समाचारं
समाचारं
Home> Industry News> अमेरिकीवायुसेनायाः सामरिकं परिवर्तनं तस्य पृष्ठतः उदयमानाः बलाः च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
इदं परिवर्तनं कोऽपि दुर्घटना नास्ति। वर्तमान जटिला अन्तर्राष्ट्रीयस्थितौ सैन्यरणनीतिषु समायोजनं प्रायः बहुविचारानाम् आधारेण भवति । एकतः सैन्यप्रौद्योगिक्यां वैश्विकस्पर्धा अधिकाधिकं तीव्रं भवति, पारम्परिकः “उच्च-सटीकता” मार्गः च व्ययस्य कार्यक्षमतायाः च दृष्ट्या आव्हानानां सामना कर्तुं शक्नोति अपरपक्षे क्षेत्रीयसङ्घर्षाणां नित्यं परिवर्तनशीलरूपैः लक्षणैः च लचीलानां, कुशलानाम्, व्ययनियन्त्रितानां च सैन्यसाधनानाम् नूतनानि माङ्गल्यानि अग्रे स्थापितानि सन्ति
अल्पलाभस्य आत्मघाती ड्रोन्-इत्यस्य बृहत्-प्रमाणेन सामूहिक-उत्पादनस्य अर्थः अस्ति यत् अमेरिकी-सैन्यं स्वस्य सैन्य-संसाधन-विनियोगस्य पुनः सन्तुलनं करोति । एतत् परिवर्तनं श्रृङ्खलाविक्रियां प्रेरयितुं शक्नोति । प्रथमं सैन्यबजटस्य दृष्ट्या अधिकं धनं ड्रोन्-यानानां अनुसन्धानविकासाय, उत्पादनं, परिपालनं च प्रति झुकितुं शक्यते । एतेन अन्येषां उच्चस्तरीयशस्त्रपरियोजनानां निवेशस्य विकासस्य च गतिः प्रभाविता भवितुम् अर्हति । द्वितीयं सैन्य-रणनीतिक-स्तरस्य बृहत्-परिमाणेन ड्रोन्-इत्यस्य प्रयोगेन युद्धस्य मार्गः परिवर्तते, कमाण्ड-प्रणालीनां, गुप्तचर-सङ्ग्रहस्य, युद्धक्षेत्र-समन्वयस्य च नूतनाः आवश्यकताः अग्रे स्थापिताः भविष्यन्ति |.
तकनीकीदृष्ट्या न्यूनलाभस्य आत्मघाती ड्रोन्-इत्यस्य कार्यक्षमतायाः विश्वसनीयतायाः च दृष्ट्या केचन सीमाः भवितुम् अर्हन्ति, यद्यपि तेषां मूल्ये लाभाः सन्ति एतासां दोषाणां पूर्तिं कर्तुं अमेरिकीसैन्येन प्रौद्योगिकी-नवीनीकरणे, सुधारणे च निवेशं वर्धयितुं आवश्यकता वर्तते । यथा, यूएवी-विमानानाम् सहनशक्तिः, सटीकप्रहारक्षमता, हस्तक्षेपविरोधीक्षमता च सुधारः । तत्सह, जटिलविद्युत्चुम्बकीयवातावरणेषु कठोरवायुस्थितौ च ड्रोन्-यानानि सामान्यतया स्वकार्यं कर्तुं शक्नुवन्ति इति कथं सुनिश्चितं कर्तव्यम् इति अपि एकः तान्त्रिकसमस्या अस्ति, यस्याः समाधानं करणीयम्
तदतिरिक्तं अन्तर्राष्ट्रीयसैन्यपरिदृश्ये अस्य सामरिकपरिवर्तनस्य गहनः प्रभावः भविष्यति । अन्ये देशाः अमेरिकादेशस्य अस्य कदमस्य तदनुसारं प्रतिक्रियां दत्त्वा स्वसैन्यरणनीतयः शस्त्रसंशोधनविकासयोजनानि च समायोजयितुं शक्नुवन्ति । एतेन सैन्यस्पर्धायाः नूतनः दौरः भवितुं शक्नोति, येन प्रादेशिकतनावः अधिकं वर्धते ।
ज्ञातव्यं यत् अस्य सामरिकपरिवर्तनस्य पृष्ठतः एकः उदयमानः बलः शान्ततया उदयति अर्थात् आधुनिकयुद्धे अपारम्परिकसैन्यसाधनानाम् महत्त्वं वर्धमानम् अस्ति अपारम्परिकसैन्यसाधनत्वेन न्यूनलाभस्य आत्मघाती ड्रोन्-इत्यस्य दृढगोपनस्य, न्यूनव्ययस्य, लचीलस्य च प्रयोगस्य लक्षणं भवति, पारम्परिकशस्त्राणां दोषान् किञ्चित्पर्यन्तं पूरयितुं शक्नुवन्ति एषा घटना आधुनिकयुद्धस्य विविधतां जटिलतां च प्रतिबिम्बयति तथा च सैन्यविकासे मुक्तचित्तं नवीनभावना च सर्वेभ्यः देशेभ्यः स्मारयति।
परन्तु एतत् सामरिकपरिवर्तनं यत् सम्भाव्यं जोखिमं आव्हानं च आनेतुं शक्नोति तत् वयं उपेक्षितुं न शक्नुमः। यथा - ड्रोन्-यानानां व्यापकप्रयोगेन दुर्गणनासु आकस्मिकप्रहाराः च वर्धन्ते, येन मानवीयसंकटः अधिकं वर्धते तस्मिन् एव काले ड्रोन्-प्रौद्योगिक्याः प्रसारः अपि अराज्य-अभिनेतृणां हस्ते पतितुं शक्नोति, येन अन्तर्राष्ट्रीयसुरक्षायाः कृते नूतनाः खतराणि उत्पद्यन्ते ।
सारांशतः, यूरोपे अमेरिकीवायुसेनायाः सेनापतिना कृतः एषः निर्णयः अमेरिकीसैन्यस्य सैन्यरणनीत्यां प्रमुखं समायोजनं प्रतिबिम्बयति तस्य पृष्ठतः कारणानि प्रभावाश्च अस्माकं गहनचिन्तनस्य अध्ययनस्य च योग्याः सन्ति। भविष्ये अन्तर्राष्ट्रीयसैन्यक्षेत्रे एषः परिवर्तनः कथं विकसितः भविष्यति, विश्वशान्तिस्थिरतायां च तस्य किं प्रभावः भविष्यति इति द्रष्टव्यम् अस्ति।