सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> "ई-वाणिज्यस्य एक्स्प्रेस् वितरणस्य वित्तीयदत्तांशस्य च सूक्ष्मः सम्बन्धः"

"ई-वाणिज्यस्य द्रुतवितरणस्य वित्तीयदत्तांशस्य च सूक्ष्मः सम्बन्धः"।


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ई-वाणिज्यस्य द्रुतवितरणव्यापारस्य वृद्धिः महती अस्ति। यथा यथा उपभोक्तृणां शॉपिङ्ग्-अभ्यासाः परिवर्तन्ते तथा तथा ऑनलाइन-शॉपिङ्ग्-माङ्गं निरन्तरं वर्धते, ई-वाणिज्य-एक्सप्रेस्-वितरण-मात्रा च नूतनानि अभिलेखानि निरन्तरं स्थापयति । एतेन न केवलं रसद-उद्योगस्य समृद्धिः भवति, अपितु तत्सम्बद्धानां आधारभूत-संरचना-निर्माणस्य उच्चतर-आवश्यकता अपि अग्रे स्थापयति । यथा - रसदनिकुञ्जानां विस्ताराय परिवहनवाहनानां अद्यतनीकरणाय च महतीं पूंजीनिवेशस्य आवश्यकता भवति ।

तत्सह वित्तदत्तांशयोः अकरराजस्वस्य उच्चवृद्धिः अपि ध्यानस्य योग्या अस्ति । एतेन कतिपयेषु क्षेत्रेषु नियमानाम्, शुल्कानां च सुदृढीकरणं सर्वकारेण प्रतिबिम्बितं भवितुम् अर्हति, तस्मात् राजकोषीयराजस्वस्य वृद्धिः भवति । ई-वाणिज्य द्रुतवितरण-उद्योगस्य कृते अस्य अर्थः प्रासंगिककरशुल्कनीतिषु समायोजनं भवितुम् अर्हति, अथवा सर्वकारः रसद-उद्योगस्य नियमनं प्रबन्धनं च वर्धयितुं शक्नोति, यस्य परिणामेण नूतनव्ययः भवति

ई-वाणिज्य-एक्सप्रेस्-वितरण-कम्पनीनां दृष्ट्या गैर-कर-आयस्य परिवर्तनेन तेषां परिचालन-व्ययः प्रभावितः भवितुम् अर्हति । यदि सर्वकारः पर्यवेक्षणं सुदृढं करोति तथा च पर्यावरणसंरक्षणं, सुरक्षां च रसदस्य परिवहनस्य च अन्यपक्षेषु प्रासंगिकशुल्कं आरोपयति तर्हि कम्पनीभ्यः नियमानाम् अनुपालने व्ययस्य न्यूनीकरणस्य उपायाः अन्वेष्टव्याः भविष्यन्ति। यथा, वर्धमानव्ययस्य दबावस्य सामना कर्तुं परिवहनमार्गाणां अनुकूलनं, वाहनानां अधिग्रहणस्य दरं वर्धयितुं, अधिकानि ऊर्जा-बचने उपकरणानि स्वीकर्तुं इत्यादयः

तदतिरिक्तं वित्तीयदत्तांशयोः परिवर्तनेन ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगे निवेश-वातावरणं अपि प्रभावितं भवितुम् अर्हति । यदि गैर-कर-राजस्वस्य उच्चवृद्धेः कारणेन समग्र-वित्त-स्थितिः सुधरति तर्हि परिवहन-जालस्य सुधारणं, आधुनिक-रसद-केन्द्रस्य निर्माणं च सहितं आधारभूत-संरचना-निर्माणे निवेशं वर्धयितुं शक्नोति, एतेन निःसंदेहं ई-वाणिज्य-एक्सप्रेस्-विकासाय उत्तमाः परिस्थितयः प्राप्यन्ते वितरण उद्योगः।

उपभोक्तृणां दृष्ट्या वित्तीयदत्तांशेषु परिवर्तनं तेषां शॉपिङ्ग-अनुभवं परोक्षरूपेण प्रभावितं कर्तुं शक्नोति । यथा, ई-वाणिज्यस्य द्रुतवितरणकम्पनयः वर्धमानव्ययस्य सामना कर्तुं सेवामूल्यानि सेवागुणवत्तां वा समायोजयितुं शक्नुवन्ति । यदि व्ययः अत्यधिकं वर्धते तर्हि कम्पनयः द्रुतवितरणशुल्कं वर्धयित्वा तस्य क्षतिपूर्तिं कर्तुं शक्नुवन्ति, यत् उपभोक्तृणां क्रयणनिर्णयान् किञ्चित्पर्यन्तं प्रभावितं कर्तुं शक्नोति

संक्षेपेण अर्थशास्त्रज्ञेन रेन जेपिङ्गेन व्याख्यातेषु जूनमासस्य राजकोषीयदत्तांशेषु गैर-करराजस्वस्य उच्चवृद्धेः ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगे बहवः सम्पर्काः प्रभावाः च सन्ति ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य वित्त-नीतिषु परिवर्तनेषु निकटतया ध्यानं दातुं, परिवर्तनशील-आर्थिक-वातावरणे अनुकूलतां प्राप्तुं, स्थायि-विकासं प्राप्तुं च व्यावसायिक-रणनीतिषु लचीलेन समायोजनस्य आवश्यकता वर्तते |. तत्सह, प्रासंगिकनीतिनिर्माणकाले उद्योगस्य वास्तविकस्थितौ अपि सर्वकारेण पूर्णतया विचारः करणीयः, ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य स्वस्थं व्यवस्थितं च विकासं प्रवर्तयितव्यं, आर्थिकवृद्धौ अधिकं योगदानं दातव्यम् |.