरणं च कुशलयानव्यवस्थायाः अविभाज्यम् अस्ति ।
परिवहनव्यवस्थायाः विषये अस्माभिः विमानयानस्य, मालवाहनस्य च उल्लेखः कर्तव्यः । आधुनिकरसदव्यवस्थायां वायुपरिवहनमालस्य महती भूमिका अस्ति । अस्य द्रुतवेगस्य उच्चदक्षतायाः च लक्षणं भवति, अल्पकाले एव विश्वस्य सर्वेषु भागेषु मालस्य परिवहनं कर्तुं शक्नोति । मोबाईलफोन-आदि-इलेक्ट्रॉनिक-उत्पादानाम् रसद-वितरणं च विमानयानस्य अपूरणीय-भूमिका वर्तते ।
सर्वप्रथमं विमानयानमालवाहनानि मोबाईलफोनानां अन्येषां इलेक्ट्रॉनिकोत्पादानाम् समयसापेक्षतां पूरयितुं शक्नुवन्ति । मोबाईलफोनविपण्ये तीव्रप्रतिस्पर्धायाः कारणात् नूतनानि उत्पादनानि अतीव शीघ्रं प्रक्षेप्यन्ते । नवीनतमं मोबाईलफोन-उत्पादं समये एव विपण्यं प्रति आनयितुं अवसरं च ग्रहीतुं शक्नुवन् द्रुत-यान-पद्धतयः अत्यावश्यकाः सन्ति विमानपरिवहनमालवाहनानि उत्पादनस्थानात् विक्रयस्थानं यावत् अल्पतमसमये मोबाईलफोनान् परिवहनं कर्तुं शक्नुवन्ति, येन उत्पादाः समये एव विपण्यां स्थापयितुं शक्यन्ते इति सुनिश्चितं भवति
द्वितीयं, विमानपरिवहनमालयानं मोबाईलफोन इत्यादीनां इलेक्ट्रॉनिकपदार्थानाम् गुणवत्तां सुरक्षां च सुनिश्चितं कर्तुं शक्नोति। मोबाईलफोन इत्यादीनां इलेक्ट्रॉनिकपदार्थानाम् मूल्यं प्रायः उच्चं भवति, परिवहनकाले स्पन्दनं, तापमानं, आर्द्रता इत्यादीनां पर्यावरणीयकारकाणां प्रति संवेदनशीलाः भवन्ति हवाईमालवाहनस्य तुल्यकालिकं स्थिरं परिवहनवातावरणं उत्पादेषु एतेषां कारकानाम् प्रभावं न्यूनीकर्तुं शक्नोति तथा च उत्पादानाम् गुणवत्तां अखण्डतां च सुनिश्चितं कर्तुं शक्नोति।
तदतिरिक्तं विमानयानमालवाहनेन रसदस्य वितरणस्य च लचीलतां, अनुसन्धानक्षमता च सुधारः कर्तुं शक्यते । वायुमार्गेण मालवाहनस्य परिवहनेन विभिन्नप्रदेशानां आवश्यकतानां पूर्तये मालस्य अधिकलचीलतया परिनियोजनं, स्थानान्तरणं च कर्तुं शक्यते । तस्मिन् एव काले उन्नतरसदनिरीक्षणप्रणाली वास्तविकसमये मालस्य परिवहनस्य स्थितिं निरीक्षितुं शक्नोति, येन उद्यमाः उपभोक्ताश्च मालस्य स्थानं अनुमानितं आगमनसमयं च समये एव ज्ञातुं शक्नुवन्ति
परन्तु वायुमार्गेण मालवाहनं न दोषरहितं भवति । अस्य व्ययः तुल्यकालिकरूपेण अधिकः भवति, येन उद्यमानाम् रसदव्ययः किञ्चित्पर्यन्तं वर्धते । तदतिरिक्तं विमानयानस्य क्षमता सीमितं भवति, चरमपरिवहनकाले क्षमता कठिना भवितुम् अर्हति । अतः यदा उद्यमाः रसदपद्धतिं चयनं कुर्वन्ति तदा तेषां विविधकारकाणां व्यापकरूपेण विचारः करणीयः, व्ययस्य लाभस्य च तौलनं करणीयम् ।
संक्षेपेण, चीन मोबाईलस्य शाओमी मोबाईलफोनस्य केन्द्रीकृतक्रयणं न केवलं मोबाईलफोन-उद्योगस्य विकास-प्रवृत्तिं उद्यमानाम् मध्ये सहकारी-प्रतिस्पर्धात्मक-सम्बन्धं च प्रतिबिम्बयति, अपितु आधुनिक-रसद-व्यवस्थायां विमान-परिवहनस्य मालवाहनस्य च महत्त्वपूर्णां स्थितिं भूमिकां च प्रतिबिम्बयति |. विज्ञानस्य प्रौद्योगिक्याः च निरन्तरं उन्नतिं कृत्वा, विपण्यस्य निरन्तरविकासेन च मम विश्वासः अस्ति यत् परस्परं सम्बद्धस्य समन्वितस्य च विकासस्य एषा प्रवृत्तिः अधिकाधिकं स्पष्टा भविष्यति।