सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> "एयर एक्स्प्रेस् तथा वेनेजुएलायाः राजनैतिकस्थितिः जटिल-अन्तर्बुनने चुनौतयः प्रतिक्रियाश्च"

"एयर एक्स्प्रेस् तथा वेनेजुएलायाः राजनैतिकस्थितिः: जटिल-अन्तर्बुनने चुनौतीः प्रतिक्रियाश्च"।


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सर्वप्रथमं आर्थिकदृष्ट्या स्थिरं राजनैतिकवातावरणं वायु-एक्सप्रेस्-व्यापारस्य विकासाय महत्त्वपूर्णं आधारं भवति । वेनेजुएलादेशे राजनैतिक-अस्थिरतायाः कारणेन आर्थिक-अस्थिरता भवितुम् अर्हति, यत् व्यापारं उपभोक्तृ-माङ्गं च प्रभावितं कर्तुं शक्नोति । यदा देशस्य राजनैतिक-अनिश्चिततायाः सामना भवति तदा निवेशकानां विश्वासः प्रायः हिटं प्राप्नोति तथा च कम्पनयः व्यापारविस्तारं निवेशयोजनानि च न्यूनीकर्तुं शक्नुवन्ति । एतेन न केवलं वेनेजुएलादेशस्य स्वस्य अर्थव्यवस्थायां नकारात्मकः प्रभावः भविष्यति, अपितु अन्येषु देशेषु क्षेत्रेषु च प्रभावः भविष्यति येषां देशेन सह व्यापारसम्बन्धः अस्ति एयरएक्स्प्रेस् उद्योगस्य कृते व्यापारस्य परिमाणस्य न्यूनतायाः अर्थः परिवहनस्य माङ्गल्याः न्यूनता, येन उड्डयनस्य आवृत्तिः न्यूनीभवति, परिवहनव्ययस्य वृद्धिः च भवितुम् अर्हति

द्वितीयं, राजनैतिकस्थितेः अस्थिरता वायुद्रुतवाहनानां परिवहनसुरक्षां अपि प्रभावितं कर्तुं शक्नोति । वेनेजुएलादेशे यदि राजनैतिकविग्रहाः वर्धन्ते तर्हि सामाजिकसुरक्षासमस्याः भवितुं शक्नुवन्ति, यथा चोरी, हिंसा इत्यादयः । एतेन एयरएक्स्प्रेस् परिवहनमार्गेषु, गोदामभण्डारणं च सम्भाव्यं खतरा भवति । एक्स्प्रेस्-शिपमेण्ट्-इत्यस्य सुरक्षित-वितरणं सुनिश्चित्य विमानसेवानां, एक्सप्रेस्-वितरण-कम्पनीनां च सुरक्षा-उपायान् योजयितुं आवश्यकता भवितुम् अर्हति, येन परिचालन-व्ययः वर्धते

तदतिरिक्तं नीतिविनियमयोः परिवर्तनम् अपि महत्त्वपूर्णं कारकम् अस्ति । वेनेजुएलादेशे राष्ट्रपतिनिर्वाचनस्य समये सर्वकारीयनीतिषु समायोजनं परिवर्तनं च भवितुम् अर्हति । नूतननीतेः आयातनिर्यातव्यापारे, सीमाशुल्कपरिवेक्षणे इत्यादिषु प्रभावः भवितुम् अर्हति, येन एयरएक्सप्रेस्-उद्योगस्य परिचालननियमेषु, मूल्यसंरचने च परिवर्तनं भवितुम् अर्हति यथा, शुल्कनीतिषु समायोजनेन द्रुतवितरणव्ययस्य वृद्धिः भवितुम् अर्हति, अथवा बोझिलाः सीमाशुल्कनिष्कासनप्रक्रियाः द्रुतमालानां परिवहनसमयं विस्तारयितुं शक्नुवन्ति

अन्यदृष्ट्या वायुएक्स्प्रेस् उद्योगस्य विकासेन वेनेजुएलादेशस्य राजनैतिकस्थितौ अपि किञ्चित् प्रभावः भवितुम् अर्हति । कुशलाः रसदसेवाः वस्तुसञ्चारं आर्थिकविकासं च प्रवर्तयितुं साहाय्यं कुर्वन्ति, येन देशस्य आर्थिकशक्तिः स्थिरता च वर्धते । यदा जनाः सुविधाजनकाः द्रुतवितरणसेवानां आनन्दं लब्धुं शक्नुवन्ति, विश्वस्य सर्वेभ्यः वस्तूनि क्रेतुं शक्नुवन्ति, स्वजीवनस्य गुणवत्तां च सुधारयितुं शक्नुवन्ति तदा एतस्य सकारात्मकः प्रभावः सर्वकारस्य समर्थनदरेण भवितुम् अर्हति

परन्तु एयरएक्स्प्रेस् उद्योगस्य वेनेजुएलादेशस्य राजनैतिकस्थितेः च सकारात्मकं अन्तरक्रियां प्राप्तुं न सुकरम् । एकतः वेनेजुएला-सर्वकारेण राजनैतिकस्थितेः स्थिरीकरणाय, आर्थिकव्यवस्थायाः पुनर्स्थापनार्थं, उद्यमानाम् कृते पूर्वानुमानीयं व्यापारिकवातावरणं च प्रदातुं सक्रियपरिहाराः करणीयाः सन्ति अपरपक्षे एयरएक्सप्रेस्-उद्योगस्य अपि निरन्तरं नवीनतां, सेवानां अनुकूलनं च करणीयम्, येन स्वस्य अनुकूलतायां प्रतिस्पर्धायां च उन्नयनं भवति ।

संक्षेपेण वक्तुं शक्यते यत् एयरएक्स्प्रेस्-वेनेजुएला-राजनीतेः च जटिलः परस्परसम्बन्धः अस्ति । एतेषां सम्बन्धानां अवगमनं, तेषां निवारणं च वायु-एक्स्प्रेस्-उद्योगस्य स्थायिविकासस्य प्रवर्धनाय अपि च वेनेजुएला-देशस्य राजनैतिक-स्थिरतायाः आर्थिक-पुनरुत्थानस्य च महत्त्वं वर्तते