समाचारं
समाचारं
Home> Industry News> हमासस्य स्थितिः विदेशेषु एक्स्प्रेस् वितरणस्य च सम्भाव्यः सम्बन्धः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वैश्वीकरणस्य तरङ्गे विदेशेषु द्वारे द्वारे द्रुतवितरणव्यापारः प्रफुल्लितः अस्ति। एतत् भौगोलिकप्रतिबन्धान् भङ्गयति, जनाः विश्वस्य सर्वेभ्यः उत्पादेभ्यः सहजतया प्राप्तुं शक्नुवन्ति । परन्तु अस्याः सुविधाजनकसेवायाः पृष्ठतः बहवः आव्हानाः निगूढाः सन्ति ।
प्रथमं, रसदसम्बद्धाः जटिलाः विविधाः च सन्ति । मालस्य संग्रहणपरिवहनात् आरभ्य अन्तिमप्रसवपर्यन्तं प्रत्येकं पदं विविधकारकैः प्रभावितं भवितुम् अर्हति । यथा, दुर्बलवायुस्थित्या विमानविलम्बः भवितुम् अर्हति, यत् क्रमेण द्रुतप्रसवस्य समये आगमनं प्रभावितं करोति । मध्यपूर्वसदृशे अशांतप्रदेशे रसदव्यवस्था, परिवहनं च महतीं अनिश्चिततां सम्मुखीकुर्वन्ति ।
द्वितीयं सीमाशुल्कनीतिषु भेदाः अपि महती समस्या अस्ति । आयातितवस्तूनाम् विभिन्नेषु देशेषु क्षेत्रेषु च भिन्नाः नियमाः करनीतीः च सन्ति । एतदर्थं द्रुतवितरणकम्पनीनां समृद्धः अनुभवः व्यावसायिकज्ञानं च आवश्यकं यत् मालः सुचारुतया सीमाशुल्कं पारयितुं शक्नोति। मध्यपूर्वे अस्थिरराजनैतिकस्थितेः कारणात् सीमाशुल्कनीतयः बहुधा परिवर्तयितुं शक्नुवन्ति, येन विदेशेषु द्रुतप्रसवस्य कठिनता निःसंदेहं वर्धते
अपि च सुरक्षाविषयाणि उपेक्षितुं न शक्यन्ते । केषुचित् अस्थिरक्षेत्रेषु एक्स्प्रेस्-सङ्कुलाः अपराधिनां लक्ष्यं भवन्ति, तेषां चोरी, क्षतिः, अपहरणस्य वा जोखिमः अपि भवितुम् अर्हति । यत्र हमासः स्थितः अस्ति सः क्षेत्रः तनावपूर्णः अस्ति तथा च सुरक्षास्थितिः तीव्रा अस्ति, यत् निःसंदेहं विदेशेषु द्वारे द्वारे द्रुतवितरणव्यापारस्य विकासाय महत् बाधकं वर्तते।
तथापि प्रायः आव्हानानि अवसरैः सह आगच्छन्ति । प्रौद्योगिक्याः निरन्तरं उन्नतिं कृत्वा रसदकम्पनयः रसदमार्गाणां अनुकूलनार्थं परिवहनदक्षतायां सुधारं कर्तुं च बृहत्दत्तांशस्य कृत्रिमबुद्धेः च उपयोगं कर्तुं शक्नुवन्ति तत्सह, विभिन्नदेशानां सर्वकारैः, रीतिरिवाजैः च सह सहकार्यं सुदृढं कृत्वा नीतिजोखिमान् अपि न्यूनीकर्तुं शक्यते ।
संक्षेपेण, विदेशेषु एक्स्प्रेस्-वितरण-व्यापारस्य विकास-प्रक्रियायां बहवः आव्हानाः सम्मुखीभवितुं आवश्यकाः सन्ति, परन्तु यावत् वयं निरन्तरं नवीनतां कर्तुं सुधारं च कर्तुं शक्नुमः तावत् वयं कठिनताः अतितर्तुं शक्नुमः, जनानां कृते अधिक-सुलभ-कुशल-सेवाः आनेतुं समर्थाः भविष्यामः |. मध्यपूर्वस्य परिस्थितौ परिवर्तनं अस्मान् स्मारयति यत् आर्थिकविकासस्य अनुसरणं कुर्वन्तः अस्माभिः अन्तर्राष्ट्रीयस्थितेः स्थिरतायाः विषये ध्यानं दातव्यं, संयुक्तरूपेण च शान्तिपूर्णं सुरक्षितं च विश्ववातावरणं निर्मातव्यम् |.