सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> वैश्विककेन्द्रीयबैङ्कस्य मौद्रिकनीतीनां सीमापाररसदसेवानां च सूक्ष्मं परस्परं गूंथनं

वैश्विककेन्द्रीयबैङ्कस्य मौद्रिकनीतीनां सीमापाररसदसेवानां च सूक्ष्मं परस्परं संयोजनम्


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रथमं मौद्रिकनीतिं पश्यामः अमेरिका, जापान, यूनाइटेड् किङ्ग्डम् च प्रतिनिधित्वं कृतानां केन्द्रीयबैङ्कानां व्याजदरवार्तालापनाटकं जी-१० केन्द्रीयबैङ्कानां व्याजदरकटनकार्यक्रमाः भिन्नाः सन्ति |. स्विस-राष्ट्रीयबैङ्केन अस्मिन् वर्षे अद्यावधि द्विवारं व्याजदरेषु कटौती कृता, यत् आर्थिकस्थितेः विषये तस्य निर्णयं, तस्य नियन्त्रणरणनीत्यां च प्रतिबिम्बयति। विभिन्नेषु देशेषु केन्द्रीयबैङ्कानां निर्णयनिर्माणं घरेलु आर्थिकस्थितिः, महङ्गास्तरः, रोजगारदत्तांशः इत्यादिभिः कारकैः प्रभावितः भवति एते नीतिसमायोजनाः मुद्रायाः मूल्यं, विनिमयदरस्य उतार-चढावः, अन्तर्राष्ट्रीयपूञ्जीप्रवाहं च प्रत्यक्षतया प्रभावितं कुर्वन्ति ।

सीमापार-रसद-सेवानां संचालनं, विशेषतः विदेशेषु द्वारे द्वारे द्रुत-वितरणं, वैश्विक-आर्थिक-वातावरणेन, वित्तीय-नीतिभिः च गहनतया प्रभावितम् अस्ति मुद्राविनिमयदरेषु परिवर्तनं प्रत्यक्षवितरणव्ययस्य प्रभावं करिष्यति। यदा आन्तरिकमुद्रायाः मूल्यं सापेक्षतया न्यूनीभवति तदा विदेशतः मालस्य क्रयणस्य भवतः द्वारे वितरणस्य च व्ययः वर्धते, येन उपभोक्तृणां विदेशेषु शॉपिङ्गस्य माङ्गं बाधितुं शक्यते तद्विपरीतम् मुद्रायाः मूल्यवृद्धिः विदेशेषु शॉपिङ्गं उत्तेजितुं शक्नोति, तस्मात् विदेशेषु एक्स्प्रेस्-वितरणव्यापारस्य वृद्धिं चालयितुं शक्नोति ।

तस्मिन् एव काले केन्द्रीयबैङ्कस्य मौद्रिकनीतिः उपभोक्तृविश्वासं, विपण्यमागं च परोक्षरूपेण प्रभावितं करिष्यति । शिथिला मौद्रिकनीतिः उपभोगं प्रवर्धयितुं शक्नोति तथा च विदेशीयवस्तूनाम् माङ्गं वर्धयितुं शक्नोति, तस्मात् विदेशेषु द्वारे द्वारे द्रुतवितरणसेवानां विकासं प्रवर्धयितुं शक्नोति। कठिनमौद्रिकनीत्या उपभोक्तृणां व्ययस्य न्यूनीकरणं भवितुम् अर्हति, येन विदेशेषु द्रुतवितरणव्यापारे बाधा भविष्यति ।

अपि च, आपूर्तिशृङ्खलायाः दृष्ट्या मौद्रिकनीतेः निगमवित्तपोषणव्ययेषु निवेशनिर्णयेषु च महत्त्वपूर्णः प्रभावः भवति । रसदजालस्य योजनायां गोदामसुविधानिर्माणे च उद्यमानाम् निवेशः पूंजीव्ययेन प्रतिबन्धितः भविष्यति । यदि मौद्रिकनीत्या वित्तपोषणस्य कठिनताः अथवा वर्धमानव्ययः भवति तर्हि कम्पनयः रसदक्षेत्रे निवेशं न्यूनीकर्तुं शक्नुवन्ति, येन विदेशेषु द्रुतवितरणसेवानां कार्यक्षमतां गुणवत्ता च प्रभाविता भवति

तदतिरिक्तं सीमापार-रसद-उद्योगाय स्थूल-आर्थिक-नीतीनां स्थिरता अपि महत्त्वपूर्णा अस्ति । अस्थिर मौद्रिकनीतिः आर्थिक-उतार-चढावः प्रेरयितुं शक्नोति तथा च विपण्य-अनिश्चिततां वर्धयितुं शक्नोति, येन व्यावसायिक-विकासस्य योजनायां रसद-कम्पनयः अधिक-जोखिमानां सामनां कुर्वन्ति एतस्याः अनिश्चिततायाः सामना कर्तुं रसदकम्पनीनां विदेशेषु द्रुतवितरणसेवानां स्थिरसञ्चालनं सुनिश्चित्य अधिकलचीलानि रणनीतयः स्वीकुर्वितुं जोखिमप्रबन्धनं च सुदृढं कर्तुं आवश्यकता भवितुम् अर्हति

संक्षेपेण वैश्विककेन्द्रीयबैङ्कानां मौद्रिकनीतीनां विदेशेषु द्वारे द्वारे द्रुतवितरणसेवानां च मध्ये जटिलः सूक्ष्मः च सम्बन्धः अस्ति एतेषां सम्बन्धानां गहनतया अवगमनस्य नीतिनिर्मातृणां, व्यापारिणां, उपभोक्तृणां च कृते महत्त्वपूर्णाः प्रभावाः सन्ति ।