सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> विमानपरिवहनस्य तथा बैंकस्य कार्यप्रदर्शनवृद्धेः मध्ये सम्भाव्यपरस्परक्रिया भविष्यस्य च प्रवृत्तयः

विमानयानस्य तथा बैंकस्य कार्यप्रदर्शनवृद्धेः सम्भाव्यः अन्तरक्रियाः तस्य भविष्यस्य दिशा च


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आधुनिकरसदव्यवस्थायां महत्त्वपूर्णकडित्वेन विमानपरिवहन-उद्योगस्य कार्यक्षमता, समयसापेक्षता च वैश्विकव्यापारस्य विकासाय महत्त्वपूर्णा अस्ति वैश्विक-आर्थिक-एकीकरणस्य उन्नत्या सह विमान-परिवहन-मालस्य माङ्गल्यं निरन्तरं वर्धते । उच्चप्रौद्योगिकीयुक्तानि उत्पादनानि, ताजानि खाद्यानि वा आपत्कालीनचिकित्सासामग्री वा, ते विमानयानस्य द्रुतमार्गे अधिकाधिकं निर्भराः सन्ति । तत्सह विमानयानस्य विकासेन विमाननिर्माणं, विमानस्थानकसञ्चालनं, रसदं वितरणं च इत्यादयः सम्बन्धित-उद्योगानाम् अपि समृद्धिः अभवत् ।

परन्तु विमानयान-उद्योगस्य विकासः सुचारुरूपेण न अभवत् । उच्चसञ्चालनव्ययः, कठोरसुरक्षाविनियमाः, परिवर्तनशीलाः विपण्यमागधाः च विमानसेवानां कृते महतीः आव्हानाः उत्पन्नाः सन्ति । तेलमूल्ये उतार-चढावः, विनिमयदरपरिवर्तनं, प्राकृतिकविपदाः च इत्यादयः अनियंत्रितकारकाः प्रायः विमानयानस्य परिचालनदक्षतां आर्थिकलाभान् च प्रभावितयन्ति एतेषां आव्हानानां सम्मुखे विमानसेवानां निरन्तरं स्वस्य परिचालनप्रतिमानस्य नवीनीकरणं अनुकूलनं च करणीयम् अस्ति तथा च सेवागुणवत्तायां सुधारः करणीयः यत् तेषां विपण्यप्रतिस्पर्धां वर्धयितुं शक्यते।

ए-शेयरसूचीकृतबैङ्केषु अग्रणीरूपेण, बैंक् आफ् नानजिंग् इत्यस्य द्विगुणलाभवृद्धेः प्रदर्शनं वित्तीयक्षेत्रे तस्य सशक्तशक्तिं उत्तमव्यापाररणनीतिं च प्रतिबिम्बयति। प्रमुखभागधारकस्य समये लाभांशवितरणस्य प्रस्तावः न केवलं भागधारकाणां हितस्य चिन्तां प्रतिबिम्बयति, अपितु बैंकस्य भविष्यविकासाय अधिकं वित्तीयसमर्थनं अपि प्रदाति। बैंक-उद्योगस्य दृष्ट्या स्थिर-प्रदर्शन-वृद्धिः, उचित-लाभांश-नीतयः च अधिकान् निवेशकान् आकर्षयितुं, विपण्य-विश्वासं वर्धयितुं, तथा च बङ्कानां अग्रे विकासं, विकासं च प्रवर्धयितुं साहाय्यं कर्तुं शक्नुवन्ति

अतः, विमानयानस्य, बैंक् आफ् नान्जिङ्ग् इत्यस्य कार्यप्रदर्शनवृद्धेः च मध्ये सम्भाव्यः अन्तरक्रियाः का अस्ति? एकतः बैंक-उद्योगस्य स्थिरविकासः विमानयान-उद्योगाय महत्त्वपूर्णं आर्थिकं समर्थनं ददाति । विमानसेवानां कृते विमानक्रयणे, मार्गविस्तारे, सेवागुणवत्तायाः उन्नयनार्थं च महतीं पूंजीनिवेशस्य आवश्यकता भवति । बैंक् आफ् नानजिङ्ग् इत्यादयः वित्तीयसंस्थाः विमानसेवानां कृते ऋणं प्रदातुं, बन्धकं निर्गत्य च तेषां सामरिकलक्ष्यं प्राप्तुं सहायतार्थं धनसङ्ग्रहं कर्तुं शक्नुवन्ति । अपरपक्षे विमानयान-उद्योगस्य समृद्ध्या अपि बैंक-उद्योगाय नूतनाः व्यापार-अवकाशाः आगताः । विमानपरिवहनमालमात्रायाः वृद्ध्या सह सम्बद्धानां उद्यमानाम् वित्तीयआवश्यकतानां विविधता अधिका अभवत्, यथा व्यापारवित्तपोषणं, विदेशीयविनिमयनिपटनं, जोखिमप्रबन्धनम् इत्यादयः बैंक आफ् नानजिंग एतेषां उद्यमानाम् आवश्यकतानां पूर्तये, व्यावसायिकक्षेत्राणां विस्तारं कर्तुं, परस्परं लाभं, विजय-विजय-परिणामं च प्राप्तुं स्वस्य व्यावसायिक-वित्तीय-सेवा-क्षमतायाः उपरि अवलम्बितुं शक्नोति

