सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> चीनदूरसञ्चारस्य सर्वरक्रयणस्य आधुनिकरसदसेवानां च एकीकरणं

चीनदूरसंचारस्य सर्वरक्रयणस्य आधुनिकरसदसेवानां च एकीकरणं


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन दूरसंचारः RISC-V सर्वरं क्रेतुं योजनां करोति, यत्र ४ क्लाउड् सर्वरः ३ एज सर्वरः च सन्ति, यत् क्लाउड् कम्प्यूटिङ्ग् तथा एज कम्प्यूटिङ्ग् इत्येतयोः क्षेत्रेषु विस्तारं कर्तुं तस्य दृढनिश्चयं दर्शयति तकनीकी आधारभूतसंरचनायाः एतत् उन्नयनं संजालसेवागुणवत्तां सुधारयितुम्, वर्धमानानाम् अङ्कीय-आवश्यकतानां पूर्तये च महत् महत्त्वपूर्णम् अस्ति । रसदक्षेत्रे विदेशेषु द्रुतगतिना वितरणसेवाः अपि निरन्तरं विकसिताः अनुकूलतां च प्राप्नुवन्ति ।

ई-वाणिज्य-उद्योगस्य प्रफुल्लित-विकासेन, विदेशेषु शॉपिङ्ग्-करणस्य वर्धमानेन माङ्गल्याः च कारणात् विदेशेषु द्वारे द्वारे द्रुत-वितरण-सेवाः महत्त्वपूर्णाः अभवन् कुशलाः द्रुतवितरणसेवाः सुनिश्चितं कर्तुं शक्नुवन्ति यत् उपभोक्तृभ्यः मालस्य शीघ्रं सटीकं च वितरणं भवति, येन शॉपिंग-अनुभवः सुधरति । तत्सह अन्तर्राष्ट्रीयव्यापारस्य विकासं अपि प्रवर्धयति, विदेशविपण्यविस्तारार्थं उद्यमानाम् दृढं समर्थनं च ददाति ।

तकनीकीस्तरस्य चीनदूरसंचारस्य सर्वरस्य उन्नयनं विदेशेषु द्रुतवितरणसेवानां अनुकूलनं च सर्वं उन्नतसूचनाप्रौद्योगिक्याः उपरि निर्भरं भवति उदाहरणार्थं, बृहत् आँकडा, कृत्रिमबुद्धिः इत्यादीनां प्रौद्योगिकीनां रसदमार्गनियोजने, सूचीप्रबन्धने च प्रमुखा भूमिका भवति, येन रसददक्षतायां सटीकतायां च सुधारः भवति तस्मिन् एव काले एताः प्रौद्योगिकीः चीनदूरसंचारस्य संजालसंसाधनानाम् उत्तमप्रबन्धने सेवागुणवत्तायाः अनुकूलने च सहायकाः भवन्ति ।

परिचालनप्रबन्धनस्य दृष्ट्या चीनदूरसंचारस्य विदेशेषु च एक्स्प्रेस्वितरणकम्पनयः सेवागुणवत्तायां सुधारं, व्ययस्य न्यूनीकरणं, आपत्कालस्य प्रतिक्रिया च कथं करणीयम् इति आव्हानस्य सम्मुखीभवन्ति। चीनदूरसंचारस्य सर्वरस्य स्थिरं संचालनं सुनिश्चितं कर्तुं आवश्यकं भवति तथा च सम्भाव्यनीलपर्दे अन्यविफलतां च समये एव नियन्त्रयितुं आवश्यकम्। विदेशेषु द्रुतवितरणकम्पनीनां सीमाशुल्कनिरीक्षणं, परिवहनकाले अप्रत्याशितबलम् इत्यादिभिः कारकैः सह व्यवहारः करणीयः येन संकुलाः समये एव वितरिताः भवन्ति इति सुनिश्चितं भवति।

तदतिरिक्तं नीतिवातावरणस्य अपि उभयत्र महत्त्वपूर्णः प्रभावः भवति । दूरसञ्चार-उद्योगस्य कृते सर्वकारस्य नियामकनीतयः सीमापार-ई-वाणिज्यस्य रसदस्य च समर्थननीतयः चीनदूरसञ्चारस्य सर्वरक्रयणनिर्णयान् विदेशेषु एक्स्प्रेस्-द्वार-द्वार-सेवानां विकासं च प्रत्यक्षतया परोक्षतया वा प्रभावितं करिष्यन्ति |.

सामान्यतया यद्यपि चीनदूरसंचारस्य सर्वरक्रयणं विदेशेषु एक्स्प्रेस्वितरणसेवा च भिन्नक्षेत्रेषु अन्तर्भवति तथापि प्रौद्योगिकी-अनुप्रयोगस्य, परिचालनप्रबन्धनस्य, नीतिवातावरणस्य च दृष्ट्या तेषु बहवः समानताः सन्ति द्वयोः परस्परं प्रचारः, एकत्र विकासः च भवति, अर्थव्यवस्थायाः समाजस्य च अङ्कीकरणे वैश्वीकरणे च योगदानं ददाति ।