सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> ई-वाणिज्यस्य एक्स्प्रेस् वितरणस्य सैन्यसाधनचिन्तनस्य परिवर्तनस्य च सम्भाव्यसम्बन्धः

ई-वाणिज्यस्य एक्स्प्रेस् वितरणस्य सैन्यसाधनचिन्तनस्य परिवर्तनस्य च सम्भाव्यः सम्बन्धः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगः कार्यक्षमतायाः, व्यय-नियन्त्रणस्य च विषये केन्द्रितः अस्ति । इदं स्वस्य रसदजालस्य अनुकूलनं कृत्वा तथा च माङ्गल्याः समीचीनरूपेण पूर्वानुमानं कर्तुं बृहत् आँकडानां उपयोगेन द्रुतं, सटीकं, न्यूनलाभं च वितरणसेवाः प्राप्नोति । व्ययस्य न्यूनीकरणे, कार्यक्षमतायाः उन्नयनस्य च विषये केन्द्रितं एतत् परिचालनप्रतिरूपं अमेरिकीवायुसेनायाः कृते उपकरणविकासे किञ्चित्पर्यन्तं नूतनान् विचारान् प्रेरितवान्

यूरोपे अमेरिकीवायुसेनायाः सेनापतिः स्वीकृतवान् यत् न्यूनलाभस्य आत्मघाती ड्रोन्-विमानानाम् निर्माणं, तेषां सामूहिक-उत्पादनं च क्षेत्रात् बहिः आक्रमणसाधनानाम् विकासस्य प्रभावी उपायः अस्ति एषः निर्णयः ई-वाणिज्य-एक्सप्रेस्-उद्योगस्य अवधारणायाः सदृशः अस्ति ई-वाणिज्य-द्रुत-वितरणे व्ययस्य न्यूनीकरणाय कम्पनयः अत्यन्तं व्यय-प्रभाविणः परिवहन-विधयः मार्ग-नियोजनं च अन्वेषयिष्यन्ति । तथैव यदा अमेरिकीवायुसेना नूतनानां उपकरणानां विकासं करोति तदा अपि बृहत्तरपरिमाणस्य उपकरणानां अनुप्रयोगानाञ्च प्राप्त्यर्थं युद्धप्रभावशीलतां सुनिश्चित्य उपकरणानां मूल्यं कथं न्यूनीकर्तुं शक्यते इति विचारयितुं आरभते

तदतिरिक्तं ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य आँकडा-विश्लेषणस्य उच्च-निर्भरतायाः सैन्यक्षेत्रे अपि प्रभावः अभवत् । उपयोक्तृदत्तांशस्य, रसदसूचनायाः च विशालमात्रायां विश्लेषणं कृत्वा ई-वाणिज्यकम्पनयः विपण्यमागधां समीचीनतया पूर्वानुमानं कर्तुं संसाधनविनियोगं च अनुकूलितुं शक्नुवन्ति । सैन्यक्षेत्रे गुप्तचरदत्तांशस्य विश्लेषणं, संसाधनं च महत्त्वपूर्णम् अस्ति । उन्नतदत्तांशविश्लेषणप्रौद्योगिक्याः उपयोगेन सैन्यं युद्धक्षेत्रस्य स्थितिं अधिकसटीकरूपेण आकलनं कर्तुं, युद्धयोजनानि निर्मातुं, संसाधनानाम् तर्कसंगतरूपेण आवंटनं कर्तुं च शक्नोति

परन्तु अस्माभिः एतदपि स्पष्टतया अवगन्तुं आवश्यकं यत् यद्यपि सैन्यसाधनविकासस्य ई-वाणिज्यस्य द्रुतवितरण-उद्योगस्य च मध्ये किञ्चित् साम्यं वर्तते तथापि द्वयोः स्वरूपं उद्देश्यं च सर्वथा भिन्नम् अस्ति |. ई-वाणिज्यस्य द्रुतवितरणस्य उद्देश्यं उपभोक्तृणां आवश्यकतानां पूर्तये आर्थिकविकासस्य प्रवर्धनं च भवति, यदा तु सैन्यसाधनानाम् विकासः राष्ट्रियसुरक्षां निर्वाहयितुं सामरिकलक्ष्याणि प्राप्तुं च भवति;

संक्षेपेण, ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य विकास-प्रतिरूपेण, अवधारणाभिः च अमेरिकी-वायुसेनायाः उपकरण-विकास-विचारानाम् परिवर्तनार्थं किञ्चित्पर्यन्तं सन्दर्भः प्रदत्तः अस्ति तथापि सैन्यक्षेत्रस्य विशेषता तत् ई-वाणिज्य-अनुभवं निर्धारयति केवलं प्रत्यक्षतया प्रयोक्तुं न शक्यते। भविष्ये परिवर्तनशीलानाम् अन्तर्राष्ट्रीयसुरक्षास्थितेः अनुकूलतायै अधिकानि नवीनसैन्यसाधनविकासरणनीतयः द्रष्टुं वयं प्रतीक्षामहे।