समाचारं
समाचारं
Home> Industry News> ई-वाणिज्यम् एक्स्प्रेस् वितरणम् : अस्य उदयस्य पृष्ठतः बहुविधाः चालकशक्तयः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ई-वाणिज्यस्य द्रुतवितरणस्य उदयः ई-वाणिज्यमञ्चानां समृद्धेः अविभाज्यः अस्ति । यथा यथा अधिकाधिकाः जनाः ऑनलाइन-शॉपिङ्गं कर्तुं चयनं कुर्वन्ति तथा तथा ई-वाणिज्य-मञ्चानां आदेश-मात्रायां नाटकीयरूपेण वृद्धिः अभवत्, यत् ई-वाणिज्य-एक्सप्रेस्-वितरणस्य व्यापकं विपण्यमागधां प्रदाति प्रमुखैः ई-वाणिज्य-मञ्चैः "डबल-इलेवेन्" तथा "६१८" इत्यादीनां विविधाः प्रचार-क्रियाकलापाः आरब्धाः, येन उपभोक्तृणां बहूनां संख्या आकृष्टा, येन अल्पकाले एव एक्स्प्रेस्-पार्सल्-सङ्ख्यायां विस्फोटः जातः
ई-वाणिज्यस्य द्रुतवितरणस्य विकासाय प्रौद्योगिकीप्रगतिः अपि महत्त्वपूर्णा चालकशक्तिः अस्ति । स्वचालित-क्रमण-उपकरणं, बुद्धिमान् गोदाम-प्रणाली, ड्रोन्-वितरणम् इत्यादीनां बुद्धिमान् रसद-प्रौद्योगिक्याः अनुप्रयोगेन द्रुत-वितरणस्य प्रसंस्करण-दक्षतायां, वितरण-वेगस्य च महती उन्नतिः अभवत् तस्मिन् एव काले बृहत् आँकडानां कृत्रिमबुद्धिप्रौद्योगिक्याः च अनुप्रयोगेन रसदमार्गान् अनुकूलितुं पूर्वानुमानं च कर्तुं, रसदव्ययस्य न्यूनीकरणं, सेवागुणवत्ता च सुधारः कर्तुं शक्यते
तदतिरिक्तं नीतिसमर्थनेन ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य कृते अपि उत्तमं विकास-वातावरणं निर्मितम् अस्ति । ई-वाणिज्यस्य रसदस्य च विकासं प्रोत्साहयितुं, रसदमूलसंरचनायाः निर्माणं सुदृढं कर्तुं, द्रुतवितरण-उद्योगस्य मानकीकरणं मानकीकरणं च प्रवर्तयितुं सर्वकारेण नीतीनां श्रृङ्खला जारीकृता अस्ति यथा, रसदनिकुञ्जेषु वितरणकेन्द्रेषु च निवेशं वर्धयन्तु, परिवहनजालस्य उन्नतिं, रसदयातायातदक्षता च सुधारः
परन्तु ई-वाणिज्यस्य द्रुतवितरणस्य तीव्रविकासकाले अपि केचन आव्हानाः सन्ति । प्रथमं पर्यावरणसंरक्षणस्य दबावः वर्धमानः अस्ति । एक्स्प्रेस् पैकेजिंग् अपशिष्टस्य बृहत् परिमाणेन पर्यावरणस्य गम्भीरं प्रदूषणं जातम् अस्ति तथा च हरितपैकेजिंग् कथं प्राप्तुं शक्यते तथा च स्थायिविकासः कथं समाधानं कर्तव्यम् इति तात्कालिकसमस्या अभवत्। द्वितीयं, कूरियरानाम् कार्यदबावः, श्रमाधिकाररक्षणं च बहु ध्यानं आकर्षितवान् अस्ति । उच्च-तीव्रतायुक्तं कार्यं अस्थिर-आयः च कूरियर-दलस्य स्थिरतां प्रभावितं कृतवती अस्ति ।
एतासां आव्हानानां सामना कर्तुं ई-वाणिज्य-एक्सप्रेस्-वितरण-कम्पनीनां निरन्तरं नवीनतां सुधारं च कर्तुं आवश्यकता वर्तते । एकतः पर्यावरण-अनुकूल-प्रौद्योगिकीनां सामग्रीनां च अनुसन्धान-विकासयोः निवेशं वर्धयन्तु, अपघटनीय-पैकेजिंग-सामग्रीणां प्रचारं कुर्वन्तु, पैकेजिंग्-पुनःप्रयोगं च सुदृढं कुर्वन्तु अपरपक्षे अस्माभिः कर्मचारिकल्याणव्यवस्थायां सुधारः करणीयः, उत्कृष्टप्रतिभाः आकर्षयितुं, धारयितुं च कूरियरानाम् आयस्तरं, कार्यसन्तुष्टिः च सुधारणीया।
सामान्यतया ई-वाणिज्य-उद्योगस्य महत्त्वपूर्णसमर्थनरूपेण ई-वाणिज्य-एक्सप्रेस्-वितरणस्य व्यापकविकास-संभावनाः सन्ति । परन्तु तत्सह, विकासप्रक्रियायाः समये सम्मुखीभूतानां समस्यानां समाधानं कर्तुं, स्थायिविकासं प्राप्तुं, उपभोक्तृभ्यः उत्तमाः, अधिकसुविधाजनकाः, अधिकपर्यावरणानुकूलाः च सेवाः प्रदातुं च केन्द्रीक्रियितुं अपि आवश्यकम् अस्ति