तदतिरिक्तं विमानपरिवहन-उद्योगस्य, बैंक-उद्योगस्य च विकासः स्थूल-आर्थिक-वातावरणेन प्रभावितः भवति । आर्थिकवृद्धिः, नीतयः नियमाः च, विपण्यप्रतिस्पर्धा इत्यादयः कारकाः उभयोः कार्यप्रदर्शने महत्त्वपूर्णः प्रभावं करिष्यन्ति। वर्तमानवैश्विक-आर्थिक-स्थितौ विमान-परिवहन-उद्योगस्य, बङ्क-उद्योगस्य च द्वयोः अपि स्थूल-आर्थिक-गतिशीलतायाः विषये निकटतया ध्यानं दातुं, विभिन्न-अनिश्चिततानां सामना कर्तुं व्यावसायिक-रणनीतिषु समये एव समायोजनस्य आवश्यकता वर्तते |.

अग्रे पश्यन् विमानयानस्य, बैंक-उद्योगस्य च सम्भाव्य-अन्तर्क्रियायाः अधिकं सुदृढीकरणं भविष्यति इति अपेक्षा अस्ति । विज्ञानस्य प्रौद्योगिक्याः च निरन्तरं उन्नतिं कृत्वा वित्तीयक्षेत्रे विमानपरिवहन-उद्योगे च कृत्रिमबुद्धिः, बृहत् आँकडा, ब्लॉकचेन् इत्यादीनां प्रौद्योगिकीनां व्यापकप्रयोगः द्वयोः एकीकृतविकासाय अधिकसंभावनाः प्रदास्यति उदाहरणार्थं, बृहत् आँकडा विश्लेषणस्य माध्यमेन, बङ्काः विमानसेवानां ऋणजोखिमस्य अधिकसटीकरूपेण आकलनं कर्तुं शक्नुवन्ति तथा च तेभ्यः अधिकानि व्यक्तिगतवित्तीयसेवाः प्रदातुं शक्नुवन्ति, यदा तु विमानसेवाः परिचालनदक्षतां सुधारयितुम् मार्गनियोजनं मालवाहनप्रेषणं च अनुकूलितुं कृत्रिमबुद्धेः उपयोगं कर्तुं शक्नुवन्ति; तस्मिन् एव काले “बेल्ट् एण्ड् रोड्” इति उपक्रमस्य अग्रे उन्नतिः भवति चेत् सीमापारव्यापारः निवेशः च अधिकवारं भविष्यति, अन्तर्राष्ट्रीयसहकार्यं च वायुयानयानस्य, बैंकिंग-उद्योगानाम् अपि अधिका महत्त्वपूर्णा भूमिका भविष्यति |.

सारांशेन यद्यपि विमानपरिवहन-उद्योगः नानजिङ्ग-बैङ्कस्य व्यापारक्षेत्राणि च भिन्नानि सन्ति तथापि तयोः मध्ये सम्भाव्यः अन्तरक्रियाशीलः सम्बन्धः अस्ति भविष्ये अयं अन्तरक्रियाशीलः सम्बन्धः अधिकं गभीरः विस्तारितः च भविष्यति, आर्थिकविकासे नूतनजीवनशक्तिं प्रविशति इति अपेक्षा अस्ति । अस्माभिः अस्मिन् प्रवृत्ते निकटतया ध्यानं दातव्यं, अवसरान् गृह्णीयात्, आव्हानानां सक्रियरूपेण प्रतिक्रियां दातव्या, संयुक्तरूपेण च निरन्तर-स्वस्थ-आर्थिक-विकासस्य प्रवर्धनं कर्तव्यम् |.