सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> ई-वाणिज्यस्य द्रुतवितरणस्य तथा डिजिटलयुग्मनक्शानां सम्भाव्यः अन्तरक्रियाः विकासश्च

ई-वाणिज्य-एक्सप्रेस्-वितरणस्य तथा डिजिटल-युग्मनक्शानां सम्भाव्य-अन्तर्क्रिया-विकासः च


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यतनस्य द्रुतगतिना अङ्कीयविकासस्य युगे सर्वेषु क्षेत्रेषु गहनपरिवर्तनं भवति । चीनस्य SiD तथा Baidu Maps इत्येतयोः सामरिकसहकार्यं प्राप्तम्, तथा च डिजिटल द्वयनक्शानां नूतना पीढी बहिः आगन्तुं प्रवृत्ता अस्ति, एतत् निःसंदेहं भौगोलिकसूचनाक्षेत्रे एकः प्रमुखः सफलता अस्ति।

अङ्कीययुग्मनक्शानां उद्भवेन भौगोलिकसूचनायाः अधिग्रहणे अनुप्रयोगे च अपूर्वसुविधा भविष्यति । इदं भौगोलिकवातावरणं वास्तविकजगतः विशेषताः च उच्च-सटीकतया उच्च-निष्ठया च प्रस्तुतुं शक्नोति, विविध-अनुप्रयोग-परिदृश्यानां कृते अधिकसटीकं विस्तृतं च भौगोलिक-आँकडा-समर्थनं प्रदातुं शक्नोति

अतः, ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगे अस्य परिवर्तनस्य किं प्रभावः भविष्यति ? यद्यपि तयोः प्रत्यक्षसहसंबन्धः स्पष्टः नास्ति इति भाति तथापि गहनविश्लेषणेन केचन सम्भाव्यसम्बन्धाः प्रकाशयितुं शक्यन्ते । सर्वप्रथमं, ई-वाणिज्य-एक्सप्रेस्-वितरणस्य रसद-नियोजनाय, मार्ग-अनुकूलनाय च समीचीना भौगोलिक-सूचना महत्त्वपूर्णा अस्ति । डिजिटल-युग्मनक्शाः अधिकविस्तृतं सटीकं च भौगोलिकदत्तांशं प्रदातुं शक्नुवन्ति, येन एक्स्प्रेस्-वितरण-कम्पनीभ्यः वितरणमार्गस्य उत्तम-योजना, वितरण-दक्षतायां सुधारः, परिचालन-व्ययस्य न्यूनीकरणं च भवति

द्वितीयं, डिजिटल-युग्मनक्शस्य वास्तविकसमय-अद्यतन-कार्यं ई-वाणिज्य-व्यञ्जन-वितरण-कम्पनीभ्यः मार्ग-स्थितौ, मौसम-स्थितौ अन्येषु कारकेषु च परिवर्तनं समये एव ग्रहीतुं साहाय्यं कर्तुं शक्नोति, येन वितरण-योजनानि अधिक-लचीलेन समायोजितुं शक्यन्ते, बलात् उत्पन्नं विलम्बं, हानिं च न्यूनीकर्तुं शक्यते majeure कारक।

तदतिरिक्तं डिजिटल-युग्मनक्शा ई-वाणिज्य-एक्सप्रेस्-वितरण-कम्पनीनां गोदाम-विन्यासस्य सन्दर्भं अपि प्रदातुं शक्नोति । भौगोलिकसूचनायाः उपभोगदत्तांशस्य च विश्लेषणस्य माध्यमेन कम्पनयः अधिकतर्कसंगतरूपेण गोदामस्थानानि चयनं कर्तुं, वितरणदूरं लघुकरणं, वितरणवेगं च वर्धयितुं शक्नुवन्ति

अन्यदृष्ट्या ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य विकासेन डिजिटल-युग्मनक्शानां कृते अपि अधिकानि आवश्यकतानि अग्रे स्थापितानि सन्ति । यथा यथा ई-वाणिज्य-एक्सप्रेस्-व्यापारस्य परिमाणं वर्धमानं भवति तथा तथा भौगोलिकसूचनायाः सटीकता, वास्तविकसमयः, कवरेजः च आवश्यकाः अपि अधिकाधिकाः भवन्ति एतेन मार्केट्-आवश्यकतानां पूर्तये डिजिटल-युग्मनक्शा-प्रौद्योगिक्याः निरन्तर-नवीनीकरणं, सुधारः च प्रवर्तते |

तस्मिन् एव काले ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगे सञ्चितस्य उपयोक्तृदत्तांशस्य, रसद-दत्तांशस्य च बृहत् परिमाणं डिजिटल-युग्मनक्शानां अनुकूलनार्थं समर्थनं अपि दातुं शक्नोति एतेषां दत्तांशस्य विश्लेषणस्य खननस्य च माध्यमेन डिजिटल-युग्मनक्शाः उपयोक्तृणां आवश्यकताः व्यवहार-प्रतिमानं च अधिकतया अवगन्तुं शक्नुवन्ति, तस्मात् अधिकानि व्यक्तिगत-सटीक-सेवाः प्रदातुं शक्नुवन्ति

संक्षेपेण, यद्यपि चीनस्य SiD तथा Baidu Maps इत्येतयोः मध्ये सहकार्यं तथा च डिजिटल-युग्मनक्शानां नूतन-पीढीयाः उद्भवस्य ई-वाणिज्य-एक्सप्रेस्-उद्योगेन सह प्रत्यक्षव्यापार-अतिव्याप्तिः नास्ति तथापि प्रौद्योगिक्याः आँकडानां च गहनस्तरस्य सम्भाव्यः समन्वयः अस्ति तथा च द्वयोः सम्बन्धयोः परस्परं प्रचारः । भविष्ये विकासे क्रमेण एषः सम्बन्धः उद्भवति, येन उभयक्षेत्रेषु नवीनतायाः विकासस्य च नूतनाः अवसराः आनयिष्यन्ति ।