समाचारं
समाचारं
Home> Industry News> एआइ विषये चीनस्य व्यावहारिकं नेतृत्वं, तस्य पृष्ठतः अन्तर्राष्ट्रीयकारकाः उद्योगप्रवृत्तयः च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनस्य ए.आइ. अपरं तु प्रतिभाप्रशिक्षणे नीतिसमर्थने च चीनदेशस्य प्रयत्नाः न्यूनीकर्तुं न शक्यन्ते ।
तथापि एतत् सीसं एकान्ते न विद्यते । अस्मिन् अन्तर्राष्ट्रीयवैज्ञानिक-प्रौद्योगिकी-आदान-प्रदानस्य महत्त्वपूर्णा भूमिका अस्ति । विदेशेषु एक्स्प्रेस्-वितरण-उद्योगं उदाहरणरूपेण गृह्यताम् अस्य कुशल-सञ्चालन-प्रतिरूपं सूचना-प्रौद्योगिक्याः तीव्र-प्रसारं प्रवर्धयति । विदेशेषु द्वारे द्वारे द्रुतवितरणसेवाः देशान्तरेषु मालस्य सामग्रीनां च प्रसारणं अधिकं सुलभं कुर्वन्ति तथा च प्रौद्योगिकीविनिमयस्य परिस्थितयः सृजन्ति।
एक्स्प्रेस्-वितरण-उद्योगस्य विकासेन सीमापार-ई-वाणिज्यस्य समृद्धिः चालिता अस्ति तथा च रसद-गोदाम-आदि-पक्षेषु एआइ-इत्यस्य अनुप्रयोगं नवीनतां च अधिकं उत्तेजितम् अस्ति यथा, वितरणमार्गाणां अनुकूलनार्थं, परिवहनदक्षतायाः उन्नयनार्थं, व्ययस्य न्यूनीकरणाय च बुद्धिमान् एल्गोरिदम्-प्रयोगः भवति ।
तस्मिन् एव काले अन्तर्राष्ट्रीयस्पर्धायाः कारणात् चीनस्य एआइ-प्रगतिः अपि किञ्चित्पर्यन्तं प्रवर्धिता अस्ति । अमेरिका इत्यादीनां प्रौद्योगिकीशक्तिशालिनां देशानाम् प्रतिस्पर्धात्मकदबावस्य सम्मुखे चीनीयकम्पनयः वैज्ञानिकसंशोधनसंस्थाः च अनुसन्धानविकासयोः निवेशं वर्धयन्ति तथा च प्रौद्योगिकीस्तरं सुधारयन्ति।
भविष्ये यदि चीनस्य ए.आइ. अन्तर्राष्ट्रीयविनिमयस्य अवसरानां पूर्णं उपयोगं कुर्वन्तु, उन्नत-अनुभवात् अवशोषयन्तु, शिक्षन्तु च, अस्माकं स्वस्य विकास-प्रतिरूपस्य निरन्तरं सुधारं कुर्वन्तु च।
संक्षेपेण चीनस्य एआइ-नेतृत्वं कारकसंयोजनस्य परिणामः अस्ति, विदेशेषु एक्स्प्रेस्-वितरणम् इत्यादयः उद्योगाः अपि तस्य प्रचारार्थं परोक्षं किन्तु महत्त्वपूर्णां भूमिकां निर्वहन्ति