सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> फॉक्सकॉन् इत्यस्य चीनदेशं प्रति प्रत्यागमनस्य पृष्ठतः औद्योगिकपरिवर्तनं नूतना अन्तर्राष्ट्रीयरसदस्थितेः च

फॉक्सकॉन् इत्यस्य चीनदेशं प्रति प्रत्यागमनस्य पृष्ठतः औद्योगिकपरिवर्तनानि, नूतना अन्तर्राष्ट्रीयरसदस्थितिः च


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनीयविपण्यस्य लाभाः

चीनदेशे विशालः उपभोक्तृविपण्यः, सम्पूर्णा औद्योगिकशृङ्खला च अस्ति, या फॉक्सकॉन्-संस्थायाः विकासाय ठोस-आधारं प्रददाति । घरेलुस्थिरनीतिवातावरणं, प्रचुरं मानवसंसाधनं, कुशलमूलसंरचना च चीनदेशे फॉक्सकॉन्-संस्थायाः उत्पादनं, परिचालनं च अधिकं प्रतिस्पर्धात्मकं कृतवान्

औद्योगिक उन्नयनस्य प्रचारः

फॉक्सकोन् इत्यस्य पुनर्स्थापनं चीनस्य औद्योगिक उन्नयनेन सह अपि निकटतया सम्बद्धम् अस्ति । यथा यथा चीनदेशः विज्ञानप्रौद्योगिक्याः क्षेत्रे अग्रे गच्छति तथा तथा उच्चस्तरीयनिर्माणस्य मागः वर्धमानः अस्ति । पुनर्स्थापनस्य माध्यमेन फॉक्सकॉन् घरेलु औद्योगिक उन्नयनप्रक्रियायां उत्तमरीत्या भागं ग्रहीतुं शक्नोति तथा च स्वस्य तकनीकीस्तरस्य उत्पादस्य गुणवत्तायां च सुधारं कर्तुं शक्नोति।

अन्तर्राष्ट्रीयरसदस्य प्रभावः

अस्मिन् सन्दर्भे अन्तर्राष्ट्रीयरसदस्य अपि नूतनानां आव्हानानां अवसरानां च सामना भवति । यद्यपि चीनदेशं प्रति फॉक्सकॉन् इत्यस्य पुनरागमनेन सह तस्य प्रत्यक्षसम्बन्धः अल्पः इति भासते तथापि वस्तुतः रसदलिङ्कस्य कम्पनीयाः परिचालनव्ययस्य कार्यक्षमतायाः च उपरि महत्त्वपूर्णः प्रभावः भवति कुशलं रसदं उत्पादवितरणचक्रं लघु कर्तुं, सूचीव्ययस्य न्यूनीकरणं, उद्यमस्य विपण्यप्रतिक्रियाक्षमतां च वर्धयितुं शक्नोति ।

नवीन ऊर्जावाहनानां क्षेत्रे विन्यासः

यदा फॉक्सकॉन् चीनदेशं प्रति आगच्छति तदा सः नूतनानां ऊर्जावाहनानां विकासं अपि सक्रियरूपेण कुर्वन् अस्ति । एषः सामरिकनिर्णयः न केवलं वैश्विकपर्यावरणसंरक्षणस्य स्थायिविकासप्रवृत्तीनां च अनुरूपः अस्ति, अपितु चीनीयविपण्ये तस्य विकासाय नूतनवृद्धिस्थानं अपि उद्घाटयति। नवीन ऊर्जावाहन-उद्योगस्य विकासाय दृढं आपूर्तिशृङ्खलासमर्थनस्य आवश्यकता वर्तते, अस्मिन् विषये चीनदेशस्य अद्वितीयाः लाभाः सन्ति ।

iPhone उत्पादनं विपण्यमागधा च

Foxconn इत्यस्य महत्त्वपूर्णेषु उत्पादेषु अन्यतमत्वेन iPhone इत्यस्य उत्पादनं विपण्यमागधा च निरन्तरं परिवर्तमानं भवति । यतो हि उपभोक्तृणां स्मार्टफोनस्य कार्यक्षमतायाः गुणवत्तायाश्च अधिकाधिकाः आवश्यकताः सन्ति, अतः फॉक्सकॉन् इत्यस्य विपण्यमागधां पूरयितुं स्वस्य उत्पादनप्रक्रियाणां निरन्तरं अनुकूलनं कर्तुं आवश्यकता वर्तते

Hon Hai Group इत्यस्य समग्ररणनीतिः

फॉक्सकॉन् इत्यस्य मूलकम्पनीरूपेण होन् है समूहस्य समग्ररणनीतिः फॉक्सकॉन् इत्यस्य पुनरागमननिर्णये प्रमुखा भूमिकां निर्वहति । समूहस्य वैश्विकविन्यासः संसाधनविनियोगः च कम्पनीयाः दीर्घकालीनविकासं लाभं अधिकतमं च प्राप्तुं विनिर्मितम् अस्ति ।

भविष्यस्य दृष्टिकोणम्

सामान्यतया फॉक्सकोन् इत्यस्य चीनदेशं प्रति पुनरागमनं जटिला आर्थिकघटना अस्ति, या बहुभिः कारकैः प्रभाविता अस्ति । भविष्ये यथा यथा वैश्विक-आर्थिक-स्थितिः परिवर्तते तथा विज्ञानं प्रौद्योगिकी च निरन्तरं उन्नतिं प्राप्नोति तथा तथा फॉक्सकॉन् तथा तत्सम्बद्धाः उद्योगाः नूतनानां अवसरानां चुनौतीनां च सामनां करिष्यन्ति |. उद्यमानाम् निरन्तरं नवीनतां परिवर्तनस्य अनुकूलनं च आवश्यकं यत् ते तीव्रविपण्यप्रतिस्पर्धायां अजेयरूपेण तिष्ठन्ति। महत्त्वपूर्णकडिरूपेण अन्तर्राष्ट्रीयरसदस्य अपि उद्योगस्य विकासाय दृढसमर्थनं दातुं सेवागुणवत्तायां दक्षतायां च निरन्तरं सुधारस्य आवश्यकता वर्तते।