समाचारं
समाचारं
Home> Industry News> होण्डा चीनस्य उत्पादनरेखासमायोजनस्य मालवाहनविधानस्य च अप्रत्यक्षसम्बन्धः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
आधुनिक आर्थिकव्यवस्थायां निर्माणोद्योगानाम् विन्यासः समायोजनं च प्रायः जटिलं भवति । होण्डा चीनस्य उत्पादनरेखापरिवर्तनं न केवलं आन्तरिकरणनीतयः समायोजनं भवितुम् अर्हति, अपितु बाह्यविपण्यं, कच्चामालस्य आपूर्तिः, व्ययनियन्त्रणं च इत्यादिभिः कारकैः अपि प्रभावितं भवितुम् अर्हतितेषु मालवाहनसम्बद्धः अचेतनतया सम्भाव्यभूमिकां निर्वहति ।
मालवाहनपद्धतीनां चयनं कार्यक्षमता च कम्पनीयाः उत्पादनसञ्चालनाय महत्त्वपूर्णा भवति । वायुमालवाहनपरिवहनस्य अधिकव्ययस्य अभावेऽपि कतिपयेषु परिस्थितिषु अपूरणीयाः लाभाः सन्ति, यथा उच्चमूल्येन, समयसंवेदनशीलवस्तूनाम् परिवहनम्होण्डा चीनद्वारा उत्पादितानां भागानां वा समाप्तानाम् उत्पादानाम् एतादृशाः लक्षणाः सन्ति इति कल्पयित्वा, तर्हि विमानयानमालवाहनस्य व्यवहार्यता, व्ययः च महत्त्वपूर्णविचाराः भविष्यन्ति
यदि होण्डा चीनद्वारा उत्पादितानां उत्पादानाम् विपण्यमागधायाः शीघ्रं प्रतिक्रियायाः आवश्यकता वर्तते तर्हि समये एव कुशलं च मालवाहनपरिवहनं विशेषतया महत्त्वपूर्णम् अस्ति । विमानयानमालवाहनानि अल्पकाले एव उत्पादान् स्वगन्तव्यस्थानेषु वितरितुं शक्नुवन्ति, विपण्यस्य तात्कालिक आवश्यकताः च पूरयितुं शक्नुवन्ति ।परन्तु उच्चयानव्ययः निगमलाभेषु दबावं जनयितुं शक्नोति, अतः उत्पादनरेखायाः विन्यासः प्रभावितः भवति ।
अपरपक्षे चीनदेशे होण्डा-संस्थायाः उत्पादनपङ्क्तयः बन्दीकरणेन स्थानीयरसद-उद्योगे अपि निश्चितः प्रभावः भवितुम् अर्हति । मूलतः परिवहनसेवाः प्रदत्ताः रसदकम्पनयः स्वव्यापारदिशा समायोजयितुं प्रवृत्ताः भवेयुः, येन रसदसंसाधनानाम् पुनर्विनियोगः भवितुम् अर्हतिअस्मिन् क्रमे विभिन्नमालवाहनविधिनां विपण्यभागाः परिवर्तयितुं शक्नुवन्ति, विमानमालवाहनस्य नूतनावकाशानां वा आव्हानानां वा सामना कर्तुं शक्यते ।
तदतिरिक्तं वैश्विक-आर्थिक-स्थितौ परिवर्तनेन कम्पनीनां उत्पादन-मालवाहन-रणनीतिषु अपि प्रभावः भविष्यति । व्यापारघर्षणं, विनिमयदरस्य उतार-चढावः इत्यादयः कारकाः अस्थिरविपण्यमागधां जनयितुं शक्नुवन्ति, तथा च कम्पनीनां उत्पादनपरिवहनयोजनानां समायोजने अधिकं लचीलतायाः आवश्यकता वर्ततेअस्याः अनिश्चिततायाः अन्तर्गतं विमानमालपरिवहनस्य लचीलता, द्रुतप्रतिक्रियाक्षमता च कम्पनीनां कृते जोखिमानां निवारणार्थं विकल्पः भवितुम् अर्हति
संक्षेपेण वक्तुं शक्यते यत् होण्डा चीनस्य द्वयोः उत्पादनपङ्क्तयोः बन्दीकरणम् एकः एकान्तघटना नास्ति यत् एतत् सम्पूर्णस्य उद्योगशृङ्खलायाः सर्वेषां कडिभिः सह अविच्छिन्नरूपेण सम्बद्धम् अस्ति।यद्यपि प्रत्यक्षतया विमानयानमालवाहनेन सह समीकरणं कर्तुं न शक्यते तथापि गहने आर्थिकसञ्चालनतर्कस्य मध्ये द्वयोः मध्ये सूक्ष्मः जटिलः च सम्बन्धः भवितुम् अर्हति