सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> विदेशेषु एक्स्प्रेस् वितरणस्य वित्तीयदत्तांशस्य च सम्भाव्यप्रतिक्रिया

विदेशेषु एक्सप्रेस् वितरणस्य वित्तीयदत्तांशस्य च सम्भाव्यप्रतिध्वनयः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विदेशेषु एक्स्प्रेस्-वितरण-व्यापारस्य वृद्धिः वैश्विकव्यापारस्य उपभोग-प्रकारस्य च परिवर्तनं प्रतिबिम्बयति । अन्तर्जालस्य लोकप्रियतायाः सीमापारस्य ई-वाणिज्यस्य च उदयेन जनाः विदेशात् मालक्रयणस्य अभ्यस्ताः भवन्ति, तेषां द्वारे प्रत्यक्षवितरणस्य वितरणं अपेक्षन्ते एतेन न केवलं उपभोक्तृणां शॉपिङ्ग-अभ्यासेषु परिवर्तनं भवति, अपितु रसद-उद्योगस्य कृते अधिकानि आवश्यकतानि अपि अग्रे स्थापितानि भवन्ति ।

राजकोषीयदत्तांशस्य दृष्ट्या गैर-करराजस्वस्य उच्चवृद्धेः अर्थः भवितुम् अर्हति यत् सर्वकारः राजकोषीयराजस्वसंरचनायाः समायोजनं अनुकूलनं च करिष्यति। एतत् करनीतिषु, नियामकपरिपाटेषु, आर्थिकसंरचनेषु च परिवर्तनेन सह सम्बद्धं भवितुम् अर्हति । यथा, कतिपयेषु उद्योगेषु शुल्कप्रबन्धनं सुदृढं कृत्वा अथवा विशिष्टक्षेत्रेषु प्रशासनिकशुल्कं वर्धयित्वा अकरराजस्वस्य वृद्धिः भवितुम् अर्हति

अतः, विदेशेषु एक्स्प्रेस्-वितरण-उद्योगस्य विकासस्य, राजकोषीय-आँकडेषु गैर-कर-राजस्वस्य उच्चवृद्धेः च सम्भाव्यः सम्बन्धः कः ? प्रथमं, विदेशेषु द्रुतवितरणव्यापारस्य समृद्ध्या सम्बद्धानां औद्योगिकशृङ्खलानां विकासः अभवत् स्यात्, येन कतिपयेषु क्षेत्रेषु सर्वकारस्य कररहितराजस्वं वर्धितम्। यथा, द्रुतपैकेजिंगसामग्रीणां उत्पादनं विक्रयं च अधिकं पर्यावरणसंरक्षणसम्बद्धशुल्कस्य आवश्यकता भवितुम् अर्हति, अथवा द्रुतवितरणकम्पनीनां स्वव्यापारविस्तारप्रक्रियायां अधिकं प्रशासनिकअनुज्ञापत्रशुल्कं दातुं आवश्यकता भवितुम् अर्हति

द्वितीयं, यथा यथा विदेशेषु एक्स्प्रेस्-वितरण-व्यापारस्य परिमाणं वर्धते तथा तथा रसद-अन्तर्निर्मित-निर्माणस्य आवश्यकतां प्रेरयितुं शक्नोति । अस्य उद्योगस्य विकासस्य समर्थनार्थं नियमनार्थं च सर्वकारः आधारभूतसंरचनानिर्माणे धनं निवेशयितुं शक्नोति तथा च प्रासंगिकशुल्कं गृहीत्वा व्ययस्य वसूली कर्तुं शक्नोति, येन अकरराजस्वमपि किञ्चित्पर्यन्तं वर्धयिष्यति

तदतिरिक्तं विदेशेषु द्रुतवितरण-उद्योगस्य विकासेन अन्तर्राष्ट्रीयव्यापार-आर्थिक-प्रतिमानयोः अपि प्रभावः भवितुम् अर्हति, यत् परोक्षरूपेण सर्वकारस्य वित्त-राजस्वं प्रभावितं करिष्यति |. यथा, विदेशेषु द्रुतवितरणस्य सुविधायाः कारणात् सीमापारं ई-वाणिज्यस्य तीव्रविकासः प्रवर्धितः स्यात्, आयातनिर्यातव्यापारस्य परिमाणं च वर्धितम् एतेन शुल्कादिपक्षेभ्यः सर्वकारस्य राजस्वस्य परिवर्तनं भवितुम् अर्हति, अतः समग्रवित्तराजस्वसंरचना प्रभाविता भवति ।

परन्तु अस्य कडिस्य गहनतया अवगमनं प्राप्तुं अनेकाः बाधाः अनिश्चिताः च गृहीतव्याः । एकतः विदेशेषु एक्स्प्रेस्-वितरण-उद्योगः अन्तर्राष्ट्रीय-रसद-व्ययस्य उतार-चढावः, व्यापार-संरक्षणवादस्य प्रभावः, सीमापार-ई-वाणिज्य-नीतिषु समायोजनं च इत्यादीनि अनेकानि आव्हानानि सम्मुखीभवति एते कारकाः विदेशेषु एक्स्प्रेस्-व्यापारस्य वृद्धि-दरं, परिमाणं च प्रभावितं कर्तुं शक्नुवन्ति, तस्मात् वित्तीय-दत्तांशैः सह तस्य सम्भाव्य-सम्बद्धतायां बाधां जनयितुं शक्नुवन्ति ।

अपरपक्षे, वित्तदत्तांशयोः परिवर्तनं विविधैः स्थूल-आर्थिककारकैः प्रभावितं भवति, तथा च अकर-राजस्वस्य उच्चवृद्धिः केवलं अल्पकालीनघटना एव भवितुम् अर्हति, अथवा विशिष्टनीतिभिः आपत्कालैः च चालिता भवितुम् अर्हति अतः वयं केवलं विदेशेषु द्रुतवितरण-उद्योगस्य विकासं गैर-कर-आयस्य वृद्ध्या सह समीकरणं कर्तुं न शक्नुमः, परन्तु अधिकं गहनं विश्लेषणं शोधं च कर्तुं आवश्यकता वर्तते |.

संक्षेपेण, यद्यपि विदेशेषु एक्स्प्रेस्-वितरण-उद्योगस्य, वित्त-दत्तांशेषु अ-कर-राजस्वस्य उच्चवृद्धेः च सम्बन्धः एकदृष्ट्या स्पष्टः नास्ति तथापि गहन-विश्लेषणेन, अनुसन्धानेन च, तत्र जटिलं सूक्ष्मं च इति ज्ञातुं शक्यते तयोः मध्ये अन्तरक्रिया । एषा अन्तरक्रिया न केवलं अर्थव्यवस्थायाः समाजस्य च विकासं परिवर्तनं च प्रतिबिम्बयति, अपितु विविधानि आर्थिकघटनानि अवगन्तुं प्रतिक्रियां च दातुं नूतनानि दृष्टिकोणानि विचाराणि च अस्मान् प्रदाति।