सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> "एयर एक्स्प्रेस् तथा जून फाइनेन्शियल डाटा इत्यस्य अन्तर्बुननम्: रेन जेपिङ्गस्य दृष्टिकोणात् अन्वेषणम्"

"एयर एक्स्प्रेस् तथा जून फाइनेन्शियल डाटा इत्यस्य अन्तर्बुननम्: रेन् जेपिङ्गस्य दृष्टिकोणात् अन्वेषणम्"।


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यतनवैश्वीकरणीय-आर्थिकवातावरणे वायु-एक्सप्रेस्-उद्योगस्य विकासः अधिकाधिकं दृष्टिगोचरः भवति । न केवलं व्यापारसञ्चालनस्य अनिवार्यः भागः अभवत्, अपितु आर्थिकसञ्चालनस्य सूक्ष्मप्रतिबिम्बः अपि अभवत् । जूनमासस्य राजकोषीयदत्तांशस्य विशेषतः अकरराजस्वस्य उच्चवृद्धेः अर्थशास्त्रज्ञस्य रेन् जेपिङ्गस्य व्याख्यायाः कारणात् व्यापकं ध्यानं चिन्तनं च उत्पन्नम् अस्ति। यद्यपि उपरिष्टात् वायु-एक्सप्रेस्-उद्योगस्य वित्तीयदत्तांशस्य च प्रत्यक्षः सहसम्बन्धः नास्ति इति भासते तथापि यदि भवान् गभीरं गहनतया गच्छति तर्हि तयोः मध्ये अविच्छिन्नः सम्बन्धः अस्ति इति ज्ञास्यति

प्रथमं, एयर एक्सप्रेस् व्यापारस्य मात्रायां परिवर्तनं आर्थिकक्रियाकलापानाम् क्रियाकलापं प्रतिबिम्बयितुं शक्नोति । आर्थिकसमृद्धेः समये उद्यमानाम् मध्ये नित्यं व्यापारविनिमयः भवति, क्रयणार्थं उपभोक्तृणां प्रबलमागधा च भवति, यस्य परिणामेण शीघ्रं परिवहनस्य आवश्यकतां जनयति एयर एक्स्प्रेस् इत्यस्य कार्यक्षमतायाः वेगस्य च कारणेन अनेकेषां व्यवसायानां उपभोक्तृणां च प्रथमः विकल्पः अभवत् । अतः एयर एक्सप्रेस् व्यापारस्य मात्रायां महती वृद्धिः भविष्यति। तद्विपरीतम् आर्थिकमन्दतायाः समये कम्पनयः उत्पादनं विक्रयं च न्यूनीकरोति, उपभोक्तारः स्वव्ययस्य कठिनतां कुर्वन्ति, तदनुसारं एयर एक्स्प्रेस्-व्यापारस्य परिमाणं न्यूनीभवति अस्मात् दृष्ट्या वायु-एक्सप्रेस्-उद्योगस्य उदय-पतनयोः उपयोगः आर्थिक-समृद्धेः मन्दतायाः च महत्त्वपूर्णसूचकरूपेण कर्तुं शक्यते ।

द्वितीयं, जूनमासस्य राजकोषीयदत्तांशेषु अकरराजस्वस्य उच्चवृद्धिः अपि एयरएक्सप्रेस्-उद्योगेन सह परोक्षरूपेण सम्बद्धा अस्ति । अकर-राजस्वं विस्तृत-स्रोतेभ्यः आगच्छति, यत्र राज्य-स्वामित्वस्य संसाधनानाम् (सम्पत्त्याः) भुक्त-उपयोगात् आयः, राज्य-स्वामित्वस्य पूंजी-लाभः इत्यादयः सन्ति यदा आर्थिकस्थितिः उत्तमः भवति तदा राज्यस्वामित्वस्य संसाधनानाम् (सम्पत्त्याः) उपयोगदक्षता वर्धते, राज्यस्वामित्वस्य पूंजीयाः परिचालनदक्षता च सुधरति, अतः अकरराजस्वस्य वृद्धिः भवति एयरएक्स्प्रेस् उद्योगस्य तीव्रविकासः प्रायः उत्तममूलसंरचनायाः, कुशलरसदजालस्य च उपरि निर्भरं भवति । एतेषां आधारभूतसंरचनानां तथा रसदजालस्य निर्माणे संचालने च राज्यस्वामित्वयुक्तानां संसाधनानाम् (सम्पत्त्याः) निवेशः, उपयोगः च भवितुं शक्नोति । अतः वायु-एक्सप्रेस्-उद्योगस्य विकासः, किञ्चित्पर्यन्तं, राज्यस्वामित्वस्य संसाधनानाम् (सम्पत्त्याः) प्रभावी उपयोगं प्रवर्धयितुं शक्नोति, तस्मात् कर-रहित-राजस्वस्य वृद्धौ योगदानं दातुं शक्नोति

