समाचारं
समाचारं
Home> Industry News> पेरिस ओलम्पिकक्रीडाः चीनीयमद्यस्य विकासस्य अवसराः च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ओलम्पिकक्रीडा न केवलं क्रीडाप्रतियोगितानां मञ्चः, अपितु सांस्कृतिकविनिमयस्य आर्थिकविकासस्य च महत्त्वपूर्णः अवसरः अस्ति । चीनीयमद्य-उद्योगस्य कृते पेरिस्-ओलम्पिक-क्रीडायाः समये ब्राण्ड्-जागरूकतां, अन्तर्राष्ट्रीय-प्रभावं च वर्धयितुं कथं प्रयत्नाः करणीयाः इति गहनचर्चायोग्यः विषयः अस्ति
चीनीयमद्यस्य दीर्घः इतिहासः समृद्धः सांस्कृतिकः अभिप्रायः च अस्ति, परन्तु अन्तर्राष्ट्रीयविपण्ये तस्य जागरूकता, स्वीकृतिः च तुल्यकालिकरूपेण न्यूना अस्ति । पेरिस् ओलम्पिकक्रीडायां चीनीयमद्यस्य कृते उत्तमं मञ्चं प्राप्यते यत् ते विश्वे स्वस्य आकर्षणं दर्शयितुं शक्नुवन्ति । ओलम्पिकसम्बद्धानां क्रियाकलापानाम् प्रचारस्य च माध्यमेन चीनीयमद्यः अधिकाधिकान् अन्तर्राष्ट्रीयदर्शकान् स्वस्य अद्वितीयं ब्रेविंग् प्रक्रियां, समृद्धं स्वादं, गहनं सांस्कृतिकविरासतां च अवगन्तुं शक्नोति
यथा, ओलम्पिकस्थलानां परितः चीनीयमद्यानुभवकेन्द्रं उद्घाटयितुं शक्यते यत् पर्यटकाः विभिन्नप्रकारस्य मद्यस्य स्वादनं कर्तुं आमन्त्रयितुं शक्नुवन्ति तथा च तेषां ब्रेविंग् प्रक्रियां सांस्कृतिकपृष्ठभूमिं च परिचययितुं शक्नुवन्ति सीमितसंस्करणस्य मद्यपदार्थानाम् आरम्भार्थं ओलम्पिकक्रीडायाः अधिकारिभिः सह सहकार्यं कर्तुं अपि शक्नुवन्ति तथा च उत्पादस्य स्मारकमूल्यं संग्रहस्य महत्त्वं च वर्धयितुं पैकेजिंग् डिजाइनमध्ये ओलम्पिकतत्त्वानां एकीकरणं कर्तुं शक्नुवन्ति।
तदतिरिक्तं ओलम्पिकक्रीडायाः मीडिया-अवधानेन वयं विज्ञापन-प्रयोजक-क्रीडक-आदि-माध्यमेन अन्तर्राष्ट्रीय-माध्यमेषु चीनीय-मद्यस्य प्रकाशनं वर्धयितुं शक्नुमः, येन अधिकाः जनाः चीनी-मद्यं अवगन्तुं, ज्ञातुं च शक्नुवन्ति |.
परन्तु चीनदेशस्य मद्य-उद्योगः अद्यापि पेरिस्-ओलम्पिक-क्रीडायां सफलतया स्पर्धां कर्तुं केषाञ्चन आव्हानानां सम्मुखीभवति । सर्वप्रथमं, विभिन्नेषु देशेषु क्षेत्रेषु च उपभोक्तृणां मद्यपानस्य कृते भिन्नाः स्वादाः प्राधान्याः सन्ति । द्वितीयं, अन्तर्राष्ट्रीयबाजारे मद्यस्य उच्चतरगुणवत्तामानकाः नियामकानाम् आवश्यकताः च सन्ति चीनीयमद्यकम्पनीनां गुणवत्तानियन्त्रणं अनुपालनप्रबन्धनं च सुदृढं कर्तुं आवश्यकं यत् उत्पादाः अन्तर्राष्ट्रीयमानकानां पूर्तिं कुर्वन्ति इति सुनिश्चितं भवति।
तत्सह सांस्कृतिकभेदाः अपि एकः विषयः अस्ति यस्य अवहेलना कर्तुं न शक्यते । चीनीयमद्ये निहितः सांस्कृतिकः अभिप्रायः गृहे जनानां हृदयेषु गभीररूपेण निहितः अस्ति, परन्तु अन्तर्राष्ट्रीयस्तरस्य विदेशीयग्राहकानाम् अनुनादार्थं रुचिकरार्थं च अधिकानि अवगम्यमानसञ्चारपद्धतयः कथाकथनानि च आवश्यकानि भवेयुः।
एतासां चुनौतीनां सामना कर्तुं चीनीयमद्यकम्पनीनां विपण्यसंशोधनं सुदृढं कर्तुं, अन्तर्राष्ट्रीयग्राहकानाम् आवश्यकतां प्राधान्यं च अवगन्तुं, लक्षितोत्पादविकासं विपणननियोजनं च कर्तुं आवश्यकता वर्तते अन्तर्राष्ट्रीयसाझेदारैः सह सहकार्यं सुदृढं कुर्वन्तु तथा च उपयुक्तप्रचाररणनीतयः विक्रयमार्गाः च संयुक्तरूपेण अन्वेष्टुम्।
पेरिस्-ओलम्पिक-क्रीडायां चीनीय-मद्यस्य विकासस्य चर्चां कुर्वन्तः वयं तथैव अन्तर्राष्ट्रीय-कार्यक्रमेषु अन्य-उद्योगानाम् सफल-प्रकरणेषु अपि ध्यानं प्रेषयितुं शक्नुमः |. यथा, टोक्यो ओलम्पिकस्य समये जापानदेशः स्वस्य पारम्परिकसंस्कृतेः आधुनिकप्रौद्योगिक्या सह सफलतया संयोजनं कृत्वा विश्वस्य समक्षं अद्वितीयं प्रतिबिम्बं दर्शितवान्, तत्सम्बद्धानां उद्योगानां विकासं च प्रवर्धितवान्
चीनीयमद्यउद्योगः अस्मात् अनुभवात् शिक्षितुं शक्नोति, स्वस्य लाभाय पूर्णं क्रीडां दातुं शक्नोति, पेरिस् ओलम्पिकक्रीडायाः लक्षणानाम् आधारेण व्यावहारिकविकासरणनीतयः च निर्मातुम् अर्हति अहं मन्ये यत् सर्वेषां पक्षानाम् संयुक्तप्रयत्नेन चीनीय-मद्यः पेरिस्-ओलम्पिक-क्रीडायां प्रकाशयितुं शक्नोति, चीनीय-संस्कृतेः प्रसाराय, मद्य-उद्योगस्य अन्तर्राष्ट्रीय-विकासाय च ठोस-पदं अग्रे स्थापयति |.