सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योग समाचार> वर्तमान नवीन रसद प्रवृत्तियाँ भविष्यस्य प्रवृत्तिः च

वर्तमान नवीन रसद प्रवृत्तिः भविष्यस्य प्रवृत्तिः च


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ई-वाणिज्यस्य प्रफुल्लितविकासेन सह रसदस्य माङ्गल्याः विस्फोटकवृद्धिः अभवत् । एयर एक्स्प्रेस् इत्यनेन सह सम्बद्धाः अपि विविधाः नवीनाः रसदप्रतिमानाः उद्भूताः । एते गुणाः न केवलं मालवाहनस्य वेगं वर्धयन्ति, अपितु सेवायाः गुणवत्तां अपि अनुकूलयन्ति ।

केचन सुप्रसिद्धाः ई-वाणिज्यकम्पनयः उदाहरणरूपेण गृह्यताम्, कुशलं रसदजालं स्थापयित्वा ते अल्पकाले एव उपभोक्तृभ्यः मालस्य वितरणं प्राप्तवन्तः। अस्य पृष्ठतः एयरएक्स्प्रेस् इत्यस्य भूमिका न्यूनीकर्तुं न शक्यते । विमानयानस्य लाभं गृहीत्वा वयं भौगोलिकप्रतिबन्धान् शीघ्रं अतिक्रम्य गन्तव्यस्थानेषु मालम् शीघ्रं वितरितुं शक्नुमः ।

परन्तु एयर एक्स्प्रेस् इत्यस्य विकासकाले अपि केचन आव्हानाः सन्ति । यथा - व्ययः अधिकः भवति तथा च मालस्य विनिर्देशेषु भारेषु च केचन प्रतिबन्धाः सन्ति । तस्मिन् एव काले मौसमः इत्यादयः अप्रत्याशितबलकारकाः विमानयानानां सामान्यं उड्डयनं, अवरोहणं च प्रभावितं कर्तुं शक्नुवन्ति, यस्य परिणामेण मालवाहनस्य विलम्बः भवति ।

परन्तु दीर्घकालं यावत् प्रौद्योगिक्याः निरन्तरं उन्नतिः वायु-द्रुत-वितरणस्य अधिकान् अवसरान् आनयिष्यति | बुद्धिमान् रसदप्रबन्धनप्रणाल्याः परिवहनमार्गान् संसाधनविनियोगं च उत्तमरीत्या अनुकूलितुं, दक्षतायां सुधारं कर्तुं, व्ययस्य न्यूनीकरणं च कर्तुं शक्यते ।

भविष्ये एयर एक्स्प्रेस् अन्यैः परिवहनविधैः सह अधिकं निकटतया एकीकृत्य व्यापकं रसदसमाधानं निर्मास्यति इति अपेक्षा अस्ति । बहुविधयानपद्धतीनां पूरकत्वेन वयं भिन्नग्राहकानाम् आवश्यकताः पूर्तयितुं शक्नुमः।

संक्षेपेण वक्तुं शक्यते यत् एयर एक्स्प्रेस् रसदक्षेत्रे अधिकाधिकं महत्त्वपूर्णां भूमिकां निर्वहति, आर्थिकविकासाय जनानां जीवने च अधिका सुविधां जनयिष्यति।