तदतिरिक्तं नीतिवातावरणस्य वायुएक्स्प्रेस् उद्योगे वित्तीयदत्तांशयोः च महत्त्वपूर्णः प्रभावः भवति । सर्वकारेण प्रवर्तितानि करनीतयः वित्तीयसहायतानीतिश्च न केवलं प्रत्यक्षतया एयरएक्स्प्रेस्कम्पनीनां परिचालनव्ययस्य लाभस्तरं च प्रभावितं कर्तुं शक्नुवन्ति, अपितु स्थूल-आर्थिक-वातावरणं समायोजयित्वा एयर-एक्सप्रेस्-उद्योगस्य विकास-प्रवृत्तिं परोक्षरूपेण अपि प्रभावितं कर्तुं शक्नुवन्ति यथा, एयरएक्स्प्रेस्-उद्योगस्य विकासाय प्रोत्साहनार्थं सर्वकारः कतिपयानि कर-प्रोत्साहनानि, वित्तीय-अनुदानं च दातुं शक्नोति । एकतः एताः नीतयः उपायाः च एयरएक्स्प्रेस् कम्पनीनां परिचालनव्ययस्य न्यूनीकरणं कर्तुं शक्नुवन्ति तथा च तेषां विपण्यप्रतिस्पर्धायां सुधारं कर्तुं शक्नुवन्ति अपरतः एयरएक्स्प्रेस् उद्योगस्य नवीनतां उन्नयनं च प्रवर्धयितुं शक्नुवन्ति तथा च सम्पूर्णस्य उद्योगस्य तीव्रविकासं प्रवर्धयितुं शक्नुवन्ति . एयर एक्सप्रेस् उद्योगस्य विकासः क्रमेण सम्बन्धित-उद्योगानाम् विकासं चालयिष्यति, रोजगार-अवकाशान् वर्धयिष्यति, आर्थिक-वृद्धिं च प्रवर्धयिष्यति, येन वित्त-राजस्वस्य वृद्ध्यर्थं अनुकूलाः परिस्थितयः सृज्यन्ते |.

परन्तु एयरएक्स्प्रेस् उद्योगस्य विकासे अपि केचन आव्हानाः सन्ति । यथा - उच्चसञ्चालनव्ययः, भयंकरः विपण्यप्रतिस्पर्धा, पर्यावरणदबावः इत्यादयः । एते कारकाः न केवलं एयरएक्स्प्रेस् कम्पनीनां लाभप्रदतां प्रभावितयन्ति, अपितु सम्पूर्णस्य उद्योगस्य स्थायिविकासाय केचन बाधाः अपि जनयितुं शक्नुवन्ति तस्मिन् एव काले जूनमासस्य राजकोषीयदत्तांशेषु गैर-करराजस्वस्य उच्चवृद्धिः आर्थिकसंरचनायाः काश्चन समस्याः अपि प्रतिबिम्बयितुं शक्नोति, यथा अपूर्णकरव्यवस्थाः, अनियमितं गैर-करराजस्वप्रबन्धनं च यदि एतासां समस्यानां शीघ्रं प्रभावीरूपेण च समाधानं न भवति तर्हि अर्थव्यवस्थायाः दीर्घकालीनस्थिरविकासे तेषां प्रतिकूलप्रभावः भवितुम् अर्हति ।

सारांशतः, एयरएक्सप्रेस् उद्योगे तथा जूनमासस्य राजकोषीयदत्तांशस्य अकरराजस्वस्य उच्चवृद्धेः घटना एकान्ते न विद्यते, अपितु परस्परं प्रभावितं करोति, अन्तरक्रियां च करोति। आर्थिकसञ्चालनस्य नियमानाम् ग्रहणाय, उचित-आर्थिक-नीतीनां निर्माणाय, वायु-एक्सप्रेस्-उद्योगस्य स्वस्थ-विकासस्य प्रवर्धनाय, स्थायि-आर्थिक-वृद्ध्यर्थं च द्वयोः मध्ये सम्बन्धस्य गहन-अवगमनस्य महत्त्वम् अस्ति भविष्ये विकासे वयं वायु-एक्सप्रेस्-उद्योगः निरन्तरं नवीनतायाः, सफलतायाः च माध्यमेन आर्थिक-वृद्धौ नूतन-जीवनशक्तिं प्रविशति इति द्रष्टुं प्रतीक्षामहे |.