सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> चीनदेशस्य नागरिकानां कृते पाकिस्तानस्य वीजामुक्तिः यात्रायाः उल्लासस्य पृष्ठतः नूतनाः अवसराः च

चीनदेशस्य नागरिकानां कृते पाकिस्तानस्य वीजामुक्तिः, यात्रायाः उल्लासस्य पृष्ठतः नूतनाः अवसराः च


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वीजारहितनीत्या द्वयोः जनानां मध्ये आदानप्रदानस्य अधिकसुलभमार्गः उद्घाटितः अस्ति । चीनीयपर्यटकानाम् कृते पाकिस्तानस्य समृद्धः इतिहासः, संस्कृतिः, अद्वितीयाः प्राकृतिकाः दृश्याः च अत्यन्तं आकर्षकाः सन्ति । इस्लामाबाद-नगरस्य आधुनिकवास्तुकला, कराची-नगरस्य समुद्रतटस्य दृश्यानि, लाहौर-नगरस्य प्राचीनानि भग्नावशेषाणि च सर्वे पर्यटकाः आकांक्षन्ति इति गन्तव्यस्थानानि अभवन् ।

पर्यटनदृष्ट्या एषः निःसंदेहं प्रमुखः लाभः अस्ति । यात्राकम्पनयः एतत् अवसरं स्वीकृत्य विभिन्नपर्यटकानाम् आवश्यकतानां पूर्तये अधिकानि अनुकूलितयात्राउत्पादनानि प्रक्षेपयितुं शक्नुवन्ति। यथा, साहसिककार्यं रोचमानानां पर्यटकानां कृते उत्तरपाकिस्तानस्य पर्वतानाम् गहनेषु पादचारेण भ्रमणस्य आयोजनं कर्तुं शक्यते, इतिहासे संस्कृतिषु च रुचिं विद्यमानानाम् पर्यटकानां कृते प्राचीनदुर्गाणां संग्रहालयानाञ्च भ्रमणस्य व्यवस्थापनं सावधानीपूर्वकं कर्तुं शक्यते

रसदक्षेत्रे वीजारहितनीतेः अपि निश्चितः प्रभावः भवितुम् अर्हति । जनानां अधिकं गमनम् अर्थः अस्ति यत् परिवहनार्थं अधिकानि वस्तूनि भवितुम् अर्हन्ति। एतेन द्रुतवितरणसेवानां अधिकं अनुकूलनं विकासं च भवितुम् अर्हति ।

तत्सह, एषा नीतिः द्वयोः देशयोः व्यापारविनिमयस्य अपि सुविधां करोति । पाकिस्ताने चीनीय-उद्यमानां निवेशः, सहकार्यं च वर्धते, अतः सम्बन्धित-उद्योगानाम् विकासः प्रवर्तते इति अपेक्षा अस्ति । अस्मिन् क्रमे रसदस्य कुशलं संचालनं महत्त्वपूर्णम् अस्ति ।

तदतिरिक्तं वीजा-रहितनीतिः सांस्कृतिकविनिमयस्य अपि प्रवर्तनं कर्तुं शक्नोति । अधिकाधिकाः चीनदेशीयाः जनाः पाकिस्तानी-रीतिरिवाजानां पारम्परिक-कलानां च व्यक्तिगतरूपेण अनुभवस्य अवसरं प्राप्नुयुः, येन परस्परं अवगमनं मैत्री च वर्धते |. द्वयोः देशयोः सांस्कृतिकसहकार्यस्य प्रवर्धनार्थं एतस्य महत्त्वम् अस्ति ।

संक्षेपेण चीनदेशस्य नागरिकानां कृते पाकिस्तानस्य वीजा-रहितनीत्या अनेकक्षेत्रेषु नूतनाः अवसराः, आव्हानानि च आनयितानि, येषां पूर्णतया अन्वेषणं, ग्रहणं च अस्माभिः करणीयम् |.