समाचारं
समाचारं
Home> उद्योग समाचार> पिण्डुओडुओ तथा चीन कृषि विश्वविद्यालय शोध कोष: प्रौद्योगिक्याः व्यापारस्य च एकीकरणस्य प्रवर्धनम्
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यतनस्य अङ्कीययुगे प्रौद्योगिकी व्यापारश्च अधिकाधिकं एकीकृतः अस्ति । एकं सुप्रसिद्धं शॉपिंग वेबसाइट् इति नाम्ना पिण्डुओडुओ वैज्ञानिकसंशोधनवित्तपोषणे सक्रियरूपेण भागं गृह्णाति चीनकृषिविश्वविद्यालयेन सह सहकारेण स्थापितः शोधकोषः एकं सशक्तं उदाहरणम् अस्ति। एतेन कदमेन वैज्ञानिकसंशोधनक्षेत्रे नूतनजीवनशक्तिः प्रविष्टा, तत्सम्बद्धक्षेत्रेषु अनुसन्धानं नवीनतां च प्रवर्धितम्।
अस्य कोषस्य माध्यमेन अनेकानि वैज्ञानिकसंशोधनपरियोजनानि क्रियन्ते । कृषिप्रौद्योगिक्याः सुधारणात् आरभ्य उपभोक्तृव्यवहारस्य अध्ययनपर्यन्तं अनेके प्रमुखक्षेत्राणि अत्र समाविष्टानि सन्ति । एते शोधपरिणामाः न केवलं पिण्डुओडुओ इत्यस्य स्वस्य विकासाय दृढं समर्थनं ददति, अपितु सम्पूर्णस्य उद्योगस्य प्रगतेः सकारात्मकं प्रभावं अपि कुर्वन्ति ।
उदाहरणार्थं कृषिक्षेत्रे नूतनानां रोपणप्रौद्योगिकीनां कृषिजन्यपदार्थानाम् संरक्षणस्य पद्धतीनां च विषये अनुसन्धानं कृषिजन्यपदार्थानाम् गुणवत्तां, आपूर्तिदक्षतां च सुधारयितुम् उपभोक्तृणां वर्धमानानाम् आवश्यकतानां पूर्तये च सहायकं भवितुम् अर्हति तस्मिन् एव काले उपभोक्तृव्यवहारस्य विषये Pinduoduo इत्यस्य गहनबोधः Pinduoduo इत्यस्य मञ्चसेवानां अधिकसटीकरूपेण अनुकूलनं कर्तुं उपयोक्तृअनुभवं वर्धयितुं च समर्थयति
एतत् सहकार्यप्रतिरूपं अन्येषां कम्पनीनां कृते अपि सन्दर्भं प्रदाति । एतत् दर्शयति यत् कथं कम्पनयः संसाधनानाम् आवंटनं अनुकूलितुं शक्नुवन्ति तथा च शैक्षणिकसंस्थाभिः सह सहकार्यं कृत्वा उद्योगस्य विकासं संयुक्तरूपेण प्रवर्धयितुं शक्नुवन्ति। भविष्ये समाजस्य प्रगतेः अधिकं मूल्यं निर्मातुं एतादृशं अधिकं सहकार्यं द्रष्टुं वयं प्रतीक्षामहे।
समग्रतया चीनकृषिविश्वविद्यालयसंशोधनकोषेण सह पिण्डुओडुओ इत्यस्य सहकार्यं सफलं अन्वेषणम् अस्ति, यत् प्रौद्योगिक्याः व्यापारस्य च गहनसमायोजनस्य उदाहरणं स्थापयति। उभयपक्षस्य निरन्तरप्रयत्नेन अधिकानि परिणामानि प्राप्य समाजस्य लाभः भविष्यति इति मम विश्वासः।