सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> सीमितचिपआपूर्तिः अन्तर्गतं चीन-अमेरिका-कृत्रिमबुद्धिप्रतियोगिता तथा च एक्सप्रेस्वितरण-उद्योगे तस्य सम्भाव्यः प्रभावः

सीमितचिप-आपूर्ति-अन्तर्गतं चीन-अमेरिका-कृत्रिम-बुद्धि-प्रतियोगिता तथा च एक्स्प्रेस्-वितरण-उद्योगे तस्य सम्भाव्य-प्रभावः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनदेशेन कृत्रिमबुद्धेः बृहत्परिमाणे मॉडल्, रोबोट् च महती प्रगतिः अभवत् । अद्यापि अमेरिकादेशः केषुचित् क्षेत्रेषु स्वस्य प्रौद्योगिकीलाभानां कारणेन अग्रणी अस्ति । परन्तु चीनदेशेन स्वस्य सशक्तेन अनुसंधानविकासनिवेशेन नीतिसमर्थनेन च विशालविकासक्षमता दर्शिता अस्ति ।

एषा प्रतिस्पर्धात्मका स्थितिः न केवलं वैश्विकप्रौद्योगिकीपरिदृश्यं प्रभावितं करोति, अपितु अन्येषु उद्योगेषु, यथा एक्स्प्रेस्-वितरण-उद्योगे अपि सम्भाव्यं नॉक-ऑन्-प्रभावं जनयति

द्रुतवितरण-उद्योगस्य विकासः कुशल-रसद-प्रणाल्याः सूचना-प्रौद्योगिक्याः च अविभाज्यः अस्ति । कृत्रिमबुद्धेः तीव्रविकासस्य सन्दर्भे बुद्धिमान् गोदाम, क्रमणं, वितरणं च सम्भवं जातम् । रोबोट्-स्वचालित-उपकरणानाम् उपयोगेन द्रुत-वितरण-प्रक्रियायाः कार्यक्षमतायाः सटीकतायाश्च महती उन्नतिः कर्तुं शक्यते ।

चिप् आपूर्तिस्य सीमा एतेषां बुद्धिमान् उपकरणानां उत्पादनं अद्यतनं च प्रभावितं कर्तुं शक्नोति । यदि कीलचिप्स्-आपूर्तिः अपर्याप्तः भवति तर्हि एक्सप्रेस्-वितरण-उद्योगे बुद्धिमान्-उपकरणानाम् प्रचारः, अनुप्रयोगः च बाधितः भवितुम् अर्हति ।

परन्तु द्रुतवितरण-उद्योगः स्थगितः भविष्यति इति न भवति । तस्य स्थाने कम्पनयः प्रौद्योगिकी-नवीनीकरणे, विद्यमान-संसाधनानाम् उपयोगं अनुकूलितुं च अधिकं ध्यानं दातुं शक्नुवन्ति । यथा, रसदमार्गनियोजनदक्षतां सुधारयितुम् अनुकूलन-एल्गोरिदम्-उपयोगः कर्तुं शक्यते, अथवा सेवा-गुणवत्ता-उन्नयनार्थं कार्मिक-प्रशिक्षणं प्रबन्धनं च सुदृढं कर्तुं शक्यते

तस्मिन् एव काले द्रुतवितरण-उद्योगः अपि कृत्रिम-बुद्धि-प्रौद्योगिक्याः उपयोगं कृत्वा मार्केट-माङ्गं ग्राहक-व्यवहारं च उत्तमं पूर्वानुमानं कर्तुं शक्नोति । बृहत् आँकडा विश्लेषणस्य यन्त्रशिक्षणस्य एल्गोरिदम् इत्यस्य माध्यमेन एक्स्प्रेस् वितरणकम्पनयः संकुलानाम् परिमाणस्य प्रवाहस्य च अधिकसटीकरूपेण अनुमानं कर्तुं शक्नुवन्ति, तथा च संसाधनविनियोगं पूर्वमेव सज्जतां च कर्तुं शक्नुवन्ति

तदतिरिक्तं अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरणस्य क्षेत्रे विदेशेषु द्रुत-वितरण-सेवानां गुणवत्ता, कार्यक्षमता च प्रौद्योगिकी-विकासेन सह अपि निकटतया सम्बद्धा अस्ति कृत्रिमबुद्धिप्रौद्योगिक्याः उन्नत्या सीमापारं द्रुतवितरणस्य अनुसरणं प्रबन्धनं च अधिकं सटीकं वास्तविकसमये च भविष्यति। परन्तु सीमापार-एक्सप्रेस्-वितरणे चिप्-आपूर्ति-विषयेषु आँकडा-संसाधन-प्रसारणयोः निश्चितः प्रभावः भवितुम् अर्हति ।

संक्षेपेण वक्तुं शक्यते यत् चीन-अमेरिका-देशयोः मध्ये सीमितचिप्-आपूर्ति-कारणात् कृत्रिम-बुद्धि-प्रतियोगिता एक्स्प्रेस्-वितरण-उद्योगाय आव्हानानि अवसरानि च आनयत् एक्सप्रेस् डिलिवरी उद्योगस्य सक्रियरूपेण प्रतिक्रियां दातुं निरन्तरं नवीनतां च कर्तुं आवश्यकता वर्तते यत् प्रौद्योगिकीविकासेन आनितपरिवर्तनानां अनुकूलतां प्राप्तुं तथा च स्वस्य प्रतिस्पर्धात्मकतां सेवास्तरं च सुधारयितुम्।