सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> चीनदेशे U.S.-देशस्य शुल्कवृद्धेः विलम्बस्य पृष्ठतः गुप्तगुप्ताः नूतनाः प्रवृत्तयः च

चीनदेशे अमेरिकी-देशस्य शुल्कवृद्धेः विलम्बस्य पृष्ठतः गुप्तगुप्ताः नूतनाः प्रवृत्तयः च


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

उपरिष्टात् अमेरिकादेशे विस्तारस्य आह्वानं कुर्वन्तः स्वराः मतसमन्वयार्थं भवन्ति इति दृश्यते । परन्तु गहनतरविश्लेषणेन ज्ञायते यत् अस्य पृष्ठे जटिलकारणानि सम्भाव्यप्रभावाः च सन्ति ।

प्रथमं वैश्विकव्यापारप्रकारे परिवर्तनं एतादृशाः कारकाः सन्ति येषां अवहेलना कर्तुं न शक्यते । अद्यतनवैश्विकीकृता आर्थिकव्यवस्थायां देशान्तरव्यापारसम्बन्धाः परस्परनिर्भराः सन्ति । विश्वस्य महत्त्वपूर्णः विनिर्माणदेशः इति नाम्ना चीनदेशस्य अनेकक्षेत्रेषु उत्पादनस्य आपूर्तिस्य च क्षमता दृढा अस्ति । चीनदेशस्य आयातित-उत्पादानाम् उपरि अमेरिकी-देशस्य अतिरिक्तशुल्कस्य आरोपणं न केवलं चीनीय-कम्पनीनां निर्यातं प्रभावितं करोति, अपितु अमेरिका-देशस्य सम्बन्धित-उद्योगेषु अपि प्रभावं करोति एतादृशेन व्यापारघर्षणेन आपूर्तिशृङ्खलायां अस्थिरता उत्पन्ना, येन कम्पनीनां कृते व्ययस्य वर्धनं, विपण्यस्य अनिश्चिततायाः वर्धनं च इत्यादीनां समस्यानां सामना भवति

द्वितीयं, अमेरिकादेशस्य आन्तरिक-आर्थिक-स्थितिः, नीति-उन्मुखता च अपि भूमिकां निर्वहति । सम्प्रति अमेरिकादेशे महङ्गानां दबावः, कार्यविपण्यस्य उतार-चढावः इत्यादीनां आव्हानानां सामना भवति । अतिरिक्तशुल्कस्य आरोपणं मूल्यानि अधिकं धक्कायितुं उपभोक्तृणां क्रयशक्तिं प्रभावितं कर्तुं शक्नोति, तस्मात् आर्थिकपुनरुत्थानं प्रतिकूलरूपेण प्रभावितं कर्तुं शक्नोति। तस्मिन् एव काले व्यापारनीतिनिर्माणकाले विभिन्नानां हितसमूहानां माङ्गल्याः राजनैतिकदबावानां च ध्यानं सर्वकारेण करणीयम् अस्ति ।

तदतिरिक्तं अन्तर्राष्ट्रीयराजनीत्याः कूटनीतिकसम्बन्धानां च अस्मिन् निर्णये किञ्चित् प्रभावः अभवत् । चीन-अमेरिका-सम्बन्धानां विकासः, विश्वस्य अन्येषां देशानाम् दृष्टिकोणाः च अमेरिका-देशं स्वव्यापारनीतेः पुनर्मूल्यांकनार्थं प्रेरयितुं शक्नुवन्ति ।

चीनदेशस्य कृते एतत् विलम्बितं कदमः अवसरः अपि च आव्हानं च अस्ति । एकतः, रणनीतयः समायोजयितुं, औद्योगिकसंरचनानां अनुकूलनार्थं, उत्पादप्रतिस्पर्धासु सुधारं कर्तुं च प्रासंगिकाः चीनीयकम्पनयः किञ्चित् समयं क्रीणन्ति अपरतः, तेषां संयुक्तराज्ये सम्भाव्यभविष्यत् नीतिपरिवर्तनानां विषये सजगता अपि आवश्यकी भवति, स्वतन्त्रनवीनीकरणं सुदृढं भवति; तथा बाह्यविपण्यनिर्भरतां न्यूनीकरोति।

संक्षेपेण वक्तुं शक्यते यत् चीनदेशे अमेरिकादेशस्य अतिरिक्तशुल्कस्य आरोपणस्य विलम्बः जटिलबहुकारकप्रक्रियायाः परिणामः अस्ति, तस्य भविष्यस्य विकासप्रवृत्तेः विषये अद्यापि निकटतया अवलोकनस्य आवश्यकता वर्तते