सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> ई-वाणिज्यस्य द्रुतवितरणस्य वैश्विककेन्द्रीयबैङ्कस्य मौद्रिकनीतीनां च परस्परं सम्बद्धः प्रभावः

ई-वाणिज्यस्य द्रुतवितरणस्य वैश्विककेन्द्रीयबैङ्कस्य मौद्रिकनीतीनां च परस्परं सम्बद्धः प्रभावः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२ अगस्तदिनाङ्के फाइनेन्शियल एसोसिएटेड् प्रेस इत्यस्मात् सूचनां उदाहरणरूपेण गृहीत्वा चीनस्य, अमेरिकादेशस्य, जापानस्य, यूनाइटेड् किङ्ग्डम् इत्यस्य केन्द्रीयबैङ्कानां मध्ये "सुपर सेण्ट्रल् बैंक् सप्ताह" इति व्याजदरचर्चानाटकस्य समाप्तेः अनन्तरं मौद्रिकनीतिः निर्मितवती अस्ति वर्षस्य कालखण्डे विश्वस्य प्रमुखानां केन्द्रीयबैङ्कानां प्रक्षेपवक्रता अधिकाधिकं स्पष्टा भवति। जी-१० केन्द्रीयबैङ्कस्तरस्य स्विसराष्ट्रीयबैङ्केन अस्मिन् वर्षे अद्यावधि द्विवारं व्याजदरेषु कटौती कृता अस्ति । एतेषां मौद्रिकनीतिसमायोजनानां वैश्विक आर्थिकस्थितौ गहनः प्रभावः अभवत् ।

आर्थिकसञ्चारस्य महत्त्वपूर्णकडित्वेन ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगः स्वाभाविकतया प्रभावितः भविष्यति । मौद्रिकनीतेः शिथिलीकरणं वा कठिनीकरणं वा प्रत्यक्षतया विपण्यस्य तरलतां व्याजदरस्तरं च प्रभावितं करोति । यदा केन्द्रीयबैङ्कः व्याजदरे कटौती इत्यादीनि शिथिलानि नीतयः स्वीकुर्वति तदा कम्पनीनां वित्तपोषणव्ययः न्यूनीभवति, यत् ई-वाणिज्यकम्पनीनां स्वपरिमाणस्य विस्तारं कर्तुं रसदसुविधानां अनुकूलनार्थं च सहायकं भवति, अतः ई-वाणिज्यस्य द्रुतवितरणव्यापारस्य विकासं प्रवर्धयति

न्यूनव्याजदरवातावरणं उपभोगं उत्तेजितुं शक्नोति, उपभोक्तारः च ऑनलाइन-शॉपिङ्गं कर्तुं अधिकं इच्छन्ति, येन ई-वाणिज्य-मञ्चानां आदेश-मात्रा वर्धते । वर्धमानमागधां पूरयितुं ई-वाणिज्य-एक्सप्रेस्-वितरण-कम्पनीभिः निवेशं वर्धयितुं, परिवहनवाहनानि वर्धयितुं, वितरणदक्षतायां सुधारं कर्तुं, सेवाव्याप्तेः विस्तारं कर्तुं च आवश्यकता वर्तते एतेन न केवलं ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य समृद्धिः प्रवर्धिता भविष्यति, अपितु अधिकाः कार्य-अवकाशाः अपि सृज्यन्ते |

परन्तु शिथिला मौद्रिकनीतिः अपि काश्चन सम्भाव्यसमस्याः आनेतुं शक्नोति । ततः महङ्गानि दबावाः वर्धन्ते, येन मूल्यानि अधिकानि भवन्ति । ई-वाणिज्य-एक्सप्रेस्-कम्पनीनां कृते अस्य अर्थः अस्ति यत् ईंधनस्य मूल्यं, श्रमव्ययम् इत्यादयः परिचालनव्ययस्य वृद्धिः । वर्धमानव्ययस्य दबावस्य सामना कर्तुं कम्पनीभ्यः द्रुतवितरणसेवानां मूल्यं वर्धयितुं शक्यते, येन उपभोक्तृणां क्रयणस्य इच्छां किञ्चित्पर्यन्तं बाधितुं शक्यते, ई-वाणिज्य-उद्योगस्य विकासे नकारात्मकः प्रभावः च भवितुम् अर्हति

तद्विपरीतम् यदा केन्द्रीयबैङ्कः व्याजदराणां वर्धनं इत्यादीनि कठोरनीतयः स्वीकुर्वति तदा विपण्यतरलता कठिनं भवति, निगमवित्तपोषणं अधिकं कठिनं भवति, ई-वाणिज्यकम्पनीनां विस्तारयोजना च प्रतिबन्धिता भवितुम् अर्हति ऋणव्ययस्य वृद्ध्या उपभोक्तृणां व्ययस्य इच्छा अपि न्यूनीभवितुं शक्नोति, यस्य परिणामेण ई-वाणिज्यमञ्चेषु आदेशमात्रायां न्यूनता भवति ई-वाणिज्य-एक्सप्रेस्-वितरण-कम्पनयः व्यावसायिक-मात्रायां न्यूनतायाः दबावस्य सामनां कुर्वन्ति तथा च परिवहन-परिवर्तनस्य न्यूनीकरणं, वितरण-मार्गस्य अनुकूलनं च इत्यादीनां व्यय-कटन-उपायान् स्वीकुर्वन्ति, येन एक्स्प्रेस्-वितरण-सेवानां गुणवत्तां समयसापेक्षतां च प्रभावितं कर्तुं शक्यते

तदतिरिक्तं वैश्विककेन्द्रीयबैङ्कानां मौद्रिकनीतिषु भेदस्य प्रभावः ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगे अपि भविष्यति । विभिन्नेषु देशेषु क्षेत्रेषु च केन्द्रीयबैङ्कानां मौद्रिकनीतयः असङ्गताः सन्ति, यस्य परिणामेण विनिमयदरेषु उतार-चढावः भवति । सीमापार-ई-वाणिज्य-एक्सप्रेस्-वितरण-कम्पनीनां कृते विनिमय-दरस्य उतार-चढावः व्यापार-जोखिमं, लागत-लेखा-जटिलतां च वर्धयति । यथा, आन्तरिकमुद्रायाः मूल्यवृद्ध्या आयातितवस्तूनाम् मूल्यं तुल्यकालिकरूपेण न्यूनं कर्तुं शक्यते तथा च सीमापारस्य ई-वाणिज्यस्य आयातव्यापारं उत्तेजितुं शक्यते यदा तु आन्तरिकमुद्रायाः अवमूल्यनं निर्यातव्यापाराय लाभप्रदं भवितुम् अर्हति, परन्तु तत् अपि भविष्यति आयातस्य व्ययस्य वृद्धिः भवति।

सारांशतः वैश्विककेन्द्रीयबैङ्कानां मौद्रिकनीतीनां ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगे बहुपक्षीयः प्रभावः भवति । ई-वाणिज्य-एक्सप्रेस्-वितरण-कम्पनीभिः मौद्रिकनीति-परिवर्तनेषु निकटतया ध्यानं दातुं, परिवर्तनशील-आर्थिक-वातावरणस्य अनुकूलतायै लचील-विकास-रणनीतयः निर्मातुं च आवश्यकता वर्तते तत्सह, सर्वकारेण नियामकप्राधिकारिभिः च स्थूलनियन्त्रणं सुदृढं कर्तव्यं, मौद्रिकनीतेः स्थिरतां पूर्वानुमानं च निर्वाहयितुम्, ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य स्वस्थविकासाय च उत्तमं नीतिवातावरणं निर्मातव्यम् |.