समाचारं
समाचारं
Home> उद्योग समाचार> ई-वाणिज्य उद्योगस्य वित्तीयनीतेः च सूक्ष्मसमायोजनम्
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनस्य जनबैङ्कस्य कार्यसम्मेलनेन निर्मितानाम् नीतीनां आर्थिकवातावरणे गहनः प्रभावः भवति । आर्थिकक्रियाकलापानाम् एकः महत्त्वपूर्णः भागः इति नाम्ना ई-वाणिज्य-उद्योगः अनिवार्यतया प्रभावितः भविष्यति ।
यथा, मौद्रिकनीतिसमायोजनेन धनस्य तरलतां प्रभावितं कर्तुं शक्यते, तस्मात् ई-वाणिज्यकम्पनीनां वित्तपोषणव्ययस्य पूंजीकारोबारस्य च परोक्षरूपेण प्रभावः भवितुम् अर्हति शिथिला मौद्रिकनीतिः ई-वाणिज्यकम्पनीनां व्यावसायिकविस्तारार्थं, प्रौद्योगिक्याः उन्नयनार्थं, रसदस्य अनुकूलनार्थं च अधिकानि न्यूनलाभनिधिं प्राप्तुं साहाय्यं करिष्यति। तद्विपरीतम्, कठिनमौद्रिकनीतिः वित्तपोषणस्य कठिनतां, व्ययञ्च वर्धयितुं शक्नोति, येन ई-वाणिज्यकम्पनयः विस्तारं कुर्वन्तः अधिकं सावधानाः भवेयुः ।
अपि च, वित्तीयनियामकनीतिषु परिवर्तनं ई-वाणिज्य-देयताक्षेत्रे महत्त्वपूर्णम् अस्ति । भुगताननिरीक्षणं सुदृढं कृत्वा लेनदेनस्य सुरक्षां अनुपालनं च सुदृढं कर्तुं शक्यते तथा च ई-वाणिज्यमञ्चेषु उपभोक्तृणां विश्वासः वर्धयितुं शक्यते, परन्तु ई-वाणिज्यकम्पनीनां अनुपालनव्ययस्य वृद्धिः अपि भवितुम् अर्हति
ई-वाणिज्य-उद्योगस्य अन्तः रसदः एकः प्रमुखः घटकः अस्ति । रसदस्य कार्यक्षमता, व्ययः च उपभोक्तृणां शॉपिङ्ग-अनुभवं ई-वाणिज्य-कम्पनीनां परिचालनव्ययञ्च प्रत्यक्षतया प्रभावितं करोति । रसदकम्पनीनां वित्तीयसमर्थने वित्तपोषणवातावरणे च वित्तीयनीतीनां प्रभावः ई-वाणिज्य-उद्योगं अपि परोक्षरूपेण प्रभावितं करिष्यति।
तदतिरिक्तं वित्तीयनीतेः उपभोक्तृऋणस्य नियमनम् अपि ई-वाणिज्येन सह निकटतया सम्बद्धम् अस्ति । उपभोक्तृऋणं प्रोत्साहयित्वा उपभोक्तृणां ई-वाणिज्यमञ्चेषु क्रयणस्य इच्छां उत्तेजितुं शक्नोति, विक्रयं च वर्धयितुं शक्नोति । तद्विपरीतम् उपभोक्तृऋणं कठिनं कृत्वा उपभोगं नियन्त्रयितुं शक्नोति, ई-वाणिज्यव्यापारे च निश्चितः प्रभावः भवितुम् अर्हति ।
संक्षेपेण वक्तुं शक्यते यत् वित्तीयनीतेः प्रत्येकं समायोजनं परिवर्तनं च आर्थिकसरोवरे कंकड़ं क्षिप्तुं इव भवति यत् उत्पन्नाः तरङ्गाः ई-वाणिज्य-उद्योगं प्रभावितं करिष्यन्ति, तस्य विकासस्य लयं दिशां च प्रभावितं करिष्यन्ति |.