समाचारं
समाचारं
Home> Industry News> ई-कॉमर्स एक्सप्रेस् डिलिवरी तथा स्थूल आर्थिक कारक के सूक्ष्म परस्पर जुड़ना
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यतनकाले अमेरिकी-डॉलरस्य युआन्-विरुद्धं द्रुतगतिना वर्धनं उदाहरणरूपेण गृह्यताम् । एषा घटना आरएमबी-संस्थायाः मोक्षबिन्दुविषये विपण्यां उष्णविमर्शं प्रेरितवती अस्ति, तस्य पृष्ठतः स्थूलमूलस्य समग्र-अर्थव्यवस्थायां गहनः प्रभावः भवति विनिमयदरेषु उतार-चढावः अन्तर्राष्ट्रीयव्यापारस्य व्ययस्य लाभस्य च प्रत्यक्षं प्रभावं करोति, यत् क्रमेण ई-वाणिज्य-उद्योगस्य आयातनिर्यातव्यापारं प्रभावितं करोति यदा आरएमबी मूल्याङ्कनं करोति तदा आयातितवस्तूनाम् मूल्यं न्यूनीभवति, यस्य अर्थः आयातितकच्चामालस्य अथवा मालस्य उपरि अवलम्बितानां ई-वाणिज्यकम्पनीनां कृते व्ययस्य न्यूनीकरणं लाभमार्जिनस्य विस्तारः च भवितुम् अर्हति तद्विपरीतम् आरएमबी-अवमूल्यनेन आयातव्ययस्य वृद्धिः भवितुम् अर्हति, परन्तु निर्यात-उन्मुख-ई-वाणिज्य-कम्पनीनां कृते अन्तर्राष्ट्रीय-विपण्ये तेषां उत्पादानाम् मूल्य-प्रतिस्पर्धायां सुधारः भवितुम् अर्हति
तत्सह स्थूल अर्थव्यवस्थायाः स्थिरता उपभोक्तृणां क्रयशक्तिं उपभोक्तृविश्वासं च प्रभावितं करिष्यति। आर्थिकसमृद्धेः समये उपभोक्तारः अधिकं उपभोक्तुं इच्छन्ति, तथा च ई-वाणिज्यस्य द्रुतवितरणस्य व्यापारस्य परिमाणं प्रायः तदनुसारं वर्धते । तद्विपरीतम् आर्थिकमन्दतायाः समये उपभोक्तारः व्ययस्य कटौतीं कर्तुं शक्नुवन्ति, ई-वाणिज्यस्य द्रुतवितरणस्य माङ्गलिका अपि दमिताः भवितुम् अर्हन्ति । उपभोक्तृव्यवहारस्य एषः परिवर्तनः ई-वाणिज्य-एक्सप्रेस्-वितरण-कम्पनीनां संचालन-रणनीतयः विकास-योजनानि च प्रत्यक्षतया प्रभावितं करोति ।
ई-वाणिज्यस्य द्रुतवितरण-उद्योगः अपि मौद्रिकनीत्या सह निकटतया सम्बद्धः अस्ति । शिथिला मौद्रिकनीतिः विपण्यतरलतायाः वर्धनं जनयितुं शक्नोति, येन ई-वाणिज्यकम्पनीनां कृते अधिकवित्तपोषणमार्गाः न्यूनवित्तपोषणव्ययः च प्राप्यन्ते, येन तेषां व्यावसायिकपरिमाणस्य विस्तारः, प्रौद्योगिकीनवाचारः च कर्तुं साहाय्यं भवति परन्तु अत्यधिकं शिथिला मौद्रिकनीतिः महङ्गानि अपि आनेतुं शक्नोति, येन वस्तुमूल्यानि उपभोक्तृणां क्रयस्य अभिप्रायः च प्रभाविताः भवन्ति, यत् क्रमेण ई-वाणिज्यस्य द्रुतवितरणस्य व्यावसायिकमात्रायां परोक्षरूपेण प्रभावितं करोति
तदतिरिक्तं ई-वाणिज्यस्य द्रुतवितरण-उद्योगस्य विकासाय वित्तनीतेः अपि महत् महत्त्वं वर्तते । परिवहनजालस्य सुधारः, रसदपार्कस्य निर्माणं च इत्यादिषु आधारभूतसंरचनानिर्माणेषु सर्वकारस्य निवेशः ई-वाणिज्यस्य द्रुतवितरणस्य वितरणदक्षतां सुधारयितुम्, परिचालनव्ययस्य न्यूनीकरणं च कर्तुं शक्नोति करनीतिषु समायोजनं ई-वाणिज्यकम्पनीनां लाभप्रदतां अपि प्रभावितं कर्तुं शक्नोति, तस्मात् ई-वाणिज्य-एक्सप्रेस्-वितरणे तेषां निवेशं प्रभावितं कर्तुं शक्नोति ।
संक्षेपेण, ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य विकासः एकान्ते न विद्यते, अपितु स्थूल-अर्थव्यवस्थायाः सर्वैः पक्षैः सह अन्तरक्रियां करोति, प्रभावितं च करोति एतेषां सम्बन्धानां गहनबोधः ई-वाणिज्य-एक्सप्रेस्-वितरण-कम्पनीनां कृते वैज्ञानिक-उचित-विकास-रणनीतयः निर्मातुं, तथा च स्वस्थ-आर्थिक-विकासस्य प्रवर्धनाय सर्वकारेण प्रासंगिक-नीतयः प्रवर्तयितुं महत् महत्त्वम् अस्